The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Guṇakāraṇḍavyūha sūtram »»
guṇakāraṇḍavyūha sūtram
1. śrītriratna bhajanānuśaṁsāvadānam
om namaḥ śrīratnatrayāyaḥ namaḥ sarvabuddhabodhisattvebhyaḥ||
yaṁ śrīghano mahābuddhaḥ sarvalokādhipo jinaḥ|
taṁ nāthaṁ śaraṇaṁ gatvā vakṣye lokeśasatkathām||
yā śrī bhagavatī devī sarvadharmādhipeśvarī|
tasyā bhaktiprasādena vakṣyāmi bodhisādhanam||
yena saṁpālitaṁ sarvaṁ traidhātukamidaṁ jagat|
tasya lokeśvarasyāhaṁ vakṣye sarvārthasādhanam|
tadyathābhūnmahāsattvo jinaśrīrāja ātmavit|
triratnaśaraṇaṁ gatvā yatirarhan jinātmajaḥ||
ekasmin samaye so'rhad bodhimaṇḍe jināśrame|
bodhicaryāvratam dhṛtvā jagaddhitve samāśrayat||
tadā tatra mahābhijño jayaśrīryatirātmavit|
saddharmaṁ samupādeṣṭuṁ sabhāsane samāśrayat||
taṁ dṛṣṭvā śrāvakāḥ sarve bhikṣavo brahmacāriṇaḥ|
tatsaddharmāmṛtaṁ pātumupetya samupāśrayan||
tathānye bodhisattvāśca saṁbodhivratasādhinaḥ|
subhāṣitāmṛtaṁ pātuṁ tatsabhāṁ samupāśrayan||
bhikṣuṇyaścelakāścaivamupāsakā upāsikāḥ|
vratino'pi mahāsattvāḥ sambuddhabhakticārikāḥ||
2
brāhmaṇāḥ kṣatriyāścāpi rājāno mantriṇo janāḥ|
amātyāḥ śreṣṭhinaḥ paurāḥ sārthavāhā mahājanāḥ||
tathā jānapadā grāmyāḥ pārvatikāśca nairgamāḥ|
tathānye daiśikā lokāḥ saddharmaguṇavāṁchinaḥ||
sarve te samupāgatya tamarhantaṁ jayaśriyam|
yathākramaṁ samabhyarcya praṇatvā samupāśritāḥ||
tatsaddharmāmṛtaṁ pātuṁ kṛtāṁjalipuṭā mudā|
śāstāraṁ taṁ samālokya parivṛtya niṣedire||
tadā so'rhanmahāsattvo bodhisattvo jinātmajaḥ|
jinaśrīrājannālokya sarvāṁllokān sabhāśrītān||
triratnaguṇamāhātmyaṁ śrotuṁ samabhilāṣiṇaḥ|
samutthāyāsanāttasya jayaśriyaḥ puro'grataḥ||
udvahannuttarāsaṁgaṁ jānubhūmitalāśritaḥ|
pādābjaṁ sāṁjalirnatvā prārthayadevamādarāt||
bhadanta śrotumichāmi triratnotpattisatkathām|
tadbhagavān samupādiśya sambodhayatu māṁ guro||
iti saṁprārthite tena jinaśrīguṇasaṁbhṛtā|
jayaśrīḥ sumatiḥ śāstā sabhā vīkṣyaivamādiśat||
sādhu śṛṇu samādhāya jinaśrīrāja sanmate|
triratnasya samutpattisatkathāguṇavistaram||
yathā me guruṇādiṣṭaṁ jinakalpena yoginā|
upaguptena lokānāṁ hitārthe vakṣyate mayā||
tadyathābhūnmahārājaścakravartīṁ narādhipaḥ|
aśoko nāma rājendraḥ sarvalokahitārthabhṛt||
ekadā sa mahārājaḥ saddharmaguṇalālasaḥ|
triratnaguṇamāhātmyaṁ śrotumaicchajjagaddhite||
tataḥ sa bhūpatī rājā samantrijanapaurikaḥ|
pūjopahāramādāya sa saṁvādya mahotsavaiḥ||
3
vihāre kukkuṭārāme prayayau saṁpramoditaḥ|
tataḥ prāptaḥ sa rājendra praviśya saṁprasāditaḥ||
upaguptaṁ mahābhijñaṁ saṁdadarśa sasāṁghikam|
tamarhantaṁ samālokya natvā sa sāṁjalirmudā||
sahasā samupāgatya yathāvidhi samarcayet|
tataḥ pradakṣiṇīkṛtvā pravatvā caraṇāmbuje||
sāṁjalistasya saddharma śrotuṁ puraḥ samāśrayat|
tataḥ sarve'pi logakāśca yathākramamupāgatāḥ||
tamarhantaṁ yatiṁ natvā parivṛtya samāśrayan|
tadāśokaḥ sa rājendro dṛṣṭvā sabhāśritān janān||
utthāya svāsanācchāstuḥ purataḥ samupāśritaḥ|
udvahannuttarāsaṁgaṁ jānubhyāṁ bhuvi saṁsthitaḥ||
sāṁjalistaṁ yatiṁ natvā prārthayedevamādarāt|
bhadanta śrotumichāmi triratnotpattisatkathām||
kiṁ triratnamiti khyātam tatsamādeṣṭumarhasi|
iti saṁprārthite rājñā so'rhan jinātmajaḥ sudhīḥ||
upagupto narendraṁ taṁ samālokyaivamādiśat||
sādhu śṛṇu mahārāja samādhāya jagaddhite||
yathā me guruṇādiṣṭaṁ tathā te vakṣyate mayā|
tadyathādisamudbhūto dharmadhātusvarupakaḥ||
paṁcabuddhāṁśasaṁjāto jagadīśastathāgataḥ|
mahābuddho jagannātho jagacchāstā maheśvaraḥ||
dharmarājo munīndro'rhanvairocanasamādhidhṛk|
sarvajñaḥ sadguṇādhāraḥ sarvavidyādhipo jinaḥ||
samantabhadrarupāṁgaḥ sugataḥ śrīsukhākaraḥ|
ṣaḍabhijño mahāvīro vajrasattvavināyakaḥ||
māradarpatamohantā saṁbodhijñānabhāskaraḥ|
eṣa sa bhagavāṁlloke buddharatna iti smṛtaḥ||
4
ye caitaccharaṇaṁ gatvā boddhisattvā jagaddhite|
bodhicaryāvrataṁ dhṛtvā caranto bhadracārikān||
jitvā māragaṇān sarvānarhanto nirmalāśayāḥ|
samyaksaṁbodhimāsādya saṁbuddhapadamāgatāḥ||
te'pi sarve jagannāthāstathāgatā munīśvarāḥ|
bhagavanto mahābhijñā buddharatnā iti smṛtāḥ|
yā śrī bhagavatī devī prajñā sarvaguṇāśrayā|
jananī sarvabuddhānāṁ saṁbodhijñānabhāskarī||
māradarpatamohantrī saddharmaguṇadāyinī|
sarvavidyādharī lakṣmī sarvasattvaśubhaṁkarī ||
eṣaḥ saddharmasambhartā dharmaratna iti smṛtaḥ ||
ye cānye'pi mahāyānasūtrādayaḥ subhāṣitāḥ |
deśitāḥ sugataiste'pi dharmaratna iti smṛtaḥ |
yaśca saddharmasaṁbhirtā bodhisattvo jagatprabhuḥ |
mahāsattvo jagannāthaḥ sarvadharmādhipeśvaraḥ ||
duṣṭakleśatamohantā saṁbodhigiṇabhāskaraḥ |
viśvarupo mahābhijñaḥ sarvasattvahitārthabhṛt ||
sarvalokādhipaḥ śrīmān dharmarājo jinātmajaḥ |
eṣa lokeśvaraḥ śāstā saṁgharatna iti smṛtaḥ ||
ye cānye'pi mahāsattvā bodhisattvā jitendriyāḥ|
arhanto nirmalātmānaḥ saṁbodhijñānasādhinaḥ||
bhadracaryāsamācārāścaturbrahmavihāriṇaḥ|
saṁbuddhasāṁghikāste'pi saṁgharatnāḥ smṛtā jinaiḥ||
ye teṣāṁ śaraṇaṁ gatvā bhaktiśraddhāsamāhitāḥ|
bhajanti sarvadā nityaṁ smṛtvāpi ca divāniśam||
te bhavanti mahāsattvā bodhisattvā guṇākarāḥ|
sacchrīsaṁpatsamāpannāḥ sarvasattvahitotsavāḥ||
bodhicaryāvrataṁ dṛtvā kṛtvā loke śubhaṁ sadā|
sukhānyeva sadāa bhuktvāa prānte yāanti sukhāvatīm||
5
ityevaṁ saṁgharatnasya bhajanaṁ puṇyamuttamam|
matvā taccharaṇaṁ gatvā bhajantyetadguṇārthinaḥ||
etatpuṇyaviśuddhātmā kadāpyeti na durgatim|
sarvadā sadgatiṣveva jāto dharmādhipo bhavet||
ye cāpi dharmaratnasya pragatvā śaraṇaṁ sadā|
bhajanti śraddhayā bhaktyā śrutvāpyetatsubhāṣitam||
te'pi santo mahāsattvā bodhisattvā guṇāśrayāḥ|
saṁbodhiśrīsukhādhārāḥ sarvasattvaśubhāratāḥ||
saṁbodhicārikāṁ dhṛtvā kṛtvā sattvahitaṁ sadā|
satsukhānyeva bhuktvānte saṁyānti sugatālayam||
ityevaṁ dharmaratnasya bhajanārthaṁ varaṁ vṛṣam|
vijñāya śaraṇaṁ gatvā bhajantvetacchubhārthinaḥ||
etaddharmaviśuddhātmā durgatiṁ naiva yāti saḥ|
sadgatiṣveva saṁjāto prāonte yāti jinālayam||
iti vijñāya ye martyāḥ saddharmasukhavāṁchinaḥ|
triratnaśaraṇaṁ gatvā bhajantu te sadā bhave||
etatpuṇyānubhāvena pariśuddhāśayā narāḥ|
saṁbodhicittamāsādya caranti bodhisaṁvaram||
bodhicaryāṁ carantaste pūrya pāramitāḥ kramāt||
caturmārān vinirjitya niḥkleśā vimalāśayāḥ|
arhantaṁ prāpya saṁbodhiṁ saṁbuddhapadamāpnuyuḥ||
iti vijñāya yo martyaḥ saṁbuddhapadamicchati|
sa ādau śaraṇaṁ gatvā sadguroḥ samupāśrayet||
ārādhya sadguruṁ bhaktyā santoṣya saṁprasādayan|
tadupadeśamāsādya tīrtha snātvā vrataṁ caret||
vratānāṁ poṣadhaṁ śreṣṭhaṁ samākhyātaṁ munīśvaraiḥ|
etatpuṇyānubhāvena saṁprāpnoti bodhimuttamām||
atītā api saṁbuddhā etatpuṇyānubhāvataḥ|
jitvā mārān samāsādya saṁbodhimabhavan jināḥ|
6
ye caitarhi sthitāḥ sarve te'pyetatpuṇyabhāvataḥ|
arhantaṁ prāpya saṁbodhiṁ bhavanti sugatāḥ khalu||
ye cāpyanāgatāḥ sarve bodhisattvā vratopamāḥ|
te'pyetatpuṇyapākena bhaviṣyanti munīśvarāḥ||
evamanyetatpuṇyapākena bhaviṣyanti munīśvarāḥ||
evamanye'pi sattvāśca ye ye'pyetadvrataṁcarāḥ|
te te sarve mahāsattvā bhaveyurbodhibhāginaḥ||
śrīmantaḥ sadguṇādhārā niḥkleśā vijitendriyāḥ|
sarvasattvahitodyuktāścaturbrahmavihāriṇaḥ||
durgatiṁ te na gacchanti kadāpi hi bhavālaye||
sadāpi sadgatāveva saṁjātāḥ satsukhānvitāḥ|
bodhisattvāḥ sudhīmantaḥsaddharmaguṇasādhinaḥ||
krameṇa bodhisaṁbhāraṁ pūrayitvā samāhitāḥ|
trividhāṁ bodhimāsādha nirvṛtipadamāpnuyuḥ||
iti vijñāna ye martyā nirvṛtipadakāṁkṣiṇaḥ|
te etad vratamādhāya saṁcaranto yathāvithi|||
etatpuṇyaviśuddhā hi naiva gacchanti durgatim|
sadā sadgatisaṁjātāḥ prānte yayuḥ sunirvṛtim||
evaṁ me guruṇādiṣṭaṁ munīndraideśitaṁ yathā|
tathāhaṁ te mayā rājan gaditaṁ saṁpradhyatām||
tvamapyevaṁ sadā rājan durgatiṁ na yadīcchasi||
sadā sadgatisaṁjāto nirvṛtiṁ hi yadīcchasi||
carasvaitadvrataṁ rājan poṣadhākhyaṁ yathāvidhi|
etatpuṇyaviśuddhātmā nūnaṁ yāyāḥ sunirvṛtim||
iti tenārhatā śāyā samādiṣṭaṁ niśamya saḥ|
aśoko nṛpatī rājā tadvrataṁ dhartumaicchata||
tataḥ sa nṛpatī rājā kṛtāṁjalirupāśritaḥ|
upaguptaṁ tamarhantaṁ natvaivaṁ prārthayanmudā||
bhavante bhavatādiṣṭaṁ śrutvā me rocate manaḥ|
tathāhaṁ saṁcariṣyedaṁ poṣadhaṁ vratamuttamam||
7
tadvidhānaṁ samākhyāhi tatphalaṁ ca viśeṣataḥ|
triratnabhajanotpannaṁ puṇyafalaṁ ca vistaram||
iti saṁprārthite rājñā sa śāstārhanyatiḥ sudhiḥ|
aśokaṁ taṁ mahārājaṁ samālokyaivamādiśat||
sādhu śṛṇu mahārāja yadicchasi samāhitaḥ|
yathā me guruṇākhyātaṁ tathā te saṁpravakṣyate||
tadyāthāyaṁ prasannātmā vrataṁ caritumicchati|
sa ādau prātarutthāya tīrtha snātvā yathāvidhi||
śuddhakyāvṛtaḥ śuddhacitto brahmavihārikaḥ|
aṣṭāṁgavidhisaṁyuktaṁ poṣadhaṁ vratamādadhat||
śrīmadamopāśasya lokeśvarasya maṇḍalam|
sagaṇaṁ vartayedraṁgaiḥ paṁcabhiḥ pariśobhitam||
yathāvidhi pratiṣṭhāpya śuciśīlaḥ samāhitaḥ|
tathaiva madyamāṁsādyā rasunādyā vivarjayet||
ādau guruṁ samabhyarcya yathāvidhi praṇāmayet|
tatayiratnamabhyarcya praṇameccharaṇaṁ gataḥ||
tataścāmoghapāśākhyaṁ lokeśvaraṁ jagatprabhum||
nidhyāya manasāvāhya datvā pādyārghamādarāt||
saṁsthāpya maṇḍale tatra sagaṇaṁ saṁpramoditaḥ|
yathāvithi samārādhya śraddhābhaktisamanvitaḥ||
dhūpairgandhaiḥ supuṣpaiśca dīpaiḥ paṁcāmṛtāśanaiḥ|
sarvairdravyaiḥ saratnaiśca samabhyarcyābhitoṣayet||
japastotrādibhiḥ stutvā kṛtvā naikapradakṣiṇām|
aṣṭāṁgaiḥ sāṁjalirnatvā prārthayedbhadrasaṁvaram||
tataśca sāṁjaliḥ sthitvā kuryāt svapāpadeśanām|
puṇyānumodanāṁ cāpi suciraṁ cāpi saṁsthitim|
evaṁ sa suprasannātmā saṁprārthya bodhisaṁvaram|
tataḥ kṣamārthanāṁ kṛtvā tanmaṇḍalaṁ visarjayet||
8
tato'hneḥ tṛtīye yāme paṁcāmṛtādibhojanam|
nirāmiṣaṁ yathākāmaṁ bhuktvā caret samāhitaḥ||
evaṁ tadvratasaṁpūrṇaṁ kṛtvā saṁpālayan mudā|
sarvasattvahitaṁ kṛtvā caretsaṁbodhimānasaḥ||
eatatpuṇyaviśuddhātmā niḥkleśaḥ sa jitendriyaḥ|
bodhisattvo mahāsattvaḥ svaparātmahitārthabhṛt||
śrīmān sadguṇasaṁvāso bodhicaryāvrataṁ dadhat|
sadā sadgatisaṁjāto bhuktvā bhoyaṁ yathepsitam||
trividhāṁ bodhimāsādya prānte yāyāt sunirvṛtim||
evamevadvratodbhūtaṁ puṇyafalaṁ mahattaram|
pramātuṁ śakyate naiva sarvairapi munīśvaraiḥ||
tatpūjākṛtapuṇyānāṁ viśeṣaṁ phalamucyate|
tacchṛṇuṣva mahārāja samādhāya sucetasā||
ye puṇyakāmā manujāyiratnaṁ samīkṣya harṣāccharaṇaṁ prayānti|
te dharmaraktāḥ śubhalakṣmīmantaḥ sambodhicaryābhiratā bhavanti||
paṁcāmṛtaiḥ paṁcasugandhitoyairye snāpayanti pramudā triratnam|
mandākinīdivyasugandhitoye snātvā sukhaṁ te divi saṁramante||
ye ca triratneṣu sugandhidhūpaṁ pradhupayanti pratimodayantaḥ|
te śuddhacitāḥ śucigandhitāṁgā ratnopamāḥ śrīīguṇitā bhavanti||
ye paṁcagandhairanupayanti triratnadehe pariśuddhacittāḥ|
te ratnavantaḥ kṣitipādhirājā bhavanti sarvārthahitārthakāmāḥ||
ye dūṣyapaṭṭādivarāmbarāṇi triratnanathāya mudārpayanti|
kauśeyaratnābharaṇāvṛtāṁgā dharmādhipāste sudhiyo bhavanti||
ye ca triratnam sthalajaiḥ supuṣpairjalodbhavaiścāpi samarcayanti|
te divyalakṣmīsukhabhogyavantaḥ śrīsiddhimantaḥ subhagā bhavanti||
triratnabimbavare puṣpamālā ye dharmakāmā avalambayanti|
te devarājā varalakṣmīmantaḥ saṁbodhikāmāḥ subhagā bhavanti||
sarvāṇi puṣpāṇi sugandhimanti triratnabimbe prakiranti ye ca|
devādhipāḥ svargagatā bhavanti mahīgatāste kṣitipādhirājāḥ||
9
ye dīpamālāṁ racayanti ye ca ratnatrayāgre hatamohajālāḥ|
te kāntarupā guṇaratnavanto bhavanti bhūpārcitapādapadmāḥ||
prakurvate ye ca pradīpadānaṁ ratnatrayāgre ghṛtatailadīptam|
te śuddhanetrāḥ prabalā guṇāḍhyā devādhirājāḥ kṣitipādhipāśca||
bhojyaṁ praṇītaṁ surasaṁ suvarṇaṁ ratnatrayāya pratipādayanti|
ye bhaktiyuktā divi te bhavanti surādhipā bhūtapayaśca dhīrāḥ||
pānaṁ narā ye'mṛtasadguṇāḍhyaṁ ratnatrayāya pratipādayanti|
te bhūrājā nīrujo baliṣṭhā bhavanti svarge tridiśādhipāśca||
śākāni mūlāni falāni ye ca ratnatrayāya pratipādayanti|
yatheṣṭabhogyaṁ satataṁ prabhuktvā gacchanti tatte sugatālaye ca||
ye ca triratnāya samarpayanti supathyabhaiṣajyagaṇāni bhaktyā|
śrīīsamṛddhāḥ kṣitipādhināthā bhuktvā sukhaṁ yānti jinālayaṁ te||
tāmbūlapūgādirasāyanāni ye ca triratnāya samarpayanti|
divyāṁgasaundaryagunābhirāmā bhavanti te śrīguṇinaḥ surāśca||
vitānamuccairvitanoti yaśca ratnatraye sarvanṛpābhivandyaḥ|
viśālavaṁśo guṇavān sudhīro mahānubhāvaprathito bhavet saḥ||
dhvajān vicitrānavaropayanti ye ca triratnālaya utsavārtham|
te śrīsamṛddhāḥ suguṇābhirāmā bhavanti nāthā divi bhūtale ca||
śrīmatpatākā avalambayanti ratnatraye ye rasābhiyuktāḥ|
lakṣmīśvarāste jitaduṣṭasaṁghā bhavantyadhīśā divi bhūtale ca||
chatrāṇi sauvarṇamayāni ye ca kauśeyadūṣṭai racitāni vā ca|
suśuddharaṁgairmayanaiśca puṣpai ratnatraye ye'bhyavaropayanti||
te bhūparājā varasiddhimanto lakṣmīśvarāḥ sarvahitārthakāyāḥ|
saddharmakāmā guṇaratnapūrnā vandyā bhavanti pravararddhimantaḥ||
saṁgītivādyairmurujādibhiśca mukuṁdaḍhakkāprānavānakaiśca|
maḍ mṛdaṁgapaṭahādibhiśca manojñaghoṣaiḥ śroticittaramyaiḥ||
sa dundubhiḍiṇḍamajharjharaiśca praṇādibhirmardanavādanaiśca|
tathānyakairmaṁgalaśabdavādyai ratnatraye ye racayanti pūjām||
10
tathā ca vīṇādimanojñanādairvaśaiḥ surāvairapi kāharaiśca|
bherībhiruccaiḥ parivādinībhi ratnatrayaṁ yesurasā bhajanti||
tauryatrikairbhadrasughoṣaśaṁkhaiḥ śṛṁgādibhiścāpi manojñanādaiḥ|
nṛtyādibhiścāpi pramodayanto ratnatrayaṁ ye surasā bhajanti||
te divyaśrotrāḥ sumanojñaśabdāḥ sarvārthasampatyaparipūrṇakośāḥ|
saddharmmapuṇyānuguṇābhiraktāḥ sukhāni bhuktvā pracaranti svarge||
kṣipanti lājākṣatapuṣpakāṇi ratnatraye ye pariharṣamāṇāḥ|
na durgatiṁ te satataṁ vrajanti svarge prayātāḥ subhagā ramante||
sudhāturatnāni sadakṣiṇāni ratnatraye ye ca samarpayanti|
sulabdhakāmārthasukhābhirāmāḥ pūrṇendriyāste sudhiyo bhavanti||
pradakṣiṇāni pravidhāya bhaktyā bhajanti ye cāpi mudā triratnam|
te śuddhakāyāḥ pratilabdhasaukhyā bhavanti devā manujādhipāśca||
ye ca triratnam stutibhirbhajanti gadyatmikaiḥ padyamayaiśca śuddhaiḥ|
vāgīśvarāste susamṛddhakoṣā bhavanti nāthā divi bhūtale ca||
ye ca triratnaṁ śaraṇaṁ prayātā aṣṭābhiragaiḥ pranamanti bhktyā|
bhavanti te śrīguṇavarṇapūrṇāḥ saddharmakāmāḥ nṛpatīśvarāśca||
ye cāpi nityaṁ manasā vicitya bhajanti bhaktyā śaraṇaṁ prayātāḥ|
te pāpanirmuktaviśuddhakāyāḥ saddharmakāmāḥ durgatiṁ vrajanti||
ye ca triratnaṁ manasā vicintya tannāma nityaṁ samudīrayanti|
te śuddhacittā vimalātmakāśca saṁbuddhadharmābhiratā bhavanti||
ye ca triratnāni sudūrato'pi dṛṭvā prasannāḥ praṇamanti bhaktyā|
te cāpi saddharmaguṇābhilāṣāḥ śuddhatrikāyāḥ subhagā bhavanti||
ityetadādīni mahattarāṇi puṇyāani śrīsadguṇāsādhanāni|
triratnapūjābhajanodbhavāni matvā bhajantu triguṇātmakaṁ tam||
ākhyātametatsugataiśca sarveḥ triratnasevābhajanodbhavaṁ tat|
puṇyaṁ mahattasya samaṁ kvacinna sarvatra lokeṣvapi satyemeva||
evam mahatpuṇyamudāramagram baddhaprameyaṁ gaṇanānabhijñam|
matvā triratnaṁ śaraṇaṁ prayāto rājan yadi boddhimicchasi||
11
ye ye triratnaṁ śaraṇaṁ prayātā bhajanti satkṛtya sadā prasannāḥ|
te sarva evaṁ triguṇābhirāmā saddharmakāmāḥ sugatātmajāḥ syuḥ||
datvā sadārthibhya udāradānaṁ saṁbodhikāmāḥ suvṛṣe careyuḥ|
krameṇa sambodhivrataṁ caranto bodhiṁ samāsādya jinā bhaveyuḥ|
tataḥ sasaṁghāyijagaddhitārthaṁ vijñāya sudharmamupādiśantaḥ|
samāpya sarvaṁ triṣu bauddhakāryaṁ saṁyayurante parinirvṛtiṁ te||
evam hi vijñāya yadīcchasi tvaṁ nirvṛtisaukhyamadhigantumevam|
sadā triratnaṁ śaraṇaṁ prayātaḥ śraddhāprasannaḥ satataṁ bhajasva||
mā ninda rājannavamanyamoho traidhātunāthaṁ śubhadaṁ triratnam|
anindanīyaṁ hi jagatpradhānaṁ saddharmarājaṁ bhajanīyameva||
ye cāpyadhikṣipya madābhimānā duṣṭa kuleṣvepri vihatātmadhairyāḥ|
ālokya nindanti sadā prasannāḥ trilokabhadrārthapradaṁ triratnam||
te sarva eno'bhiratāḥ pramattāḥ saddharmanindābhiratāḥ praduṣṭāḥ|
naṣṭāḥ paradrohamadābhimānāḥ sattvavighātābhiratā bhaveyuḥ||
tataśca te taduritābhiṣaktā mahatsu pāpeṣvapi nirviśaṁkāḥ|
sarvāṇi dharmārthasubhāṣitāni śrutvā prasannāḥ paribhāṣayeyuḥ||
evaṁ sughorāṇi bahūni kṛtvā pāpāni nityaṁ samudācarantaḥ|
bhūyo'tipāpeṣvapi te caranto duḥkhāni bhuktvā niraye vrajeyuḥ||
gatvāpi te'pāyanimagnadehāḥ kṣudhāgnisandagdhavimohitāśca|
bhuktvāpyamedhyāni tṛṣābhitaptāḥ pītvāpi mūtrāṇi ca naiva tuṣṭāḥ||
jighatsitāste'tipipāsitāśca kleśāgnisaṁtaptavimohitāśca|
tīvrātiduḥkhārtāviluptadhairyā bhramanta eno'bhiratā vaseyuḥ||
naivāpi tasyāpi vimuktimārgaṁ labheyureno'bhinibandhyamānāḥ|
sadāpi tatraiva vaseyurevaṁ tīvravyathākrāntavimotāste||
ye cāpi lobhena balena cāpi dravyaṁ triratnasya dhanāśanādi|
hatvā muṣitvāpyapahatya vāpi prabhuṁjate kleśavilutadhairyāḥ||
te duṣṭasattvā duratābhiraktā kṛtvaiva ghorāṇyapi pātakāni|
prabhuṁjamānāḥ suciraṁ suduḥkhaṁ kṛcchreṇa mṛtvā narakaṁ vrajetuḥ||
12
tatrāpi te kleśaviluptadhairyāḥ kṣudhātitṛṣṇāgnipratāpitāṁgāḥ|
purīṣamūtrādiprabhuṁjamānā bhramanta evaṁ niraye vaseyuḥ||
kālāntare te pratilabdhadhairyāḥ svaduṣkṛtaṁ karma vibhāvayantaḥ|
smṛtvā triratnaṁ manasānutaptā dhyātvā prasannāḥ praṇatiṁ vidadhyuḥ||
tatastadenaḥparimuktadehāḥ samutthitānnarakāt kadācit|
mānuṣyajātiṁ samāpnuvanto dīnā daridrā kṛpaṇā bhaveyuḥ||
tatrāpi te duṣṭajānusaktāāḥ saddharmanindāduritānuraktāḥ|
bhūyo'pi pāpāni mahānti kṛtvā vrajeyurevaṁ narakeṣu bhūyaḥ||
bhramanta evaṁ bahudhā bhave te duḥkhāni bhuktvā saciraṁ rujārtāḥ|
kiṁcitsukhaṁ naiva labheyurenonibandhacitā narake vasante||
evaṁ triratneṣvapakārajātaṁ pāpaṁ sughoraṁ kathitaṁ munīndraiḥ|
matveti rājannapakāramatra ratnatraye mā vidadhātu kiṁcit||
bhaktvā prasannaḥ śaraṇaṁ prayātayiratnameva satataṁ bhajasva|
etadvipākena sadā śubhāni kṛtvā prayāyāḥ sugatālayaṁ te||
ityevaṁ tatsamādiṣṭaṁ śrutvāśokaḥ sa bhūpatiḥ|
tamarhantaṁ guruṁ natvā sāṁjalirevamabravīt||
bhadanta bhavatādiṣṭaṁ śrutvā me rocate manaḥ|
tathā taccharaṇaṁ gatvā bhajāmi sarvadāpyaham||
sadāpyasya triratnasya vrataṁ cāpi samādarāt|
dhartumicchāmyahaṁ śāstastatsamādeṣṭumarhati||
kasmin māse caredetad vrataṁ kasminstithāvapi|
etat samyaktamādiśya prabodhayatu māṁ bhavān||
iti bijñāpitaṁ rājñā śrutvā so'rhanmahāmatiḥ|
upagupto narendraṁ taṁ samālokyaivamādiśat||
sādhu śṛṇu mahārāja yadyetad vratamicchasi|
tathāhaṁ te pravakṣyāmi yathā me guruṇoditam||
tadyathā sarvamāseṣu caret paṁcasu parvasu|
śuklāṣṭamyāṁ viśeṣena pūrṇamāsyāṁ jagurjināḥ||
13
māseṣu śrovaṇe śreṣṭhaṁ kārtike ca viśeṣataḥ|
kṛtakarmaivipākatvaṁ baddhasaṁkhyaṁ mahattaram||
iti matvā mahārāja yāvajjīvaṁ samāhitaḥ|
triratnaṁ śaraṇaṁ gatvā vratametatsadā cara||
etatpuṇyamahodāraṁ saṁbodhijñānadāyakam|
akṣayaṁ hyanupamaṁ ceti sarvabuddhairnigadyate||
iti tenārhatādiṣṭaṁ śrutvā rājā sa moditaḥ|
tadupadeśamāsādhya tad vrataṁ kartumaicchata||
tataṁ sa nṛpati rājā sabharyātmajabāndhavaḥ|
yathāvidhi samādhāya cacāraitad vrataṁ sadā||
tannṛpādeśamādhāya sarve mantrijanā api|
bhṛtyāḥ sainyagaṇāścāpi paurā grāmyā dvijādayaḥ||
sarvalokāstathā bhaktyā triratnaśaraṇaṁ gatāḥ|
satkāraiḥ śraddhayābhyarcya prābhajan sarvadā mudā||
tadā tatra sadābhadraḥ mahotsāhaṁ samantataḥ|
prāvartata nirupātametaddharmānabhāvataḥ||
evaṁ me guruṇākhyātaṁ śrutaṁ mayā tathocyate|
anumodya bhavanto'pi carataitad vrataṁ sadā||
etatpuṇyaviśuddhā hi pariśuddhatrimaṇḍalāḥ|
arhanto nirmalātmānaḥ saṁbodhiṁ samavāpnuyuḥ||
iti teena samākhyātaṁ jayaśriyā sudhīmatā|
śrutvā te śrāvakāḥ sarve prābhyanandan prabodhitāḥ||
tadārabhya prasannātmā jinaśrīrāja unmanāḥ|
triratnaśaraṇaṁ gatvā cacāraitad vrataṁ sadā||
tatsaṁghā yatayaścāpi caturbrahmavihāriṇaḥ|
triratnabhajanaṁ kṛtvā vratametat sadācaran||
tataste vratinaḥ sarve pariśuddhatrimaṇḍalāḥ|
arhanto nirmalātmāno babhūvurbodhibhāginaḥ||
ye cāpīdaṁ triratnaṁ prathitaguṇagaṇaṁ śrāvayantīha lokān|
śraddhābhaktiprasannāḥ pramuditamanasā ye ca śṛṇvanti martyāḥ||
te sarve bodhisattvā sakalaguṇabhṛtaḥ śrīsamṛddhāḥ sudhirāḥ|
bhaktvā saukhyaṁ sadānte daśabalabhuvane saṁprayātā rameyuḥ||
bhuktvā saukhyaṁ sadānte daśabalabhuvane saṁprayātā rameyuḥ||
||iti śrītriratnabhajanānuśaṁsāvadānaṁ prathamo'dyāyaḥ||
2. avīci saṁśoṣaṇa śrīdharmarājābhibodhana prakaraṇam
atha dhīmān mahāsattvo jinaśrīrāja ātmavit|
jayaśriyaṁ yatiṁ natvā sāṁjalirevamabravīt|
bhadanta śrotumichāmi saṁgharatnasya sanmateḥ|
śrīmato lokanāthasya māhātmyaguṇamuttamam||
tacchrīmadbodhisattvasya trailokyādhiteḥ prabhoḥ|
guṇamāhātmyamākhyātumarhasi tvaṁ jagaddhite||
iti saṁprārthyamāno'sau jayaśrīrmatimān yatiḥ|
jinaśrīrājamālokya taṁ yadimevamabravīt||
sādhu śṛṇu mahābhāga yathā me guruṇoditam|
tathāhaṁ te samāsena pravakṣyāmi jagaddhite||
tadyathāsau mahārājā bhūyo'śoko narādhipaḥ|
vihāre kukkuṭārāme dharmaṁ śrotudācarat||
tatra sa samupāviśya samantrinapaurikāḥ|
upaguptaṁ tamarhantaṁ praṇatvā samupāśrayat||
tatra sa samupāgamya tamarhantaṁ yatiṁ mudā|
abhyarcya sāṁjalirnatvā prārthayadevamādarāt||
bhadanta śrotumicchāmi lokeśasya jagatprabhoḥ|
saddharmaguṇamāhātmyaṁ tatsamādeṣtumarhasi||
evaṁ tena mahīndreṇa prārthyamānaḥ sa sanmatiḥ|
upagupto mahīpālaṁ tamālokyaivamādiśat||
sādhu śṛṇu mahārāja yathā śṛtaṁ mayā guroḥ|
tathāhaṁ te pravakṣyāmi māhātmyaṁ trijagaprabhoḥ||
15
tadyathāsau mahābuddhaḥ śākyamunirjagadguruḥ|
dharmarājo mahābhijñaḥ sarvajño'rhan munīśvaraḥ||
bhagavāṁchrīghanaḥ śāstā tathāgato vināyakaḥ|
mārajitsugato nāthayaidhātukādhipo jinaḥ||
śrīmato'nāthanāthasya gṛhasthasya mahāmateḥ|
vihāre jetakodhyāne vijahāra sasāṁghikaḥ||
tadā tatra mahāsattvā bodhiosattvā jinātmajāḥ|
maitreyapramukhāssarve saddharmaṁ śrotumāgatāḥ||
tatra taṁ śrīghanaṁ dṛṣṭvā suprasannāśayā mudā|
tatpādābjaṁ praṇatvā tatsabhāyāṁ samupāśrayan||
sarve pratyekabuddhāśca arhantaḥ samupāgatāḥ|
bhagavantaṁ tamānamya tatraikānte samāśrayan||
śrāvakā bhikṣavaścāpi yatayo brahmacāriṇaḥ|
śāstāraṁ taṁ praṇatvā tatsabhāyāṁ samupāśrayan||
ṛṣayo'pi mahāsattvāḥ sarve saddharmavāṁchinaḥ|
durāttaṁ śrīghanaṁ dṛṣṭvā praṇamya samupāgatāḥ||
brahmādayo mahābhijñā bhāsayantaḥ samantataḥ|
dūrāttaṁ sugataṁ dṛṭvā praṇamantaḥ samāgatāḥ||
indrādayaḥ surāḥ sarve dharmāmṛtalālasāḥ|
paśyanto dūrato natvā śāstāraṁ taṁ samāgatāḥ||
tathāgnipramukhāḥ sarve lokapālāḥ pramoditāḥ|
bhagavantaṁ samālokya dūrannatvā samāgatāḥ||
tathā sarve ca gandharvā dhṛtarāṣṭrādayo'pi te|
sudūrāt sanirīkṣāntā namantaḥ sahasāgatāḥ||
viruḍhakādayaḥ sarve kumbhāṇḍāśca pramoditāḥ|
te'pi sudūrato dṛṣṭvā namantaḥ sahasāgatāḥ||
virupākṣādayaścāpi sarvanāgādhipāstathā|
te'pi dṛṣṭvā sudūrāttaṁ jinaṇ samāgatāḥ||
16
vaiśravaṇādayaścāpi yakṣāḥ sarvapramoditāḥ|
paśyanto dūrato natvā taṁ muniṁ samupāgatāḥ||
etaṁ sūryādayaḥ sarve grahādhipāḥ samāgatāḥ|
sarvāstārāgaṇāścāpi sarve vidhādharā api||
siddhāḥ sādhyāśca rudrāśca vāyavaśca maheśvarāḥ|
kāmadhātvīśvarāḥ sarve śrīpatipramukhā api||
garuḍendrāśca sarve'pi kionnarendrā drumādayaḥ |
vemacitrādayaḥ sarve daityendrā rākṣasā api||
mahoragāśca nāgāśca sarve'pi jalacāriṇaḥ|
sarve'pi devaputrāśca sarve ṣoṣapsarogaṇāḥ||
sarvā gandharvakanyāśca sarvāḥ kinnarakanyakāḥ|
nājakanyāśca divyāṁgā rakṣokanyāśca bhadrikāḥ||
yakṣakanyā asaṁkhyeyā tathā ca daityakanyakāḥ|
asaṁkhyeyāstathā vidhādharakanyā manoharāḥ||
siddhakanyāstathā sādhyakanyāścātimanoharāḥ|
devakanyādayaścānyakanyāḥ sarvāḥ pramoditāḥ||
samīkṣya saṁprabhāsantamupatasthuḥ sabhāntike||
tathā ca brahmacāriṇo bhikṣuṇyaścailakā api|
vratina upāsakāścāpi tathā copāsikā api||
ṛṣikanyāstathā cānyāḥ saddharmaṁ śrotumāgatāḥ|
tathā ca brāhmaṇā vijñāstīrthikāśca tapasvinaḥ||
rājānaḥ kṣatriyāścāpi sarve rājakumārakāḥ|
amātyā mantriṇaścāpi śreṣṭhinaśca mahājanāḥ||
sainyā yodhṛgaṇāścāpi bhṛtyāḥ parijanā api|
gṛhasthā dhaninaḥ sārthavāhādayo vaṇiggaṇāḥ||
śilpinaṁ kṝṣiṇaścāpi sarve kuṭumbino'pi ca|
sarve vaiśyāśca śūdrāśca tathānye sarvajātikāḥ||
17
nāgarāḥ paurikāścāpi jānapadāśca naigamāḥ|
grāmyāḥ pratyantadeśasthāḥ kārpaṭikāśca pārvatāḥ||
evaṁ sarve'pi lokāśca saṁbuddhabhattimānasāḥ|
triratnaguṇamāhātyaṁ pīyuṣaṁ pātumāgatāḥ||
tatra sarve'pi te lokā brahmāadaya upāgatāḥ|
taṁ munīndraṁ samālokya praṇamantaḥ purogatāḥ||
yathāvidhi samabhyarcya praṇatvā ca yathākramam|
tistraḥ pradakṣiṇīkṛtya kṛtāṁjalipuṭā mudā||
tatsaddharmāmṛtaṁ pātuṁ parivṛtya samantataḥ|
puraskṛtya samādhāya paśyantaḥ samupāśrayan||
tatra sa bhagavāṁstān dṛṣṭvā sarvān samāśritān|
sarvasaṁśodhanaṁ nāma samādhiṁ vidadhe tadā||
tasminnavasare tatra raśmayaḥ saṁprabhāsvarāḥ|
avabhāsya diśaḥ sarvā bhāsayantaḥ samāgatāḥ||
tadā tadraśmisaṁspṛṣṭe vihāre tatra sarvataḥ|
hemaratnamayā āsan stambhāḥ sarve praśobhitāḥ||
kūṭāgārāśca sarve'pi suvarṇaratnaśobhitāḥ|
dvārāṇi tatra sarvāṇi hemarupyamayāni ca||
sopānānyapi sarvāṇi svarṇarupyamayāni ca|
vātāyanāni sarvāṇi hemaratnamayāni ca||
kapāṭāani ca sarvāṇi rupyaratnamayāṇyapi|
bhittayo'pi tathā sarvāḥ svarṇaratnamayā babhuḥ||
paṭalāni suvarṇāni ratnābhimaṇḍitāni ca|
vedikāstatra sarvāśca suvarṇaratnamaṇḍitāḥ||
toraṇānyapi sarvāṇi svarṇaratnamayāni ca|
evaṁ sarve'pi prāsādāḥ suvarṇaratnamaṇḍitāḥ||
bhūtalānyapi sarvāṇi vaiḍūryasaṁnibhāni ca|
samatalāni śuddhāni komalāni virejire||
18
evaṁ tajjātakārāme vihāraṁ pariśobhitam|
divyasuvarṇaratnaśrīmaṇḍitaṁ samarocata||
bahiśca jetakārāme vihārasya samantataḥ|
kalpavṛkṣāḥ samudbhūtāḥ sarvārthisukhadāyinaḥ||
suvarṇaskandhaśākhāḍhyā rupyapatrābhicchāditāḥ|
divyacīvarakyādilambitā pariśobhitāḥ||
samujjvaladudāraśrīratnamālāpralambitāḥ|
sarvālaṁkāramuktādiratnahārapralambitāḥ||
anekā puṣpavṛkṣāśva samudbhūtāḥ samantataḥ|
divyasaurabhyāgandhādyapracchannapuṣpabhāriṇaḥ||
anekaphalavṛkṣāśca samudbhūtāḥ samantataḥ|
divyamṛtarasasvādasupathyafalabhāriṇaḥ||
sarvā auṣadhayaścāpi rasavīryaguṇānvitāḥ|
sarvā roganihantāraḥ prādurāsan samantataḥ||
anekāḥ puṣkariṇyaśca śuddhāmbuparipūritāḥ|
padmotpalādipuṣpāḍhyāḥ prādurāsan manoramāḥ||
evaṁ sarvāṇi vastūni bhadrābhiśobhitāni ca|
śrīsamṛddhaprasannāni babhūvustatra sarvataḥ||
evaṁ tadā mahānandasukhadharmaguṇānvitam|
sarvasattvamanohlādi mahotsāhaṁ pravartate||
etanmahādbhūtaṁ dṝṣṭvā sarve lokāḥ surādayaḥ|
vismayākrāntacittāste paśyan tastasthurunmukhāḥ||
atha sarvanīvaraṇaviṣkambhī nāma sanmatiḥ|
bodhisattvo mahāsattvastān paśyan vismayānvitaḥ||
dṛṣṭvā sarvān sabhāsīnān vismayoddhatamānasān|
taṁ munīndraṁ samālokya tasthau taddhetuṁ cintayan||
tadā sa bhagavāṁcchāstā lokān sarvāsurānapi|
tadadbhutaṁ mahaddhetuṁ parijñātuṁ samāhitaḥ||
19
gatvā paśyan samādhāya tatsamādheḥ samutthitaḥ|
tadadbhutamahāhetuṁ samupādeṣṭumaicchata||
tadālokya sudhīmān sa bodhisattvo jinātmajaḥ|
kṛtī sarvanīvaraṇaviṣkambhī saṁvilokayan||
samutthāyopasaṁgacchan jānubhūmitalāśritaḥ|
udvahannuttarāsaṁgaṁ kṛtāṁjalipuṭo mudā||
saṁpaśyaṁstaṁ jagannāthaṁ śāstāraṁ trijagadgurum|
sarvajñaṁ śrīghanaṁ natvā prārthayadevamādarāt||
bhagavan paramāścaryaprāpto'smīdaṁ vilokayan|
kuta ite supuṇyābhā raśmayo'tra samāgatāḥ||
kasya puṇyātmanaścāyaṁ saddharmaviṣayo mahān|
prabhāva idṛśo'smābhirdṛśyati na kadācana||
tadbhavāṁstrigajacchāstā sarvajño bhagavān jinaḥ|
tadetannaḥ samādiśya prabodhayitumarhati||
iti saṁprārthyamāno'sau bhagavān dharmādhipo jinaḥ|
dṛoṣṭvāā sarvanīvaraṇaviṣkambhinaṁ tamabravīt||
yaḥ śrīmānmahābhijña āryāvalokiteśvaraḥ|
bodhisattvo mahāsattvaḥ sarvalokādhipeśvaraḥ||
sa jinasyāmitābhasya dhṛtājñaḥ karuṇāmayaḥ|
lokadhātoḥ sukhāvatyāḥ sattvānuddhartumāgataḥ||
sāṁprataṁ narake'vīcau sattvān tenābhipācitān|
prasamīkṣya samuddhartuṁ prasārayan karānāgataḥ||
tatprabhā narake tatra spṛṣṭvā sarvān sukhānvitān|
kṛtvā tataḥ samuddhatya samavabhāsya sarvataḥ||
ihāgatā imāstasya lokeśasyātmajāḥ prabhāḥ||
evamasau mahāsattvo mahatpuṇyasamṛddhimān|
ihāpi pāpinaḥ sattvān samuddhartuṁ samāgataḥ||
ityādiṣṭaṁ munīndreṇa śrutvā sa sugatātmajaḥ|
dhimān sarvanīvaraṇaviṣkambhī vismayānvitaḥ||
20
bhagavantaṁ munīndraṁ taṁ samālokya sakautukaḥ|
lokeśapuṇyamāhātmyaṁ praṣṭumevamabhāṣata||
bhagavannake'vīcau mahānagniḥ sadojvalaḥ|
vīcirna jñāyate tasya jvālā yā mahadarcciṣaḥ||
tatkathaṁ sa mahāsattvo lokeśvaraḥ kṛpānvitaḥ|
tatra sattvān samuddhartuṁ praviśati jagadguruḥ||
yatra prākāraparyantamayomayaṁ mahītalam|
mahadagnikhadā tatra projvalāgniśikhākulā||
tasyāṁ saṁsthāpitā kumbhī mahatī tailapūritā|
tasyāṁ sattvā durātmānaḥ pāpiṣṭhā duritāratāḥ|
aprameyā asaṁkhyeyāḥ kvāthamānā divāniśam|
khidyatyahne viśīrṇāṁgāstiṣṭhinte prāṇinaḥ kharāḥ||
evaṁ te prāṇino duṣṭā asahyavedanāturāḥ|
svaduṣkṛtān abhibhuṁjantastiṣṭhinti pāritāpitāḥ||
tatrāpyasau mahāsattvo lokenātho jinātmajaḥ|
praviṣṭaḥ kathamuddhatya saṁpreṣayecca tān kuha||
bhagavan sarvavicchāstaretatsarvaṁ suvistaram|
samādiśya bhavānasmān prabodhayitumarhasi||
iti saṁprārthite tena bodhisattvena dhīmatā|
bhagavānstaṁ mahāsattvaṁ samālokyaivamādiśat||
sādhu śṛṇu mahāsattva samādhāya yadīcchasi|
lokeśvararddhimāhātmyaṁ pravakṣyāmi jagaddhite||
tadyathā bhūpatī rājā cakravartī nṛpādhipaḥ|
mahadrājyarddhisaṁpannamahotsāhaiḥ samanvitaḥ||
vasantasamaye rantuṁ sarvatra puṣpamaṇḍite|
mahodyāne manoramye praviśati pramoditaḥ||
tathā sa trijagannātha puṇyarddhiśrīsamanvitaḥ|
tatrāvīcau samālokya praviśati prabhāsayan||
21
tasya kāye'nyathābhāvaṁ bhavati naiva kiṁcana|
sukhameva mahānandamahotsāpramodanam||
yadā sa trijagannāthaḥ svadeharaśmimutsṛjan|
tadavīcimukrāntaścarate saṁprabhāsayan||
tadādau nirayo'vīcirmahadagniśikhākulaḥ|
śītībhūto mahānandaṁ sukhāṁgo bhavati kṣaṇāt||
yamapālāstadāalokya saṁvegodvignamānasāḥ|
kimatrāśubhanaimittaṁ jātamiti viṣāditāḥ||
ko devo'tra mahāvīro daityo vā samupāgataḥ|
ityuktvā te ca taddraṣṭuṁ pracarante samantataḥ ||
tatra taṁ samupāsīnaṁ divyarupaṁ mahatprabham|
saumyarupaṁ subhadrāṁgaṁ divyālaṁkāramaṇḍitam||
mahacchrīmaṇisaṁyuktaṁ jaṭāmakuṭaśobhitam|
paśyante te samālokya tiṣṭhante vismayānvitāḥ||
tato'sau sarvapālendro lokeśvaro jinātmajaḥ|
saṁbhāsayan viśuddhābhaiḥ praviśate vilokayan||
yadā tatra praviṣṭo'sau bodhisattvajagatprabhuḥ|
tadā tatra mahāpadmaṁ prādurbhūtaṁ prabhāsvaram||
saptaratnamayaṁ tatra samāśritya sa tiṣṭhati|
tadā visphoṭitā kumbhī sā so'pi praśamito'nalaḥ||
tatrānalakhadāmadhye prādurbhūtaṁ sarovaram|
tadā te pāpinaḥ sattvāstadraśmisparśatāśrayāḥ||
nirgatavedanāduḥkhā mahatsaukhyasamanvitāḥ|
vismitāḥ suprasannātmāḥ saṁpaśyante tamīśvaram||
samīkṣya sahasopetya kṛtāṁjalipuṭā mudā|
tatpādābje praṇatvā te stutvā bhajanta ādarāt||
tataḥ sarve'pi te sattvā niḥśeṣatyaktapātakāḥ|
śuddhāṁgā vimalātmānaḥ saṁprayānti sukhāvatīm||
22
sukhāvatyāṁ ca te sarve saṁgatāḥ saṁpramoditāḥ|
munīndrasyāmitābhasya sarvadā śaraṇaṁ gatāḥ|
bodhicaryāvrataṁ dhṛtvā saṁcarante jagaddhite||
tadā narakapārāste sarva udvignamānasāḥ|
vilokya taṁ mahāścaryaṁ savismayabhayākulāḥ|
pragṛhya svasvaśayāṇi palāyante tato drutam||
tataste sahasā gatvā yamarājasya sannidhau|
praṇatvetatpravṛtāntaṁ nivedayanti vistaram||
tairniveditamākarṇya yamarājo'tivismitaḥ|
purataḥ samupāmantrya pṛcchate tān samādarāt||
kimevaṁ yūyamāyātāḥ sarve'pyudvignamānasā|
kuto bhayaṁ samāyātaṁ keta yuyaṁ prakheṭitāḥ||
sarvametatpravṛttāntaṁ yuyaṁ me yadi bhaktikāḥ|
vistareṇa samāakhyātumarhatha me punaḥ punaḥ||
ityukte yamarājena sarve te yamakiṁkarāḥ|
praṇatvā yamarājaṁ ca nivedayanti vistarāt||
yatkhalu deva jānīyādbhavāneva jagatprabhuḥ|
tatrāvīcau mahotpātaṁ jāyete tannigadyate||
prathamaṁ tasmin sugandhaścarate śītalo'nilaḥ|
tataḥ prahlādinī kāntirbhāsayanti samāgatāḥ||
tatprabhāsparśitaḥ so'gniravīcirapi śāmyate|
tato visphoṭitā kumbhī khaṇḍībhūtā vicūrṇitā||
tatrāpyagnikhadāmadhye prādurbhūtaṁ sarovaram|
tatastatra mahāsattvaḥ kāmarupo'tisundaraḥ||
bhadramūrttirviśuddhātmā jaṭāmakuṭaśobhitaḥ|
śrīmān maharddhiko dhīro divyālaṁkāramaṇḍitaḥ||
dayākāruṇyabhadrāṁśaḥ śītaraśmiprabhāsvaraḥ|
samīkṣan pāpinassattvān praviśate prabhāsayan||
23
tadā tatra mahāpadmaṁ saptaratnasamujjvalam|
prādurbhūtaṁ tadāśritya tiṣṭhate sa prabhāsayan||
tamāsīnaṁ samālokya pāpinaste savismayāḥ|
upetya śaraṇaṁ gatvā sambhajante samādarāt||
tataste prāṇinaḥ sarve śudhakāyāḥ pramoditāḥ|
tatpādābje praṇatiṁ kṛtvā sarve yānti tataścyutāḥ||
ityasau narako'vīcirniḥśeṣaṁ pralayaṁ gataḥ|
tadatra deva saṁvīkṣya vicārayitumarhati||
iti tairniveditaṁ śrūtvā yamarājaḥ sa vismitaḥ|
kimetadadbhutaṁ jātamityuktvaivaṁ vicintate||
ko'sau devaḥ samāyāta īdṛgrūpo maharddhikaḥ|
maheśvaro'thavā viṣṇurbrahmātha tridaśādhipaḥ||
vāḍavo vā mahānagnirutthitaḥ pralaye yathā|
gandharvo vā surendro vā kinnaro vātha rākṣasaḥ||
kimutthito mahāvāyurativīryaparākramaḥ|
yakṣo vātha mahāsattvo vajrapāṇiḥ sa guhyarāṭ||
rākṣasendro mahāvīro rāvaṇo mama spardhī ca|
yakṣādhipo mahāvīro rājarājo'thavānyataḥ||
kiṁ vā bhūteśvaro rudra īśānaḥ pramathādhipaḥ|
ko'sti lokādhipa vīra īdṛgbalasamṛddhimān||
eteṣāmapi sarveṣāṁ mahadvīryānubhāvinī||
īdṛgviryaprāabhāvo hi kasyacinnaiva dṛśyate||
athavā tāpasaḥ kaścidṛṣirvāpi narādhipa|
tapaḥsiddhibalādhānamahadvīryamṛddhimān||
kasya devasya devyā vā kasyā vā bhaktimān kṛtī|
sādhako varamāsādya māmapi jetumāgataḥ||
kastadanyo mahāvīryaḥ puruṣo vidyate kuha|
yo'vīciṁ vahinamujjvālaṁ śamayituṁ praśaknuyāt||
24
īdṛksattvo maheśākhyo mahatpuṇyasamṛddhimān|
naivātra dṛśyate kvāpi traidhātubhuvaneṣvapi||
evaṁ vicintya santrasto yamarāṭ so'tivismitaḥ|
avīcau narake tatra paścate divyacakṣuṣā||
tatra ratnayodārapadmāsanasamāśritam|
divyātisundaraṁ kāntaṁ divyālaṁkārabhūṣitam||
samantabhadrarupāṁgaṁ jaṭāmaṇikirīṭinam|
saumyakāntiprabhāsantaṁ saumyaṁ puṇyaguṇāśrayam||
taṁ śrīmantaṁ samālokya lokeśvaraṁ jinātmajam|
bodhisattvaṁ mahāsattvaṁ viditvā sa pramoditaḥ||
yamarāṭ sahasotthāya tvaraṁstatra samāgataḥ|
umetya sāṁjalirnatvā stautyevaṁ taṁ jinātmajam||
namaste bodhisattvāya mahāsattvāya tāyine|
āryāavalokiteśāya maheśvarāya suśrīye||
padmaśrībhūṣitāṁgāya saddharmavaradāya te|
namo vaṁśakarāya bhuvaradṛṣṭikarāya te||
sarvadā jagadāśvāsavaradānapradāya ca|
śatasahastrahastāya koṭīlakṣaṇāya ca||
asaṁkhyānantarupāya viśvarupāya te namaḥ|
sarvabhūtātmarupāya ādināthāya te namaḥ||
vaḍavāmukhaparyantaśaśidigānanāya ca|
sarvadharmānurupāya dharmapriyāya siddhaye||
sarvasattvamahaduḥkhasaṁmokṣaṇakarāya ca|
matsyādyambujajantūnāmāśvāsanakarāya ca|
jñānarāśyuttamāṁgāya dharmārthapriyadāyene|
ratnaśrībhūṣitāṁgāya sadguṇaśrīpradāya ca||
sarvanarakabhūmīnāṁ saṁśoṣaṇakarāya ca|
jñānaśrīsaṁprabhāsāya jñānalakṣmīpradāya ca||
25
sāmaraiḥ sāsurendraiśca lokaiḥ saṁpūjitāya ca|
namaskṛtāya sabhaktyā vanditāya namassadā||
abhayadānadattāya pāramitopadeśine||
sūryarocanadīptāya dharmadīpaṁkarāya ca||
kāmarupāya gandharvasurupāya surupiṇe|
hemanagādhiruḍhāya paramārthayogaṁ bibhrate||
abdhigambhīradharmāya saṁmukhadarśanāya ca|
sarvasamādhiprāptāya svabhiratikarāya ca||
saṁvicchuritagātrāya munipuṁgavarupiṇe|
vadhyabandhanabaddhānāṁ saṁmokṣaṇakarāya ca||
sarvabhāvasnurupāya samupacitakāraṇe|
bahuparijanāḍhyāya cintāmaṇisarupiṇe||
nirvāṇamārgasaṁcārasaṁdarśanapradāya ca|
bhūtapretapiśācādinilayocchoṣakāriṇe||
chatrībhūtāya lokānāṁ traidhātukanivāsinām|
sarvādhivyādhiyuktānāṁ parimocanakāriṇe||
nandopanandanāgendranāgeyajñopavītabibhrate||
śrīmato'moghapāśasya rupasandarśanāya ca|
sarvamantraguṇābhijñaprāptāya sadguṇāya ca||
vajrapāṇimahāyakṣavidrāpaṇakarāya ca|
trailokyaduṣṭasattvānāṁ bhīṣaṇamūrtidhāriṇe||
bhūtavetāḍakumbhāṇḍarakṣoyakṣādibhīdade|
nīlotpalasunetrāya gambhīradhīrabuddhaye||
sarvavidyādhināthāya sarvakleśāpahāriṇe|
vividhadharmasaṁbodhimārgopacitāya ca||
mokṣamārgābhiruḍhāya prabaladharmabibhrate|
prāptasaṁbodhisaccittasanmārgopacitāya ca||
pretādidurgatikleśaparimokṣaṇakarāya ca|
paramāṇurajosaṁkhyaṁ samādhiṁ dadhate namaḥ||
26
namaste lokanāthāya bodhisatvāya te sadā|
mahāsattvāya saddharmaguṇasaṁpattidāyine||
namāmi te jagacchāstaḥ sadāhaṁ śaraṇaṁ vrajan|
bhajāni satataṁ bhaktyā tatprasīda jagatprabho||
kṣantavyaṁ me'parādhatvaṁ yanmayāpakṛtaṁ bhavet|
adyārabhya sadā śāstarbhave tvaccharaṇāśrītaḥ||
bhavadājñāṁ śiro dhṛtvā cariṣyāmi jagaddhite|
tathātrāhaṁ kariṣyāmi bhavatā diśyate yathā||
tad bhavān me sadālokya prasīdatu jagatprabho|
bhavadabhimataṁ kāryaṁ taskariṣyāmyahaṁ bhave||
ityevaṁ dharmarājo'sau stutvā saṁprārthayan mudā|
taṁ punaḥ sāṁjalirnatvā samupatiṣṭhate punaḥ||
tato lokeśvaro'sau taṁ dharmarājaṁ vilokayan|
samādiśati saṁbodhimārge niyoktumādarat||
yama tvaṁ dharmarājo'si sarvalokānuśāsakaḥ|
tatsampadbhirgayitvaiva sattvān dharme'nuśāsaya||
ye cāpi prāṇino duṣṭāḥ pāpiṣṭhā api durdhiyaḥ|
te'pi dharme pratiṣṭhāpya bodhayitvā prayatnataḥ||
ye cāpi śraddhayā bhaktyā triratnaṁ śaraṇaṁ gatāḥ|
bhajanti sarvadā nityaṁ saṁbodhidharmavāṁchinaḥ||
te sarve'pi samālokya pālanīyāstvayā sadā||
bodhayitvā samālokya pālanīyāstvāyra sadā||
bodhayitvā ca te sarve cārayitvā śubhe vrate|
bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm||
ye cāpi pāpino duṣṭāstānapi tvaṁ prayatnataḥ|
prabodhaya samālokya cārayasva śubhe sadā||
ityevaṁ me vacanaṁ śrutvā saṁbodhiṁ yadi vāṁchasi|
bodhicaryāvrataṁ dhṛtvā saṁcarasva jagaddhite||
yadyevaṁ kuruṣe loke dayādharmaṁ samācaran|
dharmarājābhidhānaṁ te yathārthyasaphalaṁ vrajet||
ityevaṁ samupādiṣṭaṁ tena lokeśvareṇa saḥ|
dharmarājaḥ samākarṇya tatheti paribudhyate||
tataḥ sa dharmarājastaṁ lokeśvara jinātmajam|
samīkṣya sāṁjalirnatvā saṁprayāti svamālayam||
tato'sau lokanātho'pi saṁprasthiti kṛpākulaḥ|
anyatrāpi samuddhartuṁ sattvān saṁcarate punaḥ||
||ityavīcisaṁśoṣaṇadharmarājābhibodhanaprakaraṇam||
3. sūcīmukhodara parvata pretoddhāraṇa prakaraṇa
atha sarvanīvaraṇaviṣkambhī sugatātmajaḥ|
bodhisattvo munīndraṁ taṁ saṁpaśyaṁcaivamabravīt||
kadāsau bhagavaṁchāstar lokeśvaro jinātmajaḥ|
bodhisattva ihāgacchettatsamādeṣṭumarhati||
iti taduktamākarṇya bhagavān sa munīśvaraḥ|
bodhisattvaṁ tamālokya punarevaṁ samādiśat||
asau śrīmān mahāsattvaḥ kulaputra tataścaran|
pretalokān samuddhartuṁ pretālaye'bhigacchati||
tatra pretālaye gatvā pretān paśyan sa dūrataḥ|
śītaraśmi samutsṛjya praviveśa prabhāsayan||
tadraśmīḥ saṁprabhāsantīḥ samavabhāsya sarvataḥ|
tatpretabhuvanaṁ sarvaṁ karoti śītatānvitam||
tadā te pretikāḥ sarve śītaraśmisamanvitāḥ|
kimetaditi saṁcintya tiṣṭhanti vismayānvitāḥ||
yadā tatra praviṣṭo'sau lokeśvaraḥ prabhāsayan|
tadā vajrāśanirbhūmi upaśāntā samantataḥ||
28
tadadbhutaṁ samāalokya dvārapālaḥ sa vismitaḥ|
kimatetaditi saṁcintya lohitākṣo vilokayan||
utthāya sahasādāya kālakūṭamahāviṣam|
bhiṇḍipālaṁ dhanurbāṇaṁ dhṛtvā saṁtrasate ruṣā||
tatra taṁ ratnapadmasthaṁ śītaraśmiprabhāsvaram|
vilokyāsau mahāraudracitto'pi vismayānvitaḥ||
tadraśmisaṁparispṛṣṭaḥ kāruṇyacittamāptavān|
svapāpasādhanaṁ karma saṁbhāvyaivaṁ vicintate||
dhigmāṁ yadīdṛśe pāpasādhane duṣṭakarmaṇi|
saṁrakto dvārapālo'tra bhūtvā karomi pāpakān||
naiva me īdṛśaṁ karma pālayataḥ śubhaṁ bhavet|
nūnametanmahatpāpafalaṁ tuhyāṁ bhave sadā||
kimīdṛgkarma sādhavyaṁ kevaladuḥkhasādhanam|
tadahaṁ nātra tiṣṭheyaṁ hyuktvā gehaṁ vrajānyapi||
iti vicintya sa dvārapālo'tikaruṇānvitaḥ|
puratastaṁ mahāsattvaṁ praṇatvā carate tataḥ||
tatra taṁ samupāyātaṁ sudhāṁśusaṁprabhāsitam|
samīkṣya pretikāḥ sarve dhāvanti purato drutam||
tasya te pura āgatya kṣutpipāsāgnitāpitāḥ|
pānīyamabhiyācantastiṣṭhanti parivṛtya vai||
tān dṛṣṭvā sa mahāsattvaḥ sūcīmukhānagodarān|
dagdhasthūṇāśrayānasthiyantravadatimūrcchitān||
svakeśaromasaṁcchannāḥ kṛśāṁgān vikṛtānanān|
kṣuptipāsāgnisandagdhān viṇmūtraśleṣmabhojinaḥ||
īdṛśān pāpino duṣṭān pretān sarvān vilokayan|
tebhyo'tikaruṇārtātmā dādatyabjādbhavaṁ jalam||
tadambu te nipīyāpi pretāssarve na tṛptitāḥ|
bhūyo'pi pātumicchanta upatiṣṭhinta tatpuraḥ||
29
tānatṛptān samālokya lokeśo'tidayākulaḥ|
daśabhyaḥ svāṁgulībhyo'pi niścārayati nimnagāḥ||
tacchravantīḥ samālokya sarve te pretikā mudā|
yathecchā saṁpibanto'pi naiva tṛptisamāgatāḥ||
bhūyo'pi pātumicchantaḥ sarve te samupāśritāḥ|
tamevaṁ samupālokya vibhramante tṛṣāturāḥ||
bhramatastān vilokyāsau lokeśo'tidayānvitaḥ|
daśapādāṁgulībhyo'pi niśyārayati cāparāḥ||
tāśca mahānadīrdṛṣṭvā pretāssarve'pi te mudā|
samupetya pibanto'pi naiva tṛptiṁ samāgatāḥ||
tānatṛtān vilokyāsau lokeśo'tikṛpānvitaḥ|
sarvebhyo romakūpebhyo niścārayati cāpagāḥ||
tāṁścāpi te samālokya sarvāpretāḥ tṛiṣārditāḥ|
sahasā samupāśrītya prapibante yathepsitam||
yadā tea pretikāḥ sarve tadudakaṁ sudhānibham|
aṣṭāṁgaguṇasaṁpannaṁ pibantyāsvādhyamoditāḥ||
tadā sarve'pi te pūrṇagātrā vipulakaṇṭhakāḥ|
paripuṣṭendriyāstṛptā bhavanti saṁpramoditāḥ||
tataścāsau mahāsattvo dṛṣṭvā tān jalatoṣitān|
bhūyo'pi karuṇātmā taistoṣayituṁ samīhate||
tatra sa karuṇāsindhurmeghānutthāpya sarvataḥ|
praṇītasurasāhārā saṁpravarṣayate'niśam||
tān divyasurasāhārān pravarṣitān samantataḥ|
dṛṣṭvā te pretikāḥ sarve savismayapramoditāḥ||
samīkṣya svechayādāya yathākāmaṁ prabhuṁjate|
tataḥ sarve'pi te sattvā tadāhārābhitoṣitāḥ||
tataste sarve āhāraiḥ pānaiścāpyamṛtopamaiḥ|
santarpitā mahānandasukhotsāhasamanvitāḥ||
30
tadā te sukhitāḥ santaḥ saddharmaguṇabhāṣiṇaḥ|
pariśuddhāśayāḥ sarve saṁcintyaivaṁ vadantyapi||
aho te sukhino lokā ye jāmbudvīpikā narāḥ|
āśritya śītalāṁ chāyāṁ dhyātvā tiṣṭhanti sadguroḥ||
sukhitāste manuṣyā ye mātāpitroryathāsukham|
paricaryāṁ sadā kṛtvā bhajanti samupasthitāḥ||
sukhitāste manuṣyā ye sanmitraṁ samupasthitāḥ|
subhāṣitaṁ sadā śrutvā caranti sarvadā śubhe||
sukhinaste mahāsattvā ye saṁbodhivratacāriṇaḥ|
sarvasattvahitaṁ kṛtvā saṁcaranti sadā śubhe||
sukhitāste mahābhāgā ye suśīlāḥ śubhārthinaḥ|
svaparātmahitārthena caranti poṣadhaṁ vratam||
satpuruṣāḥ mahābhāgāste ye saṁghasamupasthikāḥ|
dharmagaṇḍīṁ yathākālamākoṭayanti sarvadā||
ye vihāraṁ pratiṣṭhāpya triratnaśaraṇaṁ gatāḥ|
upāsakavrataṁ dhṛtvā caranti te'pi bhāginaḥ||
sukhitāste mahāsattvā ye vihāraṁ viśīrṇitam|
saṁskṛtya saṁpratiṣṭhāpya kurvanti saṁpraśobhitam|
ye pūrvastūpabimbāni viśirṇasphuṭitāni ca|
saṁskṛtya pratisaṁsthāpya bhajanti te subhāginaḥ||
saddharmabhāṇakān ye ca saṁmānya samupasthitāḥ|
subhāṣitāni śṛṇvanti te subhāgyāḥ sukhānvitāḥ||
buddhānāṁ prātihāryāṇi paśyanti vividhāni ye|
caṁkramāṇi ca paśyanti ye te sarve'pi bhāginaḥ||
ye ca pratyekabuddhānāṁ vividharddhivikurvitam|
caṁkramāṇi ca paśyanti te'pi sarve subhāginaḥ||
ye'rhatāṁ prātihāryāṇi paśyanti caṁkramāṇi ca|
te'pi dhanyā sukhāpannāḥ saṁsāradharmacāriṇaḥ||
31
ye cāpi bodhisattvānāṁ paśyanti caṁkramāṇyapi|
prātihāryāṇi ye cāpi te'pi dhanyāḥ subhāginaḥ||
ye buddhaśaraṇaṁ gatvā smṛtvā bhajanti sarvadā|
te eva subhagā dhanyāḥ saddharmmaguṇalābhinaḥ||
ye ca śṛṇvanti saddharmaṁ bhajanti śrāvayantyapi|
te'pi sarve mahābhāgāḥ saṁbodhidharmabhāginaḥ||
ye saṁghān ca śaraṇaṁ gatvā bhajanti samupasthitāḥ|
te sarve subhagā dhanyāḥ saṁbodhipratilābhinaḥ||
ye ca datvā pradānāni pālayantaḥ parigrahān|
kṛtvā satvahitarthāni carante te subhāginaḥ||
pāpato viratā ye ca pariśuddhatrimaṇḍalāḥ|
caranti vratamaṣṭāṁgaṁ bhadrikāste subhāvinaḥ||
ye ca kṣāntivrataṁ dhṛtvāa suprasannāśayāḥ sadā|
sarvasattvahitārtheṣu caranti te subhāvinaḥ||
ye ca saddharmaratnāni sādhayanto jagaddhite|
sadā lokahitārthāni kurvaṁte te mahājanāḥ||
ye ca tata mahāsattvā sarvavidyāntapāragāḥ|
kṛtvā sattvaśubhārthāni carante te subhāginaḥ||
ye cāpi śāsane bauddhe śraddhayā śaraṇaṁ gatāḥ|
pravajyāsaṁvaraṁ dhṛtvā carante te sunirmalāḥ||
ye ca bauddhāśrame nityaṁ śodhayanti samāhitāḥ|
te suśrīīmatsubhadrāṁgāḥ saddharmasukhasaṁyutāḥ||
ye cāpi satataṁ snigdhā hitaṁ kṛtvā parasparam|
sādhayanti yaśodharmaṁ te sabhāgyā subhāvinaḥ||
ye caranti sadā bhadre viramya daśapāpataḥ|
te dhanyā vimalātmānaḥ sadguṇasukhalābhinaḥ||
ye caranti tapo'raṇye tyaktvā sarvān parigrahān|
te subhadrāḥ śubhātmānaḥ sadā sadgaticāriṇaḥ||
32
bodhicaryāvrataṁ dhṛtvā ye caranti jagaddhite|
te pumāṁso mahāsattvāḥ saṁbuddhapadalābhinaḥ||
ityevaṁ te samābhāṣya sarvasaṁparinanditāḥ|
mahāsattvaṁ tamānamya prārthayantyemādarāt||
sādho bhavān hi no nāthayātā svāmī suhṛtprabhuḥ|
naivānyo vidyate kaścidevaṁ rakṣyahitārthabhṛt||
yad bhavān svayamālokya pāpino'smān suduḥkhitān|
samāgatyāmṛtairbhogyaistoṣayannabhirakṣati||
tadvayaṁ bhavatāmeva sarvadā śaraṇaṁ gatāḥ|
satkāraissamupasthānaṁ kartucchāmahe'dhunā||
tad bhavānno hitādhāne saṁyojayitumarhati|
bhavatā yatsamādiṣṭaṁ tatkariṣyāmahe dhruvan||
iti tai prārthitaṁ sarvai lokeśvaro niśamya saḥ|
kṛpādṛṣṭyā samālokya samādiśati tān punaḥ||
śṛṇudhvaṁ tanmayākhyātaṁ yuṣmākaṁ hitasādhanam|
saṁcaradhvaṁ tathā nityaṁ sadā bhadraṁ yadīcchatha||
tadyathādau triratnānāṁ prayāta śaraṇaṁ mudā|
sarvadā manasā smṛtvā bhajadhvaṁ ca samādarāt||
namo buddhāya dharmāya saṁghāya ca namo namaḥ|
iti tribhyo namaskāraṁ kṛtvā carata sarvataḥ||
etatpuṇyānubhāvena sarvatrāpi śubhaṁ bhavet|
nirutpātaṁ mahotsāhaṁ sarvadā ca bhave dhrivam||
tato yūyaṁ krameṇāpi pariśuddhatrimaṇḍalāḥ|
bodhicittaṁ samāsādhya vrataṁ caritumaikṣyatha||
tadetatpuṇyabhāvena sarve yūyamitaścyutāḥ|
triratnasmṛtimādhāya sukhāvatīṁ prayāsyatha||
tatrāmitābhanāthasya śaraṇe samupasthitāḥ|
sarvadā bhajanaṁ kṛtvā cariṣyatha mahāsukham||
33
tadā yūyaṁ samadāya poṣadhaṁ vratamuttamam|
vidhivatsaṁcaritvaitpuṇyairlapsyatha sanmatim||
tato'pi vimalātmānaḥ sarvasattvahitotsukāḥ|
bodhicaryāvrataṁ dhṛtvā cariṣyatha jagaddhite||
tataḥ pāramitāḥ sarvāḥ pūrayitvā yathākramam|
duṣṭān māragaṇān sarvān jitvārhanto bhaviṣyatha||
tataḥ saṁsārasaṁcāranispṛhā vijitendriyāḥ|
trividhāṁ bodhimāsādhya nirvṛtipadamāpsyatha||
evaṁ sattvās triratnānāṁ gacchantaḥ śaraṇaṁ sadā|
smṛtvā nām samucccārya natvā bhajadhvaṁ nābhavam||
iti lokeśvareṇaivaṁ samādiṣṭaṁ niśamya te|
sarve tatheti vijñāpya pratimodanti nanditāḥ||
tato lokeśvaro matvā teṣāṁ mano'bhiśuddhitam|
niścārayati kāraṇḍavyūhasūtrasūbhāṣitam||
tatsubhāṣitamākarṇya sarve te saṁpramoditāḥ|
triratnabhajanotsāhasaukhyaṁ vāṁchanti sādhitum||
tataste muditāḥ sarve triratnaśaraṇaṁ gatāḥ|
namo buddhāya dharmāya saṁghāyeti vadanti te||
tataḥ sarve'pi te satvāyiratnasmṛtisaṁratāḥ|
saṁsāraviratotsāhā bhavanti dharmalālasāḥ||
tato jñānāsinā bhittvā satkāyadṛṣṭiparvatam|
tyaktvā dehaṁ tataḥ sarve te'bhiyānti sukhāvatīm||
tatrāmitābhanāthasya śaraṇe samupasthitāḥ|
nirdeśaṁ śirasā dhṛtvā pracaranti śubhe mudā||
tataḥ sarve bhaveyuste caturbrahmavihāriṇaḥ|
bodhisattvā mahāsattvā ākāṁkṣitamukhābhidhāḥ||
ityevaṁ sa mahāsattvo lokeśvaro jinātmajaḥ|
sarvān pretān samuddhṛtya preṣayati sukhāvatīm||
34
evaṁ trailokyanātho'sau mahākāruṇikaḥ kṛtī|
kṛpayā svayamālokya saṁrakṣyābhyavate jagat||
ye ye sattvāḥ sadā tasya lokeśasya mahātmanaḥ|
smṛtvā nāma samuccārya bhajante śaraṇaṁ gatāḥ||
te te sarve'pi niṣpāpāḥ śrīmantaḥ sadguṇākarāḥ|
sarvasattvahitaṁ kṛtvā pracarantaḥ śubhe sadā||
bodhicaryāvrataṁ dhṛtvā bhuktvā dharmayaśaḥsukham|
triratnabhajanotsāhaṁ dhṛtvā yāyuḥ sukhāvatīm||
na te sarve'pi gacchanti durgatiṁ ca kadācana|
sadā sadgatisaṁjātā bhadraśrīsadguṇāśrayāḥ||
pariśuddhendriyā dhīrā bodhicaryāvrataṁdharāḥ|
svaparātmahitaṁ kṛtvā yāyurante jinālaye||
ityevaṁ sa mahāsattvaḥ sarvasattvahitārthabhṛt|
kṛpākāruṇyasaddharmaguṇamāhātmyasāgaraḥ||
asaṁkhyaṁ puṇyamāhātmyaṁ tasya lokeśvarasya hi|
sarvairapi munīndraistatpramātuṁ naiva śakyate||
ityādiṣṭaṁ munīndreṇa śrutvā sa sugatātmajaḥ|
sudhīḥ sarvanīvaraṇaviṣkambhī caivamabravīt||
bhagavan sa mahāsattvo nāgacchati kadā vrajat|
tasyāhaṁ darśanaṁ kartumicchāmi trijagatprabhoḥ||
iti tenoditaṁ śrutvā bhagavān sa munīśvaraḥ|
vikambhinaṁ tamālokya punarevaṁ samādiśat||
evaṁ tān kulaputrāsau lokeśvaraḥ prabodhayan|
preṣayitvā sukhāvatyāṁ tato niṣkramya gacchati||
anyatrāpi samuddhartuṁ pāpino narakāśritān|
karuṇāsudṛśā paśyaṁścaraṁste saṁprabhāsayan||
dine dine sa āgatya sarveṣu narakeṣvapi|
nimagnān pāpino duṣṭān samālokya prabhāsayan||
svayamuddhṛtya sarvānstān sukhīkṛtvā prabodhayan|
bodhimārge pratiṣṭhāpya saṁpreṣayet sukhāvatīm||
||iti śrīguṇakāraṇḍavyūhe sūcīmukhodaraparvatapretoddhāranaprakaraṇam||
4. śrīmaheśvarādi deva samutpādana prakaraṇam
śrībhagavānuvāca|
evamasau mahāsattvo lokeśvaro jinātmajaḥ|
bhavābdheḥ svayamuddhṛtya pālayati sadā jagat|
praduṣṭānapi pāpiṣṭān bodhayitvā prayatnataḥ |
bodhimārge pratiṣṭhāpya saṁpreṣayejjinālaye||
nāstīdṛgguṇasaṁpannaḥ sattvayaidhātukeṣvapi|
kasyāpi vidyate naiva pratibhānaṁ hi tādṛśam||
munīndrāṇāṁ ca sarveṣāṁ nāstīdṛgdrutibhānatā|
tena lokeśvaro nāma bodhisattvassa ucyate||
ityādiṣṭaṁ munīndreṇa śrutvā sa sugatātmajaḥ|
viṣkambhī bhagavantaṁ ca samālokyaivamabravīt||
bhagavan hetunā kena sarvalokādhipeśvaraḥ|
lokeśvaraḥ sa ākhyāta etat samyak samādiśa||
tasyeva pratibhāsatvaṁ kasyacinnaiva vidyate|
munīndrāṇāmapi sarveṣāṁ nāstīti tatkathaṁ khalu||
etat samyak samākhyāhi śrotumicchāmi sarvavit|
ime sarve sabhāsīnāstadguṇaśrotumānasāḥ||
iti tenoditaṁ śrutvā bhagavān sa munīśvaraḥ|
viṣkambhinaṁ mahāvijñaṁ tamālokyaivamādiśat||
śṛṇu tvaṁ kulaputrāsya lokeśasya prabhāvatām|
saṁpravakṣyāmi te prītyā sarvasattvānubodhane||
36
tadhyayābhūt purā śāstā tathāgato munīśvaraḥ|
vipaśyī nāma saṁbuddhaḥ sarvavidyādhipo jinaḥ|
sarvajño'rhanmahābhijño dharmarājo vināyakaḥ|
bhagavāṁyijagannāthaḥ sarvasattvahitārthabhṛt||
tadāhaṁ kulaputrāsam sugandhasukhasaṁjñakaḥ|
vaṇiksuto vṛṣotsāhī saṁbuddhaguṇalālasaḥ||
tasya vipaśyinaḥ śāstuḥ saṁbuddhasya jagadguroḥ|
śaraṇe samupāśritya prācaran bodhisaṁvaram||
tadā tena munīndreṇa sarvajñena vipaśyinā|
lokeśaguṇamāhātyaṁ samāakhyātaṁ śrutaṁ mayā||
tadyathāsau jagacchāstā vipaśyī bhagavān jinaḥ|
saddharmaṁ samupādeṣṭuṁ sabhāmadhye samāaśritaḥ||
tadāsau trijagannātho lokeśvaro jinātmajaḥ|
sarvān sattvān samuddhartuṁ saṁpaśyan karuṇānvitaḥ||
puṇyaraśmiṁ samutsṛjya prabhāsayan samantataḥ|
duḥkhino narakāsīnān sarvān sattvān vilokayan||
samuddhṛtya prayatnena bodhayitvānumodayan|
triratnaśaraṇe sthāpya cārayitvā śubhe vṛṣe||
bodhimārge pratiṣṭhāpya śrāvayitvā subhāṣitān|
saṁbodhisādhane dharme saṁniyojya vinodayan||
sarvatra maṁgalaṁ kṛtvā nirupātaṁ mahotsavam|
triratnaguṇamāhātmyaṁ prakāśayan samācarat||
tadā tadraśmisaṁspṛṣṭā sarvā bhumiḥ praśobhitā|
viśuddhamaṁgalotsāhasukhasamākulābhavat||
tadadbhutaṁ mahānandaṁ mahotsāhaṁ samantataḥ|
samālokya mahāsattvo mahāmatirjinātmajaḥ||
vismayasamupāghrāta tvanta evaṁ vyacintayan||
aho kasya prabhākāntiriyamiha samāgatā|
avabhāsya jagatsarvaṁ saṁśodhayati śobhitam||
37
iti cintākulātmā sa bodhisattvo mahāmatiḥ|
samutthāyottarāsaṁgamudvahan purato gataḥ||
jāanubhyāṁ bhūtake dhṛtvā kṛtāṁjaliputo mudā|
vipaśyinaṁ munīndraṁ taṁ natvaivaṁ paryapṛcchata||
bhagavan kasya prabhāvo'yaṁ yadiyaṁ bhāsamāgatā|
avabhāsya jagatsarvaṁ śodhayanti praśobhitam||
yadidaṁ mahadāścaryaṁ dṛṣṭvā sarve'tivismitāḥ|
śrotumicchanti sarvajña tatsamādeṣṭumarhati||
iti tenoditaṁ śrutvā vipaśyī sa munīśvaraḥ|
mahāmatiṁ mahāsattvaṁ tamālokyaivamādiśat||
mahāmate śṛṇuṣvedamadbhutaṁ yatsamudbhavam|
tatpuṇyaprabhāvatvaṁ kathayiṣyāmi sāṁpratam||
yayailokādhipo nātho bodhisattvo jinātmajaḥ|
sarvadharmādhipaḥ śrīmānāryāvalokiteśvaraḥ||
sa sattvān pāpino duṣṭān duḥkhino narakāśritān|
samālokya kṛpādṛsṭyā mahākāruṇyacoditaḥ||
tān sarvān hi samuddṛtya bodhiyitvānumodayan|
bodhimārge pratiṣṭhāpya preṣayituṁ jinālaye||
saṁprasthitaḥ sukhāvatyāḥ puṇyaraśmīn samutsṛjan|
avabhāsya jagallokamihāgantuṁ samāgataḥ||
tasya puṇyaprabhākāntiriyaṁ pāpaviśodhanī|
avabhāsya jagatsarvaṁ śodhayantī prasāritā|
evaṁ sa sarvalokānāmadhipatirhitārthabhṛt|
svayamālokya sarvatra yāti sarvān samuddharan||
pāpino'pi samālokya sarvatra narakeṣvapi|
nimagnānatiduḥkhāṁstān puṇyaraśmīn samutsṛjan||
avabhāsya sukhāpannān samuddhṛtya prabodhayan|
bodhimārge pratiṣṭhāpya preṣayati sukhāvatim||
38
evaṁ sa śrīguṇādhāraḥ saddharmasukhadārayakaḥ|
dine dine'pyapremeyān sattvānuddhṛtya bodhayan||
bodhimārge pratiṣṭhāpya śrāvayityā subhāṣitam|
kṛtvā śuddhāśayān sarvān preṣayati sukhāvatīm||
evaṁ tasya mahatpuṇyaṁ sarvalokādhikaṁ bahu|
aprameyamasaṁkhyeyaṁ saṁbodhipadasādhanam||
sarvairapi munīndraistatpuṇyaṁ mahadbahūttamam|
pramātuṁ parisaṁkhyātuṁ śakyate na kadācana||
sarveṣāmapi buddhānāmīdṛkpuṇyaṁ mahottamam|
aprameyasaṁkhyeyaṁ vidyate na kadācana||
kasyāpi dṛśyate naivamīdṛkpuṇyaṁ mahattaram|
tenāsau trigajagannātho virājate samantataḥ||
evaṁ tasya mahatpuṇyaprameyaṁ bahuttamam|
sarvairapi munīndraistatpramātuṁ śakyate na hi||
tasmādasau jagannātho jagacchāstā jagatpatiḥ|
sarvalokādhipaḥ śrīmānāryāvalokiteśvaraḥ||
ādibuddhātmasaṁbhūto jagadīśo maheśvaraḥ|
viśvasṛktrijagadbharttā saṁbodhijñānabhāskaraḥ||
sarvaiḥ lokādhipairdevaiḥ sāsurayakṣakinnaraiḥ|
rākṣasairgaruḍairnāgaiḥ pūjito vanditaḥ sadā||
grahaistārāgaṇaiḥ sarvairvidyādharairmaharddhikaiḥ|
siddhaiḥ sādhyaiśca rudraiśca kumbhāṇḍaiśca mahoragaiḥ||
sarvairbhūtādhipaiścāpi savahniryamamārutaiḥ|
sarvaiścāpyapsaraḥsarvairdaivādikanyakāgaṇaiḥ||
evaṁ dānavanāgendrayakṣādikanyakāgaṇaiḥ|
sadā dhyātvāpyanusmṛtvā stutvā natvābhipūjitaḥ||
bhairavaiśca tathā sarvairmahākālagaṇairapi|
mātṛkāśbhiśca sarvābhiḥ saṁstuto vandito'rcitaḥ||
39
sarvaiśca ḍākinīsaṁghaiḥ sarvairbhūtaiḥ piśācakaiḥ
sarvairvighnādhipaicāpi sapretakaṭhapūtakaiḥ||
sarvairmāragaṇaiścāpi traidhātukanivāsibhiḥ|
sadā nityamanusmṛtvā praṇamitaḥ praśaṁsitaḥ||
evaṁ maharṣibhiḥ sarvairyogibhiśca tapasvibhiḥ|
yatibhistīrthikaiścāpi nityaṁ smṛtvābhivanditaḥ||
śrāvakairbhikṣubhiḥ sarvairarhadbhirbrahmacāribhiḥ|
sadānusmaraṇaṁ kṛtvā dhyātvā vanditārcitaḥ||
tathā sarvairmahāsattvairbodhisattvaiśva sarvadā|
tadguṇānusmṛtiṁ dhṛtvā sa praśaṁsyo'bhivandhyate||
tathā pratyekabuddhaiśca śrutvā dṛṣṭvā ca tadguṇān|
sadānumodanāṁ kṛtvā praṇatvā saṁpraśaṁsyate||
evaṁ sarvairmunīndraiśca saṁbuddhairapi sarvadā|
tatpuṇyaguṇamāhātmyaṁ saṁpraśaṁsyānumodyate||
evaṁ sa sarvalokeśaḥ sarvadharmādhipeśvaraḥ|
viśvarastraṣṭā jagadbhartā traidhātukādhipeśvaraḥ||
mahābuddhātmasaṁbhūtaḥ saddharmaguṇabhāskaraḥ|
sarvasaṁghādhirājendro bodhisattvo jagatprabhuḥ||
iti sarvairmahābhijñaiḥ saṁbuddhaiḥ sarvadarśibhiḥ|
munīśvaraiḥ samākhyātaṁ purā mayā śrutaṁ kila||
tadyathādau mahāśūnyaṁ paṁcabhūte'pyanudbhave|
jyotirusamudbhūta ādibuddho niraṁjanaḥ|
triguṇāṁśamahāmūrttirviśvarupaḥ samutthitaḥ|
sa svayaṁbhurmahābuddha ādinātho maheśvaraḥ|
lokasaṁsarjanaṁ nāma samādhiṁ vidadhe svayam||
tatastasyātmasaṁbhūto divyārupaḥ śubhāṁśabhṛt|
bhadramūttirviśuddhāṁgaḥ sulakṣaṇābhimaṇḍitaḥ||
puṇyakāntivirociṣkaḥ sarvalokādhipeśvaraḥ|
so'pi lokodbhavaṁ nāma samādhiṁ vidadhe svayam||
40
tadā tasyādināthasya cakṣubhyāṁ candrabhāskarau|
samutpannau lalāṭācca samutpanno maheśvaraḥ||
skandhābhyāṁ saṁprajāto'bhūdabrahmā saumyaścaturmukhaḥ|
hadayācca samudbhūto nārāyaṇo'tisundaraḥ||
ubhābhyāṁ dantapaṁktibhyāṁ samutpunnā sarasvatī|
vāyuvo mukhato jātāḥ pṛthvī jātā ca pādataḥ||
varuṇaścodarājjātaḥ vahniśca nābhimaṇḍalāt|
vāmajānūdbhavā lakṣmīḥ śrīdo dakṣiṇajānutaḥ||
evamanye'pi devāśca sarvalokādhipā api|
tasya mahātmano dehāt samudbhūtā jagaddhiote||
yadaite lokanāthasya jātā lokādhipāstanoḥ|
tasya sarve prasannāsyāḥ paśyantaḥ samupasthitāḥ||
tadā maheśvaro devaḥ straṣṭāraṁ taṁ jagadgurum|
praṇatvā sāṁjaliḥ paśyan prārthayadevamādarāt||
bhagavan yadime sarve bhavatā nirmitā vayam|
tadarthe'smānimān sarvān vyākarotu yathāvidhi||
iti saṁprārthite tena maheśvareṇa sarvavit|
lokeśvaraḥ samālokya sarvāṁnstānevamādiśat||
ārupyalokdhātvīśo bhaviṣyasi maheśvara|
trātā yogādhipaḥ śāstā saṁsāramuktisaukhyadik||
kaliyuge samutpunne sattvadhātau kaṣāyine|
tadā sraṣṭā vibharttā ca saṁharttā ca bhaviṣyasi||
sarvasattvā durācārā māracaryāsamāratāḥ|
mithyādharmagatā duṣṭā saddharmaguṇanindakāḥ||
vihīnabodhicaryāṁgāstāmasadharmasādhinaḥ|
tīrthikadharmasaṁraktā bhaviṣyanti kalau yadā||
tadā pṛthagjanāḥ sarve moherṣyāmadamānikāḥ|
sarve te śaraṇaṁ gatvā bhajiṣyanti sadādarāt||
41
ākāśaṁ liṁgamityāhuḥ pṛthivī tasya pīṭhikā|
ālayaḥ sarvabhūtānāṁ līyanālliṁgamucyate||
iti sarve tadā lokāḥ prabhāṣantaḥ pramādataḥ|
sarvān devān pratikṣipya cariṣyanti vimohitāḥ||
tān sarvān samālokya bodhayitvā prayatnataḥ|
muktimārge pratiṣṭhāpya vrataṁ śaivaṁ pracāraya||
evaṁ kṛtvā mahaiśānaṁ padaṁ prāpya maheśvaraḥ|
trailokyādhipatirnātho bhaviṣyasi kalau yuge||
ityevaṁ tatsamādiṣṭaṁ niśamya sa maheśvaraḥ|
tatheti pratinanditvā tatraiva samupāśrayat||
athāsau sarvavicchāstā lokeśvaro jinātmajaḥ|
brahmānaṁ samupāmantrya saṁpaśyannaimabravīt||
brahmanstvaṁ rupadhātniśaśvaturvedāṁgaśāyabhṛt|
sṛṣṭikartā jagacchāstā caturbramhavihārikaḥ||
śāntacaryāsamācāraḥ sāttvikadharmanāyakaḥ|
paramārthayogavidvidvān śubhārthabhṛd bhaviṣyati||
yuge kalau samutpanne tava caryā vinakṣyati|
mlechadharmasamākrānte sadvṛttiḥ parihāsyate|
tadāpi tvaṁ prayatnena nānārupeṇa bodhayan|
dharmamārge pratiṣṭhāpya prāpayasva sunirvṛtim||
evaṁ brahmanstvamālokya sarvān sattvān prabodhayan|
bodhimārge pratiṣṭhāpya pālayasva jagaddhite||
evaṁ kṛtvā mahatkleśabhavodadhiṁ samuttaret|
arhansaṁbodhimāsādya saṁbuddho'pi bhaviṣyasi||
ityevaṁ tatsamādiṣṭaṁ samākarṇya prabodhitaḥ|
brahmā tatheti saṁśrutya prābhyanandat prasāditaḥ||
tato'sau ca mahāsattvo lokeśvaro jinātmabhūḥ|
nārāyaṇaṁ samālokya samāmantryaivamādiśat||
42
viṣṇo tvaṁ kāmadhātvīśaḥ sarvalokādhipaḥ prabhuḥ|
rajodharmādhipaḥ śāstā sarvasattvahitārthabhṛt||
mahābhijño mahāvīraḥ sarvaduṣṭapramardakaḥ|
saṁsārasukhasaṁbhartā māyādharmavicakṣaṇaḥ||
kalau kleśākulān sattvān nānārupeṇa bodhayan|
trāsayitvāpi yannena sarvān dharme niyojaya||
evaṁ kṛtvā mahāsattvo mahatpuṇyaguṇānvitaḥ|
rājā viśvambharo nātho lakṣmīpatirmaharddhitaḥ||
sarvān sattvān sukhīkṛtya sarvān duṣṭān vinirjayan|
saṁvṛtiviratātmānte nirvṛtipadamāpsyasi||
ityevaṁ tatsamādiṣṭaṁ niśamya sa prabodhitaḥ|
viṣṇustatheti vijñapya prābhyanandat prasāditaḥ||
tataścāsau mahāsattvo lokeśvaro jināṁśajaḥ|
sarasvatīṁ samālokya samāmaṁtryaivamādiśat||
sarasvatī mahādevī sarvavidyāguṇākarī|
mahāmāyādharī sarvaśāyavijñā subhāṣiṇī||
saddharmaguṇasaṁbhartrī saṁbodhipratipālinī|
ṛddhisiddhipradātrī tvaṁ vāgiśvarī bhaviṣyasi||
sarvān mūrkhān durācārānapi sattvān prayatnataḥ|
bodhayitvā śubhe dharme yojayantyabhipālaya||
ye'pi te śaraṇaṁ gatvā bhajeyurbhaktimānasāḥ|
paṇḍitāste mahābhijñā bhaveyu śrīguṇāśrayāḥ||
evaṁ sattvahitaṁ kṛtvā mahtpuṇyaguṇānvitā|
prānte bodhiṁ samāsādya saṁprāpsyasi jināspadam||
ityevaṁ tatsamādiṣṭaṁ niśamya sā sarasvatī|
tatheti pratinanditvā tatraikānte samāśrayat||
tataścāsau mahāsattvo lokeśvaro jinātmajaḥ|
virocanaṁ samālokya samāmaṁtryaivamādiśat||
43
sūrya tvaṁ sumahaddīptiprabhākaro grahādhipaḥ|
divākaro jagallokatamo'ntako bhaviṣyasi||
avabhāsya jagallokaṁ prakāśayan viśodhayan|
cārayitvā śubhe dharme pālayasva sadā bhraman||
tato'sau ca mahāsattvo lokanātho jagatprabhuḥ|
candramasaṁ samālokya samāmaṁtryaivamādiśat||
caṁdramasvaṁ mahākāntiḥ śītaraśmiḥ sudhākaraḥ|
tārādhipo jagatkleśasantāpahṛdbhaviṣyati||
avabhāsya jagallokaṁ pravarṣayan sadāmṛtam|
auṣadhīvrīhiśasyānāṁ rasavīryaṁ pravardhayan||
prahlādsukhasaṁpannān kṛtvā rātrau prabodhayan|
sarvān sattvān śubhe dharme cārayitvābhipālaya||
tato vāyuṁ samālokya lokeśvaraḥ sa sarvavit|
sarvāṁstān samupāmaṁtrya pura evamupādiśat||
yūyaṁ samīraṇāḥ sarve jagatprāṇāḥ sukhāvahāḥ|
sarvadharmasukhotsāhaprakartāro bhaviṣyatha||
pracarantaḥ sadā yūyaṁ puyagaṇdhasukhavahāḥ|
prerayitvā jagaddharme saṁpālayadhvamābhavam||
tataḥ pṛthvīṁ mahādevīṁ samālokya sarvadṛk|
jinātmajo lokanātho samāmaṁtryaivamādiśat||
pṛthivi tvaṁ jagadbhartrī sarvalokasamāśrayā|
vasuṁdharā jagadbhartī viśvamātā bhaviṣyasi||
sarvadhātūn suratnāni vrīhiśasyamahauṣadhīḥ|
datvā saṁsthāpya saddharme pālayasva jagatsadā||
tato varumālokya sa lokeśo jinātmabhūḥ|
purataḥ samupāmaṁtrya vyākarodevamādiśat||
varuṇa tvamapāṁ nāthaḥ sarvasattvāmṛtapadaḥ|
sarvaratnākarādhīśo nāgarājo bhaviṣyasi||
44
sadāmṛtapradānena poṣayitvā prabodhayan|
datvā ratnāni saddharme cārayasva jagatsadā||
tato vahniṁ samālokya citrabhānuṁ prabhāsvaram|
sarvalokādhipaḥ śāstā samāmaṁtryaivamādiśat||
vahne tvaṁ sarvadevānāṁ mukhībhūto hutāṁśabhuk|
pācakaḥ sarvavastūnāṁ dahanaḥ pāvako'pyasi||
tasmāt sarvaprayatnena sarvālokān praharṣayan|
sadā loke sukhaṁ dattvā saṁpālaya jagaddhite||
tato lakṣmīṁ mahādeviṁ lokeśvaraḥ sa sanmatiḥ |
purataḥ samupāmaṁtrya samālokyaivamādiśat||
lakṣmi tvaṁ śrī mahādevī māheśvarī vasundharā|
sarvasaṁpatsukhotsāhapradāyinī bhaviṣyasi||
sadhātudravyarantādimahānsampatsukhānyapi|
datvā dharme pratiṣṭhāpya pālayasva jagatsadā||
tataḥ śrīdaṁ samālokya sa lokeśo jagatprabhuḥ|
purataḥ samupāmaṁtrya vyākarodevamādiśat||
kubera tvaṁ mahābhāgaḥ sarvadravyādhipaḥ prabhuḥ|
śrīsaṁpatsadguṇādhāro rājarājo bhaviṣyasi||
datvā śrīguṇasaṁpattīḥ pradatvā saṁprabodhayan|
bodhimārge pratiṣṭhāpya pālayasva sadā jagat||
evaṁ sa trijagatnnātho lokeśvaro jinātmajaḥ|
sarvāṁstān svāatmajān devān samāmaṁtryaivamādiśat||
yūyaṁ sarve mahāsattvāḥ saṁbodhivratacāriṇaḥ|
sarvasattvahitaṁ kṛtvā pracaradhvaṁ sadā śubhe||
evaṁ kṛtvā mahatpuṇyaṁ śrīsamṛddhisamanvitāḥ|
ante saṁbodhimāsādya saṁbuddhapadamāpsyatha||
ityevaṁ tatsamādiṣṭaṁ śrutvā sarve prabodhitāḥ|
te devāḥ pratinandantastatheti pratiśuśruvuḥ||
45
evaṁ te sakalā devāḥ dhṛtvā tasyānuśāsanam|
bodhicaryāṁ samādhāya saṁpracerujagaddhite||
tadanuśāsanādeva sarvalokādhipā api|
bodhicaryāvrataṁ dhṛtvā saṁcarire jagaddhite||
evaṁ sa trijagacchāstā lokeśvaro jinātmajaḥ|
bodhisattvamahābhijñaḥ sarvalokādhipeśvaraḥ||
ye tasya trijagacchāstuḥ śraddhayā śaraṇaṁ gatāḥ|
sarve te vimalātmano naiva gacchanti durgatim||
sadā sadgatisaṁjātāḥ saddharmaśrīsukhānvitāḥ|
niḥkleśā bodhimāsādhya saṁbuddhapadamāpnuyuḥ||
sarve'pi sugatāstasya śraddhayā śaraṇaṁ gatāḥ|
dhyātvānusmṛtimādhyāya pracaranto jagaddhite||
eatatpuṇyānubhāvena niḥkleśā vimalāśayāḥ|
jitvā māragaṇān bodhiṁ prāpya gatāḥ sunirvṛtim||
atītā api saṁbuddhā vartamānā anāgatāḥ|
sarve'pi te jagacchāstuḥ śraddhayā śaraṇaṁ gatāḥ||
dhyātvānusmṛtimādhāya pracaranto jagaddhite|
bodhicaryāvrataṁ dhṛtvā kṛtvā sarvajagaddhitam||
krameṇa bodhisaṁbhāraṁ pūrayitvā yathāvidhi|
jitvā māragaṇān sarvān bodhiṁ prāpyābhavan jināḥ||
bhavanti ca bhaviṣyanti dharmarājā munīśvarāḥ|
arhantaḥ sugatā nāthāḥ sarvajñāstrivināyakāḥ||
evaṁ sa trijagannātho lokeśvaro maharddhimān|
bodhisattvo mahāsattvaḥ sarvalokādhipeśvaraḥ||
sarvasattvahitārthena bodhicaryāvrataṁ caran|
sarvān sattvān svayaṁ paśyannavabhāsya samuddharan||
bodhimārge pratiṣṭhāpya cārayitvā śubhe vṛṣe|
bodhayan suprasannāṁstān preṣayati sukhāvatīm||
46
evam sa jagadādīśo lokeśvaro jinātmajaḥ|
bodhisattvo mahāsattvaḥ sarvadharmahitārthabhṛt||
nāsti tasya samaṁ kaścit saddharmaguṇapuṇyavān|
kuto'dhiko bhavettena lokeśvaro jagatprabhuḥ||
ityevaṁ sugataiḥ sarvaiḥ saṁbuddhaiḥ sarvadarśibhiḥ|
lokeśaguṇamāhātmyaṁ samādiṣṭaṁ śrutaṁ mayā||
īdṛkpuṇyaguṇodbhāvaṁ lokeśasya vipaśvinaḥ|
minīndreṇa samādiṣṭaṁ purā mayābhisaṁśrutam||
tasmāllokeśavaraḥ sarvasaṁghādhipo jagadguruḥ|
sevanīyaḥ prayatnena saddharmaguṇavāṁchibhiḥ||
ye hyasya śaraṇaṁ gatvā bhajanti śraddhayā mudā|
durgatiṁ te na gacchanti sarvatrāpi kadācana||
sadā sadgatisaṁjātā dharmaśrīsukhabhāginaḥ|
śubhotsāhaṁ prabhuṁjante prānte yānti sukhāvatīm||
ityevaṁ hi samādiṣṭaṁ śākyasiṁhena tāyinā|
śrutvā sarve sabhālokāḥ prābhyanandan prabodhitāḥ||
||iti śrīmaheśvarādidevasamutpādanaprakaraṇam||
5. sarvākāra sarvasattva prabodhana bodhicaryāvatāraṇa prakaraṇa
atha sarvanīvaraṇaviṣkambhī sugatātmajaḥ|
sāṁjalirbhagavantaṁ taṁ praṇatvā caivamabravīt||
bhagavansa mahāsattvo lokeśvara jagatprabhuḥ|
kadeha samupāgached draṣṭumicchāmi taṁ prabhum||
iti taduktamākarṇya bhagavān sa munīśvaraḥ|
viṣkambhinaṁ mahāsattvaṁ tamālokyaivamādiśat||
47
viṣkambhin sa mahāsattvo nāgacchediha sāṁpratam|
anyatra narake sattvānuddhartumabhigacchati||
sarvatrāpi svayaṁ gatvā saṁpaśyannarakāśritān|
sarvān sattvān samuddhṛtya preṣayati sukhāvatīm||
evaṁ sa sarvadā sattvān svayaṁ paśyan dine dine|
asaṁkhyeyān samuddhṛtya preṣayati sukhāvatīm||
evaṁ kurvan sa lokeśo bodhicaryāvrataṁ caran |
asaṁkhyapuṇyaratnādyaśrīsamṛddho virājate||
tasya puṇyamasaṁkhyeyamaprameyaṁ bahūttamam|
sarvairapi munīndraistatpramātuṁ naiva śakyate||
ityevaṁ sugataiḥ sarvaiḥ purākhyātaṁ mayā śrutam|
tadatrāhaṁ pravakṣyāmi śṛṇudhyaṁ yūyamādarāt||
tadyathābhūt purā śāstā śikhi nāma tathāgataḥ|
sarvajño'rhanmahābhijñoḥ dharmarājo munīśvaraḥ||
sarvavidyādhirājendraḥ saṁbuddhaḥ sugato jinaḥ|
mārajit sarvalokendrastraidhātukavināyakaḥ||
tadāsaṁ bodhisattvo'haṁ dānaśūro'bhidho gṛhī|
sadādānarato dhīraḥ sarvasattvahitārthabhṛt||
sadā sa śikhinastasya munīndrasya jagadguroḥ|
satkṛtya śraddhayā nityaṁ prābhajan samupasthitaḥ||
tadā tena munīndreṇa samākhyātaṁ mayā śrutam|
lokeśvarasya saddharmasādhanodbhavakauśalam||
iti tena munīndreṇa samāakhyātaṁ niśamya saḥ|
bodhisattvo mahāsattvo viṣkambhī caivamabravīt||
bhagavan kidṛśaṁ tasya lokeśasya mahātmanaḥ|
saddharmasādhanodbhūtaṁ kauśalaṁ bhavatā śrutam||
bhagavanstatsamākhyāya sarvānasmān prabodhaya|
sarvalokā ime śrutvā bhaveyustadguṇāratāḥ||
48
iti saṁprārthitaṁ tena śrutvāsau bhagavān jinaḥ|
sarvāṁllokān sabhāsīnān samālokyaivamādiśat||
yadā sa bhagavāṁcchāstā śikhī tathāgato jinaḥ|
sarvalokasabhāmadhye sasāṁghikaḥ samāśritaḥ||
ādimadhyāntakalyāṇaṁ saṁbodhiguṇasādhanam|
saddharmaṁ samupādeṣṭuṁ samārabhejjagaddhite||
tadā tasya mukhadvārānnānāvarṇāḥ suraśmayaḥ|
vinirgatā jagatsarvamavabhāsya pracerire||
kṛtvā sarvatra lokeṣu subhadrāṇi samantataḥ|
punarāgatya sā kāntistadāśrama upāgatāḥ||
śikhinaṁ taṁ mahābhijñaṁ dharmarājaṁ munīśvaram|
tridhā pradakṣiṇīkṛtya tanmukhājye samāviśat||
tatsatpuṇyaprabhāṁ dṛṭvā lokeśvaraḥ sa vismitaḥ|
amitābhaṁ jinaṁ natvā papracchaivaṁ samādarāt||
bhagavan kasya satpuṇyakāntiriyaṁ samāgatā|
tadbhavān samupādiśya saṁbodhayatu no guro||
iti taduktamākarṇya bhagavān so'mitaprabhaḥ|
lokeśvaraṁ mahāsattvaṁ tamālokyaivamādiśat||
kulaputra śikhī nāma saṁbuddho'rhanmunīśvaraḥ|
sarvajñastrigacchāstā dharmarājastathāgataḥ||
vihāre jetakodyāne samāśritaḥ sasāṁghikaḥ||
sarvalokasabhāmadhye samāsīnaḥ prabhāsayan|
saddharmaṁ samupādeṣṭuṁ prārambhaṁ kurute'dhunā||
tasyeyaṁ suprabhākāntirmukhadvārādvinirgatā|
sarvatra bhuvaneṣvevamavabhāsya pracaryate||
ihāpi samupāyātā bhāsayantī pracāritā|
parāvṛtya munestasya mukhe prāviśate'dhunā||
ityādiṣṭaṁ munīndreṇa lokeśvaraḥ prasāditaḥ|
amitābhaṁ munīndraṁ taṁ praṇatvaivamabhāṣata||
49
bhagavan dharmarājaṁ taṁ draṣṭumicchāmi sāṁpratam|
tattatrāhaṁ gatiṣyāmi tadājñāṁ dātumarhati||
iti saṁprārthitaṁ tena lokeśena niśamya saḥ|
amitābho munīndrastaṁ lokeśamevamabavrīt||
kulaputra munīndraṁstaṁ yadi draṣṭuṁ tvamicchasi|
gaccha madvacanenāpi kauśalyaṁ spraṣṭumarhasi||
padmaṁ samupasaṁsthāpya tasya paśyan sabhāmapi|
samupāśritya saddharmaṁ śrutvā gacchānumoditaḥ||
ityādiṣṭaṁ munīndreṇa śrutvā lokeśvaro mudā|
sāṁjalistaṁ jinaṁ natvā saṁbhāsayaṁstato'carat||
yadā tataḥ sukhāvatyāṁ saṁprasthitaḥ sa bhāsayan|
tadā sarvā mahī sābdhiḥ sāgādhā ca prakampitā||
pravarṣādviyato hemaratnamayaṁ mahotpalam|
nirutpātaṁ śubhotsāhaṁ prāvartata samantataḥ||
tadāśramamahodyāne kalpavṛkṣāḥ samutthitāḥ|
divyavastrasuvarṇādiratnālaṁkāralambitāḥ||
nānākusumavṛkṣāśca sugaṁdhipuṣpaśobhitāḥ|
anekafalavṛkṣāśca divyarasafalānatāḥ||
aṣṭāṁguṇasaṁpannajalapūrṇāḥ sarovarāḥ|
nānāpuṣpābhisaṁkīrṇāḥ prādurbhūtā manoramāḥ||
vividhapuṣpavarṇāṇi dravyāṇi vividhānyapi|
hemādidhāturatnāni vastrāṇi bhūṣaṇāni ca||
suvarṇasurasāsvādasaṁpannabhojanānyapi|
dhānyādivrīhijātāni pravarṣanta tadāśrame||
tatra ca saptaratnāni saṁjātāni jināśrame|
sarvā bhūmiśca sauvarṇā nirbhāsā saṁbabhau tadā||
tadā lokeśvara padmaṁ sahastrapatraṁ suvarṇikam|
saptaratnamayo jvālaṁ samādāya tataścaran||
50
evaṁ tatra subhadrāṇāṁ nimittaṁ saṁprakāśayan|
avabhāsya jagallokaṁ samālokya samantataḥ||
prāṇino duḥkhinaḥ sarvān samuddhṛtya prayatnataḥ|
bodhimārge pratiṣṭhāpya saṁpreṣayan sukhāvatīm||
sudhāraśmiṁ samutsṛjya saṁbhāsayan samantataḥ|
saṁbuddhaṁ śikhinaṁ tadvihāramupācarat||
tāni bhadranimittāni vilokya tatsabhāśritaḥ|
ratnapāṇirmahāsattva boddhisattvo'bhilokayan||
vismitaḥ sahasotthāya pustaḥ samupācarat|
udvahannuttarāsaṁgaṁ jānubhyāṁ bhuvi saṁsthitaḥ||
bhagavantaṁ munīndraṁ taṁ saṁbuddhaśikhinaṁ mudā|
kṛtāṁjalipuṭo natvā papracchaivaṁ samādarāt||
bhagavan kasya prabhākāntiriyamiha samāgatā|
mahadbhadranimittāni dṛśyante prodbhavāni ca||
bhagavanstatsamādiśya sarvānimān sabhāśritān|
vismayākulacittāntaḥ prabodhayitumarhati||
iti saṁprārthitaṁ tena śrutvā śikhī tathāgataḥ|
ratnapāṇiṁ mahāsattvaṁ taṁ paśyannevamādiśat||
ratnapāṇe mahāsattva dṛśyante yadihādhunā|
mahadbhadranimittāni saṁjātāni samantataḥ||
taddhetuṁ saṁpravakṣyāmi śṛṇudhvamidamādarāt|
yūyaṁ sarve prasīdantaḥ pratibudhyānumodata||
yaḥ śrīmāṁjagannātho bodhisattvo jinātmajaḥ|
sarvasaṁghādhipaḥ śāsta sarvalokādhipeśvaraḥ|
samantabhadrakārī sa āryāvalokiteśvaraḥ|
sattvān paśyan samuddhartuṁ sukhāvatyāṁ viniścaran||
puṇyaraśmiṁ samutsṛjya saṁbhāsayan samantataḥ|
śodhayaṁstrijagallokaṁ kṛtvā bhadraṁ samantataḥ|| 51
pāpino'pi durācārān sarvatra narakeṣvapi|
nimagnāṁstān samālokya samuddhṛtya samantata||
bodhayitvā prayatnena kṛtvā saddharmalālasān|
mameha darśanaṁ kartuṁ samupāgacchapi sāṁpratam|
tasyeyaṁ suprabhā kāntirbhāsayantī samāgatā||
īdṛgdranimittāni saṁjātāni samaṁtataḥ|
bhadraheturayaṁ tasya lokeśasyāgataḥ khalu||
ityādiṣṭaṁ munīndreṇa ratnapāṇirniśamya saḥ|
saṁbuddhaṁ taṁ sabhāṁ tāṁ ca samālokyaivamabravīt||
bhagavan sa mahāsattvo lokeśvaro jagatprabhuḥ|
nāgacchati kadāgatcched draṣṭumicchāmi taṁ prabhum||
iti tenoditaṁ śrutvā bhagavān sa śikhī jinaḥ|
ratnapāṇiṁ tamālokya sabhāṁ cāpyevamādiśat||
āgacchet sa mahāsattvo lokeśvaraḥ suduḥkhitaḥ|
sattvān sarvān samuddhṛtya preṣayitvā sukhāvatīm||
prathamamiha māṁ draṣṭumāgacchet sa kṛpānidhiḥ|
tadā taṁ trijagannāthaṁ paśca bhaja samādarāt||
ityādiṣṭaṁ munīndreṇa śrutvā sa ratnabhṛnmudā|
saha sarvasabhālokaistasthau taddarśanotsukaḥ||
tadāsau trijagannātho lokeśvaraḥ prabhāsayan|
dūrāttaṁ sugataṁ paśyan vihāre samupāviśat||
taṁ lokeśaṁ samāyātaṁ samīkṣya sugatātmajam|
sarve lokāḥ sabhāsīnāḥ samutthāya praṇemire||
ratnapāṇistamāyātaṁ saṁpaśyan sahasotthitaḥ|
sāṁjaliḥ samupāgamya vavande tatpadāmbuje||
evaṁ sa vandyamānastaiḥ sarvalokaiḥ prabhāsayan|
śikhinaṁ taṁ samālokya purataḥ samupācarat||
52
taṁ samāyātamālokya bhagavān sa śikhī mudā|
svāgataṁ te mahāsattva kauśalamityapṛcchata||
ityādiṣṭaṁ munīndreṇa śrutvā sa sugatātmajaḥ|
kauśalaṁ me sadā śāstariti vadannupācarat||
tatrāsau trijagannāthaḥ śikhinaṁ taṁ munīśvaram|
vanditvā taṁ mahāpadmamupasthāpyaivabravīt||
bhagavannamitābhena śāstremaṁ prahitaṁ kajam|
kuśalaṁ cāpi sarvatra pṛcchata te samantataḥ||
iti taduktamākarṇya bhagavān sa śikhī mudā|
gṛhītvā taṁ mahāpadmaṁ vāme sthāpyaivamabravīt||
sarvatra kauśalamatra kvacittasyāpi kauśalam|
iti pṛṣṭvā munīndraiśca tanevaṁ paryapṛcchata||
kulaputra tvayā sattvāḥ kiyanto narakāśritāḥ|
samuddhṛtya śubhe sthāpya preṣitāste sukhāvatīm||
iti pṛṣṭe munīndreṇa lokeśvaro vilokya saḥ|
saṁbuddhaṁ taṁ sabhāṁ cāpi samālokyaivamabravīt||
bhagavan bahavo'saṁkhyeyāḥ sattvā narakāśritāḥ|
te sarve'pi prayatnena mayālokya samuddhṛtāḥ||
tadyathā ye mahāduṣṭā avīcau karmabhoginaḥ|
raurave kālasūtre ca hāhavatapane'pi ca||
tāpane'gnidhaṭe ye ca śālmalike ca pāpinaḥ|
saṁghāate cāndhakāre ca śītodake'sipatrake||
evamanyaṣu sarveṣu narakeṣu samantataḥ|
svakṛtakarmabhuṁjānāṁ tiṣṭhanto duḥkhabhoginaḥ||
tīvraduḥkhāgnisantaptā mūḍhā viluptacetanāḥ|
te sarve'pi mayoddhṛtya saṁpreṣitāḥ sukhāvatīm||
bhūtāḥ pretāḥ piśācāśca kṣuptipāsāgnidāhitāaḥ|
sūcimukhādayo duṣṭā viṇmūtrāmedhyabhoginaḥ||
53
paśavo'pi ca ye duṣṭāḥ pakṣiṇo'pi durāratāḥ|
kṛmikīṭādayaścāpi svakarmafalabhoginaḥ||
te'pi sarve mayālokya mocayitvā svakarmataḥ|
samuddhṛtya prayatnene saṁpreṣitāḥ sukhāvatīm||
evamanye'pi sattvā ye martyā daityāḥsurā api|
adharmābhiratā duṣṭā bhraṣṭā narakagāminaḥ||
te'pi sarve mayāalokya bodhiyitvā prayatnataḥ|
sadharme saṁpratiṣṭhāpya saṁpreṣitā jinālaye||
evaṁ nityaṁ mayālokya prāṇino durito'rddhatāḥ|
sarve'pi narakāsīnāstīvraduḥkhāgnitāpitāḥ||
dine dine'pyasaṁkhyeyā samuddhṛtya prayatnataḥ|
bodhiyitvā śubhe sthāpya cārayitvā susaṁvare|
bodhimārge niyujyaivaṁ saṁpreṣitā jinālaye||
yathā mayā pratijñātaṁ tathā karttavyameva tat|
iti nityaṁ samālokya sattvā dharme'bhiyojitāḥ||
yāvantaḥ prāṇinaḥ sarve yāvanna bodhibhāginaḥ|
tāvadahaṁ na saṁbodhiṁ saṁprāpnuyāṁ jagaddhite||
iti dṛḍhā pratijñā me yāvanna paripūritā|
tāvat sattvān samālokya samuddhṛtya prayatnataḥ||
bodhayitvāpi kṛtvā ca caturbrahmavihāriṇaḥ|
bodhimārge pratiṣṭhāpya preṣayeyaṁ sukhāvatīm||
ityevaṁ bhagavaṁcchāste bodhicaryāṁ samācaran|
sarvasattvahitaṁ kṛtvā care tridhātukeṣvapi||
evaṁ nityaṁ jagallokia kṛtvā bhadrasukhotsavam|
pracaraṁ pracarāmyevaṁ cariṣyāmi sadā bhave||
ityuktvā sa mahāsattvo lokeśvaro jinātmajaḥ|
bhūyastaṁ śikhinaṁ natvā samanujñāmayācata||
bhagavan gantumicchāmi sattvānuddhartumanyataḥ|
tadanujñāṁ pradatvā me prasīdatu jagaddhite||
54
iti taduktamākarṇya sa śikhī bhagavān mudā|
lokeśvaraṁ mahābhijñaṁ tamālokyāivamabravīt||
sidhyatu te mahāsattva kāryaṁ saṁbodhisādhanam|
gaccha loke hitaṁ kurvan saṁcarasva sukhaṁ sadā||
ityādiṣṭaṁ munīndreṇa lokeśvaro jagatprabhuḥ|
śikhinaṁ dharmarājaṁ taṁ praṇatvā prācarattataḥ||
prakramittvā tataḥ so'gnipiṇḍa iva samujjvalan|
ākāśe'ntarhito'nyatra bhuvene bhāsayan yayau||
tamevaṁ khe gataṁ dṛṣṭvā ratnapāṇiḥ sa vismitaḥ|
śikhinaṁ bhagavantaṁ taṁ samālokyaivamabravīt||
bhagavaṁstrijagadbharturlokeaśsya mahānmanaḥ|
kiyatsukṛtasaṁbhāraṁ vidyate tatsamādiśa||
iti saṁprārthitaṁ tena śrutvā sa bhagavāṁchikhī|
ratnapāṇistamālokya samāmaṁtryaivamādiśat||
kulaputra śṛṇu cāsya lokeśasya jagatprabhoḥ|
puṇyaskandhaṁ pravakṣyāmi sattvānāṁ bhadrakāraṇe||
tadyathaike mahāsattvāḥ sarveṣāmapi dehinām|
sarvadā sarvasatkārairbhajanti samupasthitāḥ||
teṣāṁ puṇyāni yāvanti tāni sarvāṇi sadguroḥ|
lokeśsyaikavālāgre iti sarve jinā jaguḥ||
tadyathāpi caturdvīpe meghā varṣanti sarvadā|
tatsarvajalabindūnāṁ saṁkhyātuṁ śakyate mayā||
na tu lokeśvarasyāsya bodhisattvasya satprabhoḥ|
puṇyaskandhapramāṇāni kartuṁ kenāpi śakyate||
sarvaṣāmapi cābdhīṇāṁ sarveṣāmapi cāmbhasām|
ekaikabindhusaṁkhyāni kartuṁ śaknomyahaṁ dhruvam||
na tu lokeśvarasyāsya saṁbodhivratacāriṇaḥ|
puṇyasaṁbhārasaṁkhyāni kartuṁ śaknomyahaṁ khalu||
55
sarveṣāmapi jantūnāṁ caturdvīpanivāsinām|
ekaikaromasaṁkhyābhiḥ pramāṇaṁ śakyate kila||
na tu lokeśvarasyāsya saddharmasadguṇāmbudheḥ|
bodhisaṁbhārapuṇyānāṁ pramātuṁ śakyate mayā||
hemaratnamayān stūpān paramāṇurajopamān|
vidhāya sarvadābhyarcya prabhajet samupasthitaḥ||
saṁbuddhapratimāṁścaivaṁ paramāṇurajopamān|
hemaratnamayān sthāpya sarve lokā mahotsavaiḥ||
sadhāturatnapūjāṁgairbhajeyuḥ sarvadā mudā|
etatpuṇyapramāṇāni kartuṁ śaknomyahaṁ dhruvam||
naiva lokeśvarasyāsya caturbrahmavihāriṇaḥ|
puṇyasaṁkhyāpramāṇāni kartuṁ śaknomi sarvathā||
sarveṣāmapi vṛkṣāṇāṁ caturdvipamahīruhām|
patrasaṁkhyāpramāṇāni kartuṁ śaknomyahaṁ khalu||
naiva lokeśvarasyāsya sattvahitārthadāyinaḥ|
puṇyasaṁkhyāpramāṇāni kartuṁ śaknomi sarvadā||
sarve strīpuruṣā maryāścaturdvīpanivāsinaḥ|
śrotāpattifale sthāpya cārayeyuḥ susaṁvaram||
teṣāṁ puṇyapramāṇāni kartuṁ śaknomyahaṁ khalu|
na tu lokeśapuṇyānāṁ pramātuṁ śaknuyāmaham||
etān sarvānnarāṁścāpi bodhayitvā prayatnataḥ|
sakṛdāgāminaḥ kṛtvā cārayeyuḥ śubhe sadā||
eteṣāmapi puṇyānāṁ pramātuṁ śakyate khalu|
naiva lokeśapuṇyānāṁ pramātuṁ śakyate kvacit||
tathā ca mānavān sarvān bodhayitvānumodayan|
anāgāmīfale sthāpya cārayeyuḥ susaṁbare||
eteṣāmapi puṇyānāṁ pramātuṁ śakyate kila|
naiva lokeśvarasyāsya pramātuṁ śakyate kvacit||
56
tathaitān sakalān martyān bodhayitvā prayatnataḥ|
arhatve saṁpratisthāpya cārayeyuḥ sunirvṛtau||
eteṣāmapi puṇyānāṁ pramātuṁ śakyate mayā|
na tu lokaeśvarasyāsya śakyate sugatairapi||
tathā pratyekabodhau ca sarvān etān narānapi|
bodhayitvā niyujyeva cārayeyuḥ sunirvṛtau||
eteṣāmapi puṇyānāṁ pramātuṁ śakyate mayā|
na tu lokeśvarasyāsya sarvairapi munīśvaraiḥ||
eteṣāmapi sarveṣāṁ puṇyānāṁ pravaraṁ mahat|
puṇyaṁ lokeśvarasyāsya bahvameyamuttamam||
kiṁ mayaikena tatpuṇyaṁ pramātuṁ iha śakyate|
sarvairapi munīndrairhī śakyate na kadācana||
evamasau mahatpuṇyasaṁbhāraśrīsamṛddhimān|
lokaśvaro mahāsattvo bodhisattvo jinātmajaḥ||
nāstīdṛkpuṇyasaṁbhārasadguṇaśrīsamṛddhimān|
tadanyo hi mahāsatvaḥ kutastraidhātukeṣvapi||
ityevaṁ tanmahatpuṇyaṁ śrutvā yūyaṁ pramoditāḥ|
tamīśaṁ śaraṇaṁ gatvā bhajadhvaṁ sarvadā bhave||
ye tasya trijagadbharturlokeśasya jagatprabhoḥ|
dhyātvā nāma samuccārya smṛtvā bhajanti sarvadā||
te bhavakleśanirmuktāḥ pariśuddhatrimaṇḍalāḥ|
dharmaśrīguṇasaṁpannāḥ saṁprayāyuḥ sukhāvatīm||
tatrāmitābhanāthasya gatvā te śaraṇaṁ mudā|
saddharmāmṛtamāsvādya rameyurbodhisādhinaḥ||
bhūyaste bhagasaṁkleśairbādhiṣyante kadācana|
garbhavāsamahadadukhaṁ labheyurna punarbhave||
tasyāmeva sukhāvatyāṁ padme ratnameye vare|
saṁjātā satataṁ dhyātvā tiṣṭheyustaṁ muniśvaram||
57
tāvattatra sukhāvatyāṁ tiṣṭheyuste sukhānvitāḥ|
yāvannāsya jagacchāstuḥ pratijñā paripūritā||
krameṇa bodhisaṁbhāraṁ pūrayitvā jagaddhite|
trividhāṁ bodhimāsādya sambuddhapadamāpnuyuḥ||
ityevaṁ sugataiḥ sarveḥ samādiṣṭaṁ mayā śrutam|
tadasya lokanāthasya bhajantu bodhivāṁchinaḥ||
ityādiṣṭaṁ munīndreṇa ratnapāṇīrniśamya saḥ|
śikhinaṁ bhagavantaṁ taṁ samālokyaivamabravīt||
bhagavannasya pratijñā yā sudṛḍhātimahatyasau|
kiyatā khalu kālena saṁpūritā bhaviṣyate||
kathamekātmanā tena sarve traidhātukāśritāḥ|
bodhimārge pratiṣṭhāpya saṁpreṣitāḥ sukhāvatīm||
kathamasau mahāsattvaḥ sattvānnādhimuktikān|
ekaḥ prabodhayan sarvān bodhimārge'bhiyojayet||
sattvāḥ ṣaḍgatisaṁjātā nānākarmānucāriṇaḥ|
etān sarvān kathameko bodhayan paripācayet||
iti tenoditaṁ śrutvā bhagavān sa śikhī jinaḥ|
ratnapāṇiṁ mahāsattvaṁ tamālokyaivamabravīt||
eko'pyasau mahāsattvo mahābhijño jināṁśajaḥ|
nānārupeṇa sattvānāṁ saddharma samupādiśat||
bodhayan prāṇinaḥ sarvān dattvā dravyaṁ yathepsitam|
bodhimārge pratiṣṭhāpya preṣayati jinālayam||
boddhān subuddharupeṇa buddhadharme niyojayan|
bodhimārge pratiṣṭhāpya preṣayati sukhāvatīm||
pratyekabuddharupeṇa pratyekabodhivāṁchinaḥ|
bodhimārge pratiṣṭhāpya preṣayati sunirvṛtim||
arhaddharmānusaṁraktānarhadrūpeṇa bodhayan|
arhaddharme pratiṣṭhāpya preṣayati sukhāvatīm||
58
bodhicaryeṣiṇo bodhisattvarupeṇa bodhayan|
bodhicaryāvrate sthāpya cārayati jagatddhite||
tathopāsakarupeṇa prabodhayanūpāsakan||
bodhimārge pratiṣṭhāpya cārayati susaṁvaram||
tathā ca śivarupeṇa śaivān sarvān prabodhayan|
bodhimārge niyujyāsau cārayati jagaddhite||
evaṁ sa vaiṣṇavān sarvān viṣṇurupeṇa bodhyan|
bodhimārge niyujyāpi cārayati jagaddhite||
tathā ca brāhmaṇān sarvān brahmarupeṇa bodhayan|
bodhimārge pratiṣṭhāpya cārayanti jagaddhite||
tathaindrānindrarupeṇa sarvānapi prabodhayan|
bodhimārge pratiṣṭhāpya cārayati jagaddhite||
tathā sūryasya vaineyān sūryerupeṇa bodhayan|
bodhimārge pratiṣṭhāpya cārayati jagaddhite||
tathā ca candravaineyāṁścandrarupreṇa bodhayan|
bodhimārge pratiṣṭhāpya cārayati jagaddhite||
tathā ca vahnivaineyān vahnirupeṇa bodhayan|
bodhimārge pratiṣṭhāpya cārayati jagaddhite||
tathā ca yamavaineyān yamarupeṇa bodhayan|
evaṁ varuṇarupeṇa vaineyān varuṇasya ca||
tathā ca vāyuvaineyān vāyurupeṇa bodhayan|
vaineyān rākṣasasyāpi rakṣorupeṇa bodhayan||
yakṣarupeṇa yakṣasya vaineyān saṁprabodhayan|
nāgarupeṇa nāgasya vaineyān saṁprabodhayan||
tathā bhūteśarupeṇa vaineyān bhūtaparerapi|
tathā gaṇeśarupeṇa vaineyān gaṇapasya ca||
tathā gandharvarupeṇa gāndharvadharmacāriṇaḥ|
tathā kinnararupeṇa vaineyān kinnarasya ca||
59
vidyādharasya rupeṇa vaidyādharān prabodhayan|
tathā bhairavavaineyān rupeṇa bhairavasya ca||
tathā kumāravaineyān skandarupeṇa bodhayan||
mahākālasya rupeṇa vaineyāṁstasya bodhayan|
mahākālasya rupeṇa vaineyāṁstasya bodhayan||
mātṛkāṇāṁ ca rupeṇa vaineyān saṁprabodhayan|
bodhimārge pratiṣṭhāpya cārayati jagaddhite||
evaṁ yasya yasya vaineyān sattvān yantena bodhayan|
tasya tasyaiva rupeṇa yogayati jagaddhite||
evaṁ sa ṛṣivaineyānṛṣirupeṇa bodhayan|
yogirupeṇa vaineyān yoginaścāpi bodhayan||
tathā ca yativaineyān yatirupeṇa bodhayan|
tathā tapasvavaineyāṁstapasvirupeṇa bodhayan||
tathā tairthikarupeṇa tīrthikāṁścāpi bodhayan|
tathā ca rājavaineyān rājarupeṇa bodhayan||
vaiśyarupeṇa vaineyān vaiśyasyāpi prabodhayan|
śūdrarupeṇa śūdrasya vaineyāṁśca prabodhayan||
gṛhapateścāpi vaineyāṁstadrūpeṇa prabodhayan|
tathā ca maṁtrīvaineyān maṁtrīrupeṇa bodhayan||
tathā cāmātyarupeṇa tadvaineyān prabodhayan|
tathā ca yodhṛvaineyān yodhṛrupeṇa kāṁścana||
evaṁ ca bhṛtyarupeṇa dāsarupeṇa kāṁścana|
kāṁscicca sārthabhṛdrūpeṇa śinpirupeṇa kāṁścana||
tathā ca vaidyarupeṇa vaṇigrūpeṇa kāṁścana|
kāṁścicca pitṛrupeṇa mātṛrupeṇa kāṁścana||
tathā ca bhrātṛrupeṇa bhāryārupeṇa kāṁścana|
rupeṇāpi bhaginyāśca putrarupeṇa kāṁścana||
kaścidduhitṛrupeṇa pautrarupeṇa kāṁścana|
evaṁ pitāmahādīnāṁ jñātīnāṁ suhṛdāmapi|||
60
baṁdhumitrasahāyānāṁ rupeṇa paribodhayan|
kāṁścicca śatrurupeṇa saṁtrāsayan prayatnataḥ||
kāṁściccaṇḍālarupeṇa caurarupeṇa kāṁścana|
saddharme prerayitvaiva cararayati jagaddhite||
evaṁ siṁhādijantūnāṁ rupeṇa trāsayannapi|
paśūnāṁ pakṣiṇāṁ cāapi kṛmikīṭādiprāṇinām||
rupeṇa trāsayitvāpi bodhayitvā ca yatnataḥ|
bodhimārge pratiṣṭhāpya cārayati jagacchubhe||
evamasau mahāsattvo lokanātho jagatprabhuḥ|
nānārupeṇa sarveṣāṁ sattvānāṁ bodhayan manaḥ||
trāsayannapi saddharme prerayasi prayatnataḥ||
evaṁ sa trijagannātho bodhisattvo jinātmajaḥ|
sarvān sattvān samuddhṛtya preṣayati sukhāvatīm||
evaṁ kṛtvā sa lokeśaḥ sarvalokādhipeśvaraḥ|
ṣaḍgatibhavacārīṇāṁ duṣṭānāmapi mūḍhānām||
saddharmasadguṇaśrīmanmāhaiśvaryasamṛddhimān||
nāsti tena samaḥ kaścitpuṇyaśrīguṇavānapi|
dayālurbhadrasaṁcārī traidhātubhuvaneṣvapi||
evaṁ tasya mahatpuṇyaṁ matvā saṁbodhivāṁchinaḥ|
śraddhayā śaraṇaṁ gatvā smṛtvā dhyātvā bhajaṁti te||
ye tasya śaraṇaṁ gatvā smṛtvā dhyātvā bhajaṁti te|
sarve hi vimalātmāno bhadrāśayāḥ śubheṁdriyāḥ||
bodhisatvā mahāsatvāḥ pracaraṁtaḥ sadā śubhe|
trividhāṁ bodhimāsādhya nirvṛtiṁ padamāpnuyuḥ||
ityādiṣṭaṁ munīṁdreṇa ratnapāṇirniśamya saḥ|
atyadbhutasamakrāntahadayaścaivamabravīt||
paramādbhutaprāpto'haṁ bhagavan yadīdṛśaṁ kvacit|
dharmaśrīguṇamāhātmyaṁ dṛṣṭaṁ na śrūyate'pi na||
61
īdṛśaṁ puṇyasaṁbhāraṁ jinānāmapi na kvacit|
dṛśyate śrūyate nāpi kadācana mayā khalu||
evaṁ tenoditaṁ śrutvā bhagavān sa śikhī jinaḥ|
ratnapāṇiṁ mahāsattvaṁ tamālokyaivamādiśat||
sarvākārasubhadrāṁśo viśvarupo maṇiryathā|
cintāmaṇirmahāratna iva sarvahitārthabhṛt||
kāmadhenuryathākāmaṁ bhogyaṁ saṁpattisaṁbharaḥ|
kalpavṛkṣo yathā bhadraśrīsamṛddhipradāyakaḥ||
bhagraghaṭo yathā sarvasattvavāṁchitapūrakaḥ|
lokeśvaraḥ sa sarveṣāṁ vāṁchitārthābhipūrakaḥ||
bodhisattvo jagadbhartā viśvanātho jagatprabhuḥ|
sarvadharmādhipaśśāstā sarvalokādhipeśśvaraḥ||
kiṁ vakṣyate'sya māhātmyaṁ bodhiśrīguṇasaṁbhṛtaḥ|
śakyate na samākhyātuṁ sarvairapi munīśvaraiḥ||
tadyathāsau mahāsattvo durdāntānapi bodhayan|
bodhimārge pratiṣṭhāpya cārayati jagaddhite||
vajrakukṣiguhā khyātā jambūdvipe'tra vidyate|
tatrānekasahastrāni vasanti sma suradviṣām||
tatra gatvā surāṇāṁ sa śāstṛrupeṇa saṁsaran|
saddharmaṁ samupādeṣṭuṁ paśyaṁstān samupācarat||
taṁ dṛṣṭvā samupāyātamācāryaṁ te'surā mudā|
sarve te sahasopetya praṇatvaivaṁ babhāṣire||
svāgataṁ te samayāsi praṇatvaivaṁ babhāṣire||
svāgataṁ te samāyasi kaścit sarvatra kauśalam|
kṛpayā naḥ samālokya dharmamādeṣṭumarhasi||
bhavatā yadyathādiṣṭaṁ tattathā vayamādarāt|
śrutvā dhṛtvā cariṣyāmaḥ saṁsārasukhasādhane||
iti saṁprārthante sarve dānavāstaṁ guruṁ mudā|
sabhāsane pratiṣṭhāpya dharmaṁ śrotumupāśrayan||
62
tān sarvān samupāsīnān dṛṣṭvā sa sugatātmajaḥ|
daityānāṁ dharmamārabhya saddharmaṁ samupādiśat||
bhavantaḥ śrūyatvā dharmeṁ saṁsārasukhasādhanam|
vakṣyate'tra mayā yuṣmatsaṁsāraguḥkhamuktaye||
maitracitā bhavanto'tra śāntacitā jitendriyāḥ|
dayācittāśca sattveṣu bhavadhyaṁ samācāriṇaḥ||
tataḥ satyasamācārāḥ pariśuddhāśayā mudā|
triratnaśaraṇaṁ gatvā caradhvaṁ poṣadhaṁ vratam||
dhṛtvā tadavratarājākhyaṁ saṁsārabhadrakāriṇaḥ|
śṛṇudhvaṁ cāpi kāraṇḍavyūhasūtrasubhāṣite||
ye śrutvedaṁ mahāyānasūtrarājaṁ subhāṣitam|
triratnaśaraṇaṁ gatvā caranti poṣadhaṁ vratam||
teṣāṁ sarvāṇi pāpāni paṁcānantaryakānyapi|
niḥśeṣaṁ parinaṣṭāni bhaviṣyanti sadā bhave||
ye ca śrutvānudanti śraddadhāsyanti cādarāt|
gṛhiṣyanti likhiṣyanti svādhyāsyanti pramoditāḥ||
ye ca likhāpayiṣyanti vācayiṣyanti sarvadā|
sadānucintayiṣyanti bhāvayiṣyanti cādarāta||
parebhyo vistareṇārthamupadeṣyanti sādarāt|
satkāraiḥ śraddhayā nityaṁ pūjayiṣyanti sarvadā||
te eva sukhitā dhanyāḥ saṁsārasukhabhāginaḥ|
na te durgatiduḥkhāni bhojyante'pi kadācana||
sadāsadgatisaṁjātāḥ saṁsārasukhabhoginaḥ|
sadguṇaśrīmahatsapadṛddhimanto maharddhikāḥ||
bodhicaryāvrataṁ dhṛtvā svaparātmahitodyatāḥ |
kṛtvā sarvatra bhadrāṇi cariṣyanti sadā bhave||
prānte jātismarāste ca bodhipraṇihitāśayāḥ|
triratnaśaraṇaṁ gatvā sameṣyanti sunirvṛtim||
63
yadā kāle samāyāte teṣāṁ nirvṛtivāṁchinām|
dvādaśā sugatāḥ prekṣya samupāgamya sammukham||
upasthitāḥ samālokya spṛṣṭvā puṇyasudhākaraiḥ|
saṁpaśyantaḥ samāśvāsya mānayantyevamādarāt||
mā bhaiṣīḥ kulaputrātra tiṣṭhālaṁ vyasudhīratām|
yanmahāyānakāraṇyūhasūtraṁ tvayā śrutam||
tatte nāsti bhayaṁ kiṁcidadurgateśca kadācana|
gamanāya sukhāvatyāṁ mārgeste pariśodhitaḥ||
yuṣmadarthe sukhāvatyāṁ divyālaṁkārabhūṣaṇam|
divyāmṛtasubhogyaṁ ca saṁsthāpitamahattamam||
ityāśvāsya munīndrāstān tyaktadehān sukhāvatim|
nītvāmitābhanāthasya sthāpayeyuḥ sabhāsane||
tatrāmitābhanāthasya pītvā dharmāmṛtaṁ mudā|
bodhicaryāvrataṁ dhṛtvā pracareyuḥ sadāpi te||
krameṇa bodhisaṁbhāraṁ pūrayitvā jagaddhite|
trividhāṁ bodhimāsādya samāpsyanti sunirvṛtim||
iatyevaṁ sugataiḥ sarvaiḥ samākhyātaṁ mayā śrutam|
tathā samuditaṁ śrūtvā yūyaṁ sarve'numodata||
yadyevaṁ nirvṛtiṁ gantuṁ sarve yūyaṁ samicchatha|
triratnaśaraṇaṁ gatvā carata poṣadhavratam||
mahāyānasūtrarājaṁ kāraṇḍavyūhamuttamam|
śrutvā sadā samādhāya carate bodhisaṁvaram||
etatpuṇyānubhāvena sadāa bhuktvā mahāsukham|
niḥkleśā vimalātmānaḥ pariśuddhatrimaṇḍalāḥ||
bodhicaryāvrataṁ dhṛtvā saṁcaranto jagaddhite|
bodhisattvā mahāsatvāḥ sarvasaṁsārapālakāḥ||
tataḥ prānte sukhāvatyāṁ gatvā bhuktvā mahatsukham|
saddharmamitābhasya śrutvā śubhe cariṣyatha||
64
tatrāpi bodhisaṁbhāraṁ pūrayitvā yathākramam|
trividhāṁ bodhimāsādhya saṁprāpsyatha sunirvṛtim||
etanmayā samākhyātaṁ yadi nirvṛtimicchatha|
śrutvā yathā mayoddiṣṭaṁ tathā carata sarvadā||
iti tena samādiṣṭaṁ śrutvā sarve'pi te'surāḥ|
tathetyabhyanumoditvā tathā caritumīcchire||
tataste dānavāḥ sarve nirvṛtisukhavāṁchinaḥ|
tamācāryaṁ punarnatvā prārthayannevamādarāt||
śāstarbhavatsamādiṣṭaṁ śrutvā vayaṁ prabodhitāḥ|
tathā caritumicchāmastatsamādeṣṭumarhati||
iti taiḥ prārthitaṁ śrutvā sa lokeśo'surātmadhṛt|
sarvāṁstānasurān paśyan samāmantryaivamādiśat||
bho bhavanto'surāḥ sarve śṛṇuta tanmayoditam|
śruvānumodanāṁ kṛtvā carataitad vrataṁ sadā||
ādau sarve mahāyānasūtrarājaṁ varottamam|
kāraṇḍavyūhamākarṇya prānumodya prabodhitāḥ||
prātastīrthajale snātvā śuddhaśīlā jinendriyāḥ|
triratnaśaraṇaṁ gatvā dhyānatvā lokeśvaraṁ prabhum||
yathāvidhi samabhyarcya japastotrābhivandanaiḥ|
saṁtosya prārthanāṁ kuryuḥ saṁbodhivratasādhanām||
evaṁ vrataṁ samāpyaiva paṁcāmṛtairnirāmiṣaiḥ|
bhojanaistṛtīye yāme kuryustatpālanaṁ mudā||
evaṁ nitvaṁ yathāśakti māse māse'pi sarvadā|
aṣṭamyāṁ paṁcadaśyāṁ ca vrataṁ kuryuryathāvidhi||
carataitadavrataṁ nityaṁ māse māse'pi sarvadā|
athaikavāramapyevaṁ varṣe caratkārtike||
kārtike yaykṛtaṁ karma tatfalaṁ bahusattamam|
aprmeyamasaṁkhyeyaṁ na kṣaṇuyāta kadācana||
65
iti matvā samādhāya carataitadvrataṁ sadā|
evaṁ sa samupādiśya tadvidhiṁ samupādiśat||
tadācāryasamādiṣṭaṁ dhṛtvā sarve'pi te'surāḥ|
yathāvidhi samādhāya precirustadavrataṁ sadā||
tataste dānavāḥ sarve caturbrahmavihāriṇaḥ|
bodhisattvā mahāsattvā babhūvurbhadracāriṇaḥ||
evamasau mahābhijño durdāntānapi dānavān |
bodhayitvā prayatnena bodhimārge prayojayet||
evaṁ tasya jagacchāstuḥ puṇyaskandhaṁ mahadbahu|
aprameyamasaṁkhyeyaṁ ityākhyātaṁ munīśvaraiḥ||
evaṁ sa trijagannātho lokeśvaro jinātmajaḥ|
svayaṁ paśyan jagatsarvaṁ pālayati sadā bhave||
pāpiṣṭānapi durdāntānapi yatnaiḥ prabodhayan|
bodhimārge niyujyaivaṁ preṣayati sunirvṛtim||
tenāsau trijagacchāstā sarvalokādhipeśvaraḥ|
bhajanīyaḥ sadā bhaktyā saṁbodhijñānavāṁchibhiḥ||
tasya nāma samuccārya smṛtvā dhyātvā bhajanti ye|
te nūnaṁ bodhimāsādhya nirvṛtiṁ samavāpnuyuḥ||
ityādiṣṭaṁ munīndreṇa ratnapāṇirniśamya saḥ|
prabodhitaḥ prasannātmā prābhyanandat sa pārṣadaḥ||
ityevaṁ śikhinādiṣṭaṁ saṁbuddhena mayā śrutam|
lokeśvarasya māhātmyaṁ puṇyaskandhaṁ mahattaram||
iti tasya jagadbhartuḥ puṇyaskandhaṁ mahattaram|
smṛtvā nāma samuccārya dhyātvāpi bhajatāṁ sadā||
tasya nāma samucccārya smṛtvā dhyātvā bhajanti ye|
te sarve vimalātmānaḥ saṁyāsyanti sukhāvatīm||
tatrāmitābhanāthasya pītvā dharmāmṛtaṁ sadā|
bodhicaryāvrataṁ dhṛtvā saṁcaranto jagaddhite||
bodhisattvā mahābhijñāḥ pariśuddhatrimaṇḍalāḥ|
trividhāṁ bodhimāsādhya nirvṛtipadamāpnuyuḥ||
ityādiṣṭaṁ munīndreṇa śrīghanena sa pārṣadaḥ|
śrutvā sarvanīvaraṇaviṣkambhī prābhyanandata||
||iti śrīsarvākārasarvaprabodhanasaddharmasaṁcāraṇaṁ prakaraṇam||
6. durdānta dānava prabodhana bodhicaryāvatāraṇa prakaraṇam
atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|
bhagavantaṁ munīndraṁ taṁ punarnatvaivamabravīt||
durklabhaṁ bhagavanstasya lokeśvarasya darśanam|
saddharmaśravaṇaṁ cāpi sadā traidhātukeṣvapī||
kadāsau trijagannātho lokeśvara ihāvrajet|
draṣṭumicchāmyahaṁ śāstastaṁ sarvādhipatiṁ prabhum||
iti tenoditaṁ śrutvā bhagavān sa munīśvaraḥ|
viṣkambhinaṁ mahāsattvaṁ tamālokyaivamādiśat||
bhūyastasya jagadbhartuḥ lokeśsya mahātmanaḥ|
saddharmaguṇamāhātmyaṁ vakṣye tacchraṇutādarāt||
asmin dvīpe'sti kāṁcanyamayī bhūmirmanoramā|
tatrānekasahasrāṇi vasanti smāmaradviṣām||
tatrāsau trijagannātho lokeśvaro vilokayan|
durdantān danujān duṣṭān samuddhartumupācarat||
dadarśa tān mahāduṣṭān daśākuśale saṁcaratān|
madamānātirdarpāndhān kleśāgnitāpitāśayān||
saṁpaśyan karuṇātmā sa maitrīkāruṇyacoditaḥ|
puṇyaraśmiṁ samutsṛjya prabhāsayannupācarat||
tadraśmiparisaṁspṛṣṭāḥ sarve te sukhatānvitāḥ|
atyadbhutasamāghrātacittā evaṁ vyacintayan||
aho kuta iyaṁ kāntiḥ prāyāteha prasāritā|
yayā spṛṣṭā vayaṁ sarve mahatsaukhyasamanvitāḥ||
67
iti cintayatāṁ teṣāṁ sa lokeśśo jinātmajaḥ|
pura ācāryarupeṇa saṁpaśyan samupācaran||
tamevaṁ samupāyātaṁ dṛṣṭvā sarve'pi te'surāḥ|
suprasannāḥ samāgamya praṇatvaivaṁ babhāṣire||
svāgataṁ te śivaṁ kaścidvijayasvātra sadguro|
praviśehāsane śāstaryatkāryaṁ tatsamādiśa||
iti taiḥ prārthitaṁ śrutvā samāśritya sa āsane|
sarvāṁstān samupāsīnān samālokyaivamabravīt||
kasyeyaṁ kāntirāyātā yatpṛṣṭe no mahatsukham|
manyadhvaṁ kiṁ bhavadbhistadbhutamiha jāyate||
iti tenoditaṁ śrutvā sarve te dānavā api|
śāstāraṁ taṁ samālokya pratyūcurevamādarāt||
na jānīmo vayaṁ śāstaḥ kasyeyaṁ kāntirāgatā|
tadbhavānnaḥ samādiśya prabodhayitumarhati||
iti taiḥ prārthitaṁ śrutvā sa ācāryo vilokya tān|
sarvāṁstadadbhutaṁ praṣṭukāmānevamabhāṣata||
śṛṇvantu tadahaṁ vakṣye yadiyaṁ kāntirāgatā|
śrutvā mayā yathākhyātaṁ tathā caritumarhatha||
iti tena samādiṣṭaṁ śrutvā sarve'pi te'surāḥ|
suprasannāśayā natvā taṁ gurumevamabruvan||
śāstarbhavān yadamākamācāryo dharmadeśakaḥ|
tadetadadbhutaṁ jātaṁ samupādeṣṭumarhati||
iti taiḥ prārthyamānaḥ sa ācāryastān prasāditān|
sarvān vismayasaṁpannān samālokyaivamādiśat||
śṛṇudhvamādadyūyaṁ sarvaṁ tatra mamoditam|
tadevamadbhutaṁ jātaṁ bodhayituṁ pravakṣyate||
tadyathā yo jagannāthaḥ sarvatraidhātukādhipaḥ|
jagacchāstā jagadbhartā bodhisattvo jinātmajaḥ||
68
mahāsattvo mahābhijña āryāvalokiteśvaraḥ|
maitrīkṣamāprasannātmā karuṇāmaya īśvaraḥ||
sa trailokeśvaraḥ śrīmān saddharmapuṇyabhāskaraḥ|
sarvān sattvān samuddhartuṁ carate tribhaveṣvapi||
sarvatra sa samālokya sarvān sattvān prabodhayan|
bodhimārge pratiṣṭhāpya preṣayati sukhāvatīm||
sa evaṁ sarvalokeṣu sarveṣu nārakeṣvapi|
nimagnān pāpino duṣṭānapi sattvān vilokayan||
puṇyasudhākaraiḥ spṛṣṭvā samuddhṛtya prabodhayan||
bodhimārge pratiṣṭhāpya preṣayati sukhāvatīm||
dine dine sa ālokya samuddhṛya prabodhayan|
apremeyānasaṁkhyeyān sattvān preṣayati sadgatau||
evaṁ kṛtvā sa lokeśoo mahatpuṇyaiḥ samanvitaḥ|
sarvadharmādhipaḥ śāstā dharmarājo jagatprabhuḥ||
bodhisattvo mahāsatvaḥ sarvasattvahitārthabhṛt|
sarvavidyādhipo dhīraḥ saṁbodhijñānabhāskaraḥ||
ihāpi sa samāgatya sarvān sattvān prabodhayan|
bodhimārge pratiṣṭhāpya saṁpreṣayet sukhāvatīm||
ityevaṁ sa ihāgantuṁ puṇyaraśmi samutsṛjan|
prabhāsayan jagallokaṁ saṁcaratve jinālayān||
tasya puṇyaprabhākāntirihāpīyaṁ prasāritā|
tayā yūyaṁ parispṛṣṭā mahatsukhasamanvitāḥ||
tattasya śaraṇaṁ kṛtvā dhyātvā smṛvāpi sarvadā|
nāmāpi ca samuccārya natvā bhajitumarhatha||
ye tasya śaraṇaṁ kṛtvā dhyātvā smṛtvā samādarāt|
śraddhayā nāma proccārya stutvā natvā bhajantyapi||
sarve'pi te na jāyante durgatīṣu kadācana|
sadā sadgatisaṁjātāścaranti sarvadā śubhe||
69
viratamārasaṁcārāḥ saddharmaguṇalālasāḥ|
sarvasattvahitādhānasaṁbodhivratakāminaḥ||
triratnabhajanotsāhāścaturbrahmavihāriṇaḥ|
bhadraśrīguṇasaṁpattisamuddhāḥ sadguṇāratāḥ||
yāvajjīvaṁ sukhaṁ bhuktvā svaparātmahitodyatāḥ|
bodhicaryāvrataṁ dhṛtvā saṁcareran jagacchubhe||
tato'ntaḥsamaye teṣāṁ lokeśvaraḥ sa saṁmukham||
upāgatya samāśvāsaṁ dadyādevaṁ vadatpuraḥ||
mā bhaiṣīḥ kulaputrātra kiṁcinnā te bhayaṁ kvacit||
triratnabhajanaṁ kṛtvā saddharmaṁ yat tvayārjitam|
na tvaṁ yāyāḥ punaḥ kvāpi durgatiṣu kadācana|
sadā sadgutisaṁjātāḥ saddharmaśrīsukhānvitaḥ|
triratnabhajanaṁ kṛtvā saṁcarethāḥ susaṁvare||
tathā yāvadbhuvaṁ loke bodhicaryāvrataṁ caran|
kṛtvā sattvahitaṁ saukhyaṁ bhuktvā prānte vrajeddivi||
tatrāpi tvaṁ mahāsaukhyaṁ bhuktvā caretsadā śubhe||
evaṁ matvā samādhāya smṛtvā ratnatrayaṁ sadā|
tiṣṭhāmo'tra viṣīda tvaṁ mṛto'pi satsukhaṁ labheḥ||
sarveṣāmapi jantūnāṁ sasāre maraṇaṁ dhruvam|
tvaṁ sukhenaiva muktvemaṁ kāyaṁ divyamavāpsyasi||
yāvajjīvaṁ yathākāmaṁ bhuktvā svarge'maraiḥ saha|
tataścāpi sukhenaiva yāyādante sukhāvatīm||
tatra gatvāmitābhasya triśāstuḥ samupāśritaḥ|
sadā dharmāmṛtaṁ pītvā saṁcarethāḥ susaṁvare||
tatraivaṁ suciraṁ bhuktvā saddharmaśrīsukhotsavam|
prānte bodhiṁ samāsādya samāpnuyāḥ sunirvṛtim||
ityante samaye teṣāṁ lokanāthaḥ sa saṁmukham|
samāgatya samāśvāsaṁ datvābhayaṁ samarpayet||
70
iti satyaṁ samākhyātaṁ sarvairapi munīśvaraiḥ|
śrutaṁ mayā tathākhyātaṁ śruvānumodya caryatām||
evaṁ matvāsya trailokanāthasya śaraṇaṁ gatāḥ|
smṛtvā nāma samuccārya dhyātvā bhajata sarvadā||
tathā vaḥ sarvadā bhadraṁ nirutpātaṁ bhaved dhruvam|
yāvajjīvaṁ sukhaṁ bhuktvā yāyāntānte surālayam||
tatrāpi suciraṁ bhuktvā divyakāmaṁ sukhotsavam|
tato'ntasamaye cyutvā saṁyāsyatha sukhāvatīm||
tatra gatvāmitābhasya sarvadā samupasthitāḥ|
pītvā dharmāmṛtaṁ puṇyaṁ mahotsāhaiścariṣyatha||
tatrāpi suciraṁ bhuktvā saddharmaśrīmahotsavam|
prānte saṁbodhimāsādya samavāpsyatha nirvṛtim|
iti tena samādiṣṭaṁ śrutvā sarvai'pi te'surāḥ|
tatheti prativijñāpya prabodhitāścaivamabruvan||
śāstastathā kariṣyāmaḥ yathādiṣṭaṁ tvayādhunā|
adyārabhya sadā tasya nāthasya śaraṇaṁ gatāḥ||
smṛtvā dhyātvā samuccārya nāmāpi prabhajāmahe|
tadasmākaṁ hitārthena bhavāṁstasya jagatprabhoḥ||
vratasyāpi vidhānaṁ ca samupādeṣṭumarhati|
iti taiḥ prārthitaṁ śrutvā sa ācāryo'prabodhitān|
sarvāṁstān dānavān dṛṣṭvā punarevamupādiśat|
śṛṇudhvamasya vakṣyāmi vratavidhiṁ samāsataḥ||
ādau tīrthe jale snātvā śuddhaśīlā jinendriyāḥ|
brahmavihāriṇo bhūtvā caritvā poṣadhaṁ vratam|
triratnaśaraṇaṁ gatvā dhyātvā taṁ sugatātmajam|
lokeśvaraṁ samāvāhya samabhyarcya yathāvidhi|
jagastotrādibhiḥ stutvā kṛtvā cāpi pradakṣiṇām|
jagastotrādibhiḥ stutvā kṛtvā cāpi pradakṣiṇām|
aṣṭāṁgai praṇatiṁ kṛvā smṛtvā cāpi samādarāt||
71
nāmāni ca samuccārya dṛṣṭvā śrutvāpi tadguṇān|
praśaṁsāmapi bhāṣitvā prakāśitvā ca sarvataḥ||
satkṛtya śraddhayā sarvairupakaṇavastubhiḥ|
yathāśakti samabhyarcya vanditvā bhajatābhavam|
evaṁ nityaṁ samādhāya catussaṁdhyaṁ dine dine|
yathāśakti bhajadhvaṁ taṁ dhyātvā smṛtvāpi bhāvataḥ||
pratyahamekavāraṁ vā māse māse'pi vā site|
aṣṭamyāṁ pūrṇamāsyāṁ vā bhajadhvaṁ sarvadā tathā||
evaṁ vidhāya sarve'pi yūyametad guṇānvitāḥ|
yathoktaṁ tatfalaṁ prāpya nūnaṁ yāsyatha nirvṛtim||
iti tena samādiṣṭaṁ śrutvā sarve'pi te'surāḥ|
prabodhitāḥ pramodantastathā caritumicchire||
tataste dānavāssarve durdāntā madamāninaḥ|
apyetatpuṇyasatsaukhyaprakāmamuditāśayāḥ||
śuddhaśīlāḥ prasannāśca saddharmaguṇalālasāḥ|
viratopāyasaṁcārāścaturbrahmvihāriṇaḥ||
tena śāstrā yathādiṣṭaṁ tathādhāya samādarāt|
tasya trailokanāthasya prakṛtvā śaraṇaṁ mudā||
dhyātvā smṛtvā sadā nāma samuccārya yathāvidhi|
poṣadhaṁ ca vrataṁ dhṛtvā prācaranta samāhitāḥ||
yathāśakti samabhyarcya sarvopakaṇairapi|
kṛtvā pradakṣiṇānyeva kṛtvā ca praṇatiṁ muhuḥ|
aṣṭāṁgaiścāpi vanditvā prabhajantaḥ samācaran||
evaṁ te dānavāḥ sarve śāntacaryā jitendriyāḥ|
śuddhaśīlāḥ śubhācārāścatarbravihāriṇaḥ||
parasparaṁ hitaṁ kṛtvā saddharmaguṇabhāṣiṇaḥ|
bodhicaryāvratāraktā babhūvurbodhibhāginaḥ||
evaṁ tān dānavān sarvānācāryaḥ sa prabodhayan|
bodhimārge pratiṣṭhāpya samāmantrya tato'carat||
72
tataḥ so'ntarhitaḥ khe sthaḥ prabhāsayan samantataḥ|
dhṛtvā lokeśvaro mūrtiṁ sarvāṁstān samadarśayat||
tamākāśe prabhāsantaṁ lokeśvaraṁ jinātmajam|
dṛṣṭvā te dānavāssarve babhūvurvismayānvitāḥ||
tatra te praṇatiṁ kṛtvā gatvā taṁ śaraṇaṁ mudā|
japastotrādibhiḥ stutvā vanditvā prāvadaṁstathā||
namaste bhagavannātha sadā te śaraṇaṁ sthitāḥ|
bodhicaryāvrataṁ dhṛtvā carāma tatprasīdatu||
yadasmadaparādhaṁ tat kṣantavyaṁ bhavatā sadā|
evamasmān samālokya saṁpālayitumarhati||
ityevaṁ te'surāḥ sarve prārthayitvā samādarāt|
aṣṭāṁgairapi taṁ natvā paśyanta eva tasthire||
tataḥ sa trijagannātho datvā tebhyo jayāśiṣam|
tataścāntarhito'yatra sattvānuddhartumācarat||
tataste dānavāḥ sarve bhūyo'tidharmalālasāḥ|
triratnabhajanaṁ kṛtvā saṁpraceruḥ sadā śubhe||
evaṁ sa trijagannātho nānārupeṇa bodhayan|
durdāntānapi saddharme niyojayati yatnataḥ||
tenāsya trijagadbhartuḥ puṇyaskandhaṁ mahattaram|
aprameyamasaṁkhyeyamityākhyātaṁ munīśvaraiḥ||
ityasau trijagacchāstā sarvalokādhipeśvaraḥ|
sarvajñaiḥ sugataiḥ sarvaiḥ praśaṁsitaḥ sadādarāt||
iti tasya jagallokaiḥ puṇyamāhātmyasatkathām|
śrutvānumodanāṁ kṛtvā praśaṁsya te samantataḥ||
iti matvā sadā tasya lokeśasya jagatprabhoḥ|
śraddhayā śaraṇe sthitvā bhaktavyaṁ saḥ sukhārthibhiḥ||
ityevaṁ śikhinākhyātaṁ saṁbuddhena mayā śrutam|
tathātra vaḥ samākhyātaṁ śrutvānupratibudhyatām||
evaṁ matvāsya māhātmyaṁ saddharmaguṇavāṁchibhiḥ|
kartuvyāḥ sarvadā bhaktyā dhyātvā smṛtvāpi bhāvataḥ||
ye tasya śaraṇe sthitvā dhyātvā smṛtvāpi bhāvataḥ|
nāmāpi ca samuccārya bhajanti sarvadā mudā|
te sarve vimalātmānaḥ saṁbuddhaśrīguṇākarāḥ||
bodhisattvā mahāsatvā bhaviṣyanti jinātmajāḥ|
iti śāstrā munīndreṇa samādiṣṭaṁ niśamya te||
viṣkambhipramukhāḥ sarve prābhyanandan prabodhitāḥ||
||iti durdāntadānavaprabodhana bodhicaryāvatāraṇaprakaraṇam||
7. adhomukha sattvoddhāraṇa prakaraṇam
athāsau bhagavāṁcchāstā śrīghanastrijagadguruḥ|
viṣkambhinaṁ mahāsattvaṁ saṁpaśyaṁścaivamabravīt||
bhūyo'pi kulaputrāsya lokeśasya mahadguṇam|
śrutaṁ mayā tathā vakṣye tacchṛṇuta samādarāt||
tadyathābhut purā śāstā tathāgato munīśvaraḥ|
sarvajño'rhanmahābhijño dharmarājo vināyakaḥ||
sarvadharmādhipo nāthaḥ sarvavidyādhipeśvaraḥ|
viśvabhūrnām saṁbuddho bhagavān sugato jinaḥ||
tadāhaṁ kulaputrāsaṁ kṣāntivādīti viśrutaḥ|
maharṣistāpaso dhīmān saṁyamī vijitendriyaḥ||
giriguhāṁ samāśritya saṁbodhidharmasādhakaḥ|
vyaharan sattvahitaṁ kṛtvā caturbrahmavihārikaḥ||
tadāpyasya jagacchāsturlokeśasya mahattaram|
guṇaprabhāvamākhyātaṁ viśvabhuvā śrutaṁ mayā||
74
tadyathāsau jagacchāstā viśvarbhūbhagavān jinaḥ|
tadvanopāśrame ramye vijahāra sasāṁghikaḥ||
tadā sa bhagavāṁstatra sarvalokasabhāśritaḥ|
saddharmaṁ samupādiśya sattvān bodhau vyanodayan||
yadaikasamaye tatra bhagavān sa munīśvaraḥ|
āryadharmamupādeṣṭuṁ sabhāsane samāśrayat||
tadā tatra mahān raśmiravabhāsya samantataḥ|
sarvatra maṁgalaṁ kṛtvāhlādayantī samāsarat||
tadraśmisaṁparispṛṣṭāḥ sarvasattvāḥ sukhānvitāḥ|
tadadbhutaṁ samālokya vismayaṁ samupāyayuḥ||
tadā gaganagaṁjākhyo bodhisattvo mahāmatiḥ|
sarvāṁstān vismayāpannān lokān paśyan samutthitaḥ||
udvahannuttarāsaṁgaṁ sāṁjaliḥ purato'grataḥ|
viśvabhuvaṁ munīndraṁ taṁ natvaivaṁ paryapṛcchata||
bhagavan puṇyaprabhākāntiḥ kasya heyaṁ samāgatā|
yayā spṛṣṭā ime lokā mahatsukhasamanvitāḥ||
vismitāstatsamālokya bhagavantaṁ munīśvaram|
taddhetuṁ śrotumicchantaḥ sarve tasthuḥ samāhitāḥ||
tedaṣāṁ hadayāntaḥsthaṁ mahadadbhutakautukam|
vinoditumimaṁ hetuṁ kasyeti tadupādiśa||
iti tenoditaṁ śrutvā viśvabhūḥ sa munīśvaraḥ|
vilokya taṁ mahāsattvaṁ gaganagaṁjamabravīt||
śṛṇu tvaṁ kulaputrātra yadidaṁ kāntirāgatā|
tadahaṁ saṁpravakṣyāmi śrutvedamanumodata||
yā kāṁcanamayīḥ bhūmirjambudvipe'tra vidyate|
tasyāmadhomukhāḥ satvā nivasantyapramoyikāḥ||
tān sarvān pāpino duṣṭān paśyan sa sugatātmajaḥ|
lokeśvaraḥ samaddharttuṁ sukhāvatyā ihāgataḥ||
75
teṣāṁ pāpaviśodhārthaṁ puṇyaraśmiṁ samutsṛjan|
bhāsayan sa jagallokāṁstatra yāti kṛpānidhiḥ||
tatprabhāparisaṁspṛṣṭāḥ sarve te satsukhānvitāḥ|
kimetaditi saṁvikṣya tiṣṭhanti vismitāśayāḥ||
tadā tatra sa lokeśa ṛṣirupeṇa bhāsayan|
sarvānadhomukhān sattvānupaiti tān vilokayan|
tamṛṣiṁ saṁprabhāsantaṁ samāyātaṁ vilokya te||
sarve'pyadhomukhāḥ sattvāḥ samupāyānti saṁmukham|
tatra sarve'pi te sattvāḥ praṇatvā taṁ muniṁ mudā||
śraddhāsane pratiṣṭhāpya prārthayantyevamādarāt|
maharṣe yadihāyāsi tadasmadbhāgyayogataḥ||
tadbhavān kṛpayāsmākaṁ daivamākhyātumarhati|
kiṁ karma pātakaṁ ghoramasmābhiḥ prakṛtaṁ purā||
yenāsmo'dhomukhā sarve vayaṁ jātā ihedṛśāḥ||
iti taiḥ prārthitaṁ śrutvā sa maharṣirvilokya tān|
sarvānadhomukhān sattvān samādiśati bodhayan||
śṛṇuśvaṁ yatpurā karma yuṣmābhiḥ prakṛtaṁ yathā|
tatsamupadiśāmyatra śrutvā tatparibudhyatām||
yattrirantaṁ pratikṣipya maderṣyāmānagarvitāḥ|
adṛśyamiti bhāṣanto carannadhomukhāḥ purā||
tenaitaddaivayogena yūyaṁ sarve'pyadhomukhāḥ|
duḥkhāni vividhānyatra bhuktvā vasatha sāmpratam||
tadatra śraddhayā yūyaṁ triratnaśaraṇaṁ gatāḥ|
dhyātvā smṛtvā samuccārya nāmāpi bhajatādarāt||
poṣadhaṁ ca vrataṁ dhṛtvā caturbrahmavihāriṇaḥ|
svaparātmahitaṁ kṛtvā saṁcaradhvaṁ sadā śubhe||
tataḥ saṁbodhicittena dhṛtvā bodhivrataṁ sadā|
triratnabhajanotsāhaiḥ saṁcaradhvaṁ jagaddhite||
76
tato yūyaṁ vikalmaṣāḥ pariśuddhatrimaṇḍalāḥ|
niḥkleśā bodhimāsādya nirvṛtisukhamāpsyatha||
iti tena samādiṣṭaṁ śrutvā sarve'pi te mudā|
tasya pādau punarnatvā puraḥsthitvaivamabruvan||
nātho'si tvaṁ jagalloke saddharmasukhasaṁbharaḥ|
āśvāsaya tadasmākamandhānāṁ pāpacāriṇām||
tamo'bhibhūtadṛṣṭīnāṁ praṇaṣṭapathacāriṇam|
anāthānāmamitrāṇāṁ dīnānāṁ mūḍhacetasām||
trāṇaśaraṇyaśūnyānāṁ mandānāṁ duḥkhabhāginām|
dharmadīpaṁ samujjvālya darśaya nirvṛteḥ pathaḥ||
datvā satsukhasampattirnnātho bhava śubhārthabhṛt|
datvā puṇyārjanopāyaṁ sanmitro bhava sanmatiḥ||
durgatitaraṇopāyaṁ pradatvā bhavasadgatiḥ|
sadgatigamanopāyaṁ datvā śāstvā gururbhava||
nirvārya pāpasaṁgebhyastrātā kleśāpaho bhava|
durvṛttikleśasaṁtāpaṁ hatvā bhavaśaraṇyakaḥ||
saddharmasādhanotsāhaṁ datvā bhava vināyakaḥ|
sadguṇasukhasaṁpattīrdatvā bhava suhatprabhuḥ||
saddharmaṁ samupādiśya cārayāsmān susaṁvare|
vimuktisādhanopāyaṁ datvā preṣaya nirvṛtim||
dhanyāste sukhitā yete satataṁ śaraṇe sthitvā|
smṛtvā nāma samuccārya dhyātvā bhajanti sarvadā||
īdṛgduḥkhaṁ na te kvāpi yāsyanti bhavacāraṇe|
yādṛgvayamidaṁ duḥkhamanubhāvāmahe sadā||
te sadbhāgyā mahāsattvā ye sadā te upasthitāḥ|
ādimadhyāntakalyāṇaṁ dharmaṁ śrutvā caranti vai||
vayamapi tathā sarve sadā te śaraṇe sthitāḥ|
dharmaṁ śrutvā sukalyāṇamicchāmaścarituṁ vratam||
77
tatprasīda maharṣe tvamasmākaṁ sadgururbhava|
saddharmaṁ samupādiśya cārayāsmān susaṁvare||
iti taiḥ prārthitaṁ śrutvā sa maharṣiḥ prasāditān|
tān sarvāna samupāmantrya samālokyaivamādiśat||
śṛṇudhvaṁ sādaraṁ yūyaṁ sadā bhagraṁ yadīcchatha|
hitārthaṁ vaḥ pravakṣyāmi saddharmabodhisādhanam||
ityādiśya sa kāraṇḍavyūhasūtraṁ subhāṣitam|
uccārya śrāvayan bodhicaryāyāṁ yojayatyapi||
tataste pureṣāḥ sarve saddharmasādhanodyatāḥ|
triratnabhajanaṁ kṛtvā saṁcarante susaṁvare||
tataste vimalātmānaḥ pariśuddhatrimaṇḍalāḥ|
bodhicaryāvrataṁ dhṝtvā saṁcarante jagaddhite||
sarve'pi te mahāsattvā bodhisattvā maharddhikāḥ|
paramasukhābhartāro bhavantyapyanivartinaḥ||
evaṁ sa trijagannātha ṛṣirupeṇa bodhayan|
sarvānstāna bodhicaryāyāṁ niyujya cārayatyapi||
evaṁ tān bodhimārge'sau maharṣiḥ sarvānniyujya ca|
tato'ntarhita ākāśe yāti vahnirivojjvalan||
tamākāśagataṁ dṛṣṭvā sarve te'pyativismitāḥ|
praṇatvā cānuśaṁsataḥ saṁcarante samādarāt||
tasya lokeśvarasyeyaṁ puṇyakāntiḥ śubhā prabhoḥ|
avabhāsya jagallokamihāpi saṁprasāritā||
evaṁ sa trijagannātho lokeśvaro jinātmajaḥ|
sarvasattvahitaṁ kṛtvā pracaranti samantataḥ||
tena tasya mahatpuṇyaskandhaṁ bahusamuttamam|
aprameyamasaṁkhyeyaṁ ityādiṣṭaṁ munīśvaraiḥ||
evaṁ vijñāya sarve'sya lokeśasya sadādarāt|
smṝtvā dhyātvā samuccārya nāmāpi bhaktumarhatha||
78
ye tasya śaraṇaṁ gatvā smṛtvā dhyātvāpi sarvadā|
nāmāpi ca samuccārya bhajanti śraddhayā mudā||
durgatiṁ te na gacchanti saṁjātāssadgatau sadā|
dharmaśrīguṇasaṁpattirbhuktvā yānti sukhāvatīm||
ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamya te|
sarve sabhāśritā lokāḥ prābhyanandan prabodhitāḥ||
ityevaṁ lokanāthasya puṇyaprabhāvamuttamam|
viśvabhuvā munīndreṇa samādiṣṭaṁ mayā śrutam||
evaṁ sukṛtamāhātmyaṁ lokeśvarasya sadguroḥ|
vijñāya śaraṇaṁ gatvā bhajantu bodhivāṁchina||
ye tasya śaraṇaṁ gatvā bhajanti śraddhayā sadā|
saddharmaguṇasaukhyaṁ bhuktvā yāyuḥ sukhāvatīm||
tatra gatvāmitābhasya saddharmāmṛtamuttamam||
pītvā saṁbodhimāsādya prānte yāyuḥ sunirvṛtim||
ityādiṣṭaṁ munīndreṇa śrīghanena niśamya te|
sarve sabhāśritā lokāḥ prābhyanandan prabodhitāḥ||
|| ityadhomukhasattvoddharaprakaraṇam||
8. rūpamayī bhūmi catuṣpāda puruṣoddhāraṇa prakaraṇam
athāsau bhagavāṁśchāstā śākyamunirīśvaraḥ|
viṣkambhinaṁ tamālokya punarevaṁ tamādiśat||
śṛṇu ca kulaputrāsya lokeścarasya sadguroḥ|
saddharmaguṇamāhātmyaṁ śrutaṁ mayā tadcyate||
tadā gaganagaṁjo'sau bhagavantaṁ munīśvaram|
viśvabhuvaṁ tamānamya punarevamapṛcchata||
bhagavan sa mahābhijño lokeśvaro jinātmajaḥ|
punaḥ sattvān samuddhartuṁ kutrānyatrābhigatchati||
79
punastacchromicchāmi yadanyatra sa saṁsaran||
sattvān paśyan samuddhṛtya dharme yunakti tadādiśa||
iti tenoditaṁ śrutvā bhagavan sa munīśvaraḥ|
gaganagaṁjamālokya taṁ punarevamādiśat||
śṛṇuṣva kulaputrāsya lokeśasya jagatprabhoḥ|
vakṣye sadguṇamāhātmyaṁ śrotuṁ tvaṁ ca yadīcchasi||
tadyathāsau mahāsattvo lokeśvaro jinātmajaḥ|
tato rupamayīṁ bhūmīṁ gacchati saṁprabhāsayan||
tatra sattvān manuṣyān gāṁścatuṣpādān vilokya saḥ|
lokeśvaro divyarupaḥ samupāsṛtya tiṣṭhati||
taṁ divyarupamālokya sarve te vismayānvitāḥ|
purataḥ samupāśritya natvaivaṁ prārthayan mudā|||
ahobhāgyaṁ tadasmākaṁ yadbhavāniha dṛśyate|
tadasmām kṛpayālokya samuddharttumihārhati||
iti taiḥ prārthyamāno'sau lokeśvaraḥ kṛpātmakaḥ|
tān sarvān samupāmantrya samālokyaivamādiśat||
bhagavanto'tra samādhāya śṛṇudhvaṁ yūyamādarāt|
vakṣyāmi yanmahatsiddhaṁ dharmanirvṛtisādhanam||
tadyathā yajjagacchreṣṭhaṁ triratnaṁ bhadrakārakam|
tatsmṛtvā śaraṇaṁ gatvā bhajadhvaṁ sarvadādarāt||
ye teṣāṁ śaraṇaṁ gatvā na te gachanti durgatim|
sadā sadgatisaṁjātāścaranti bodhisaṁvare||
etatpuṇyānubhāvena sarve te puruṣottamāḥ|
bodhisattvā mahāsattvāḥ saṁcarevaṁ jagaddhite||
tataste bodhisaṁbhāraṁ pūrayitvā yathākramam|
sarvasattvahitaṁ kṛtvā saṁyāsyanti sukhāvatīm||
tatra gatvāmitābhasya jitendrasya sabhāśritāḥ|
saddharmāmṛtamābhujya saṁrameyuryahotsavaiḥ||
80
evaṁ te suciraṁ tatra bhuktvā saukhyaṁ śubhotsavam|
tato'nte trividhāṁ bodhiṁ prāpya yāsyanti nirvṛtim||
evaṁ matvā triratnānāṁ śraddhayā śaraṇe sthitāḥ|
smṛtvā dhyātvā samuccāryya nāmāpi bhajatādarāt||
tadaitatpuṇyaliptāṁgāḥ śuddhāśayā jitendriyāḥ|
niḥkleśā vimalātmāno bodhisattvā bhaviṣyatha||
tataḥ sattvahitārthena bodhicaryāvratodyatāḥ|
sarvatra bhadratāṁ kṛtvā gamiṣyatha sukhāvatīm||
tatrāmitābhanāthasya pītvā dharmāmṝtaṁ sadā|
saddharmamaṁgalotsāhai ramiṣyatha susaṁvare||
evaṁ tatra ciraṁ bhuktvā saukhyaṁ bhadramahotsavam|
prānte saṁbodhimāsādya samāpsyatha sunirvṛtim||
evaṁ matvā sadā buddharatnasya śaraṇaṁ gatāḥ|
smṛtvā dhyātvā samuccārya nāmāpi bhagatadarāt||
dharmaratnasya māhātmyaṁ śrutvāpi śaraṇe sthitāḥ|
smṛtvā dhyātvā samuccārya nāmāpi bhajatādarāt||
evaṁ ca saṁgharatnānāṁ satkāraiḥ samupasthitāḥ|
smṛtvā dhyātvā samuccārya nāmāpi bhavatābhavam||
etatpuṇyaṁ mahatkhyātamasaṁkhyeyaṁ bahūttamam|
aprameyaṁ samākhyātaṁ sarvairapi munīśvaraiḥ||
evaṁ matvā triratnānāṁ śaraṇe samupasthitāḥ|
smṛtvā dhyātvā samuccārya nāmāpi sevyatābhavam||
etatpuṇyānubhāvena yūyaṁ sarve vikalmaṣāḥ|
niḥkleśā nirmalātmānaḥ saṁyāsyatha sukhāvatīm||
tatra gatvāmitābhasya munīndrasyopasaṁśritā|
sadā dharmāmṛtaṁ pītvā ramiṣyatha śubhotsavaiḥ||
evaṁ tatra ciraṁ bhuktvā mahānandamayaṁ sukham|
prānte sambodhimāsādya saṁyāsyatha sunirvṛtim||
81
iti tenoditaṁ śrutvā sarve te puruṣā mudā|
tatheti pratisaṁśrutva vadantyevaṁ ca moditāḥ||
mārṣa bhavati no'ndhānāṁ sanmāargamupadarśakaḥ|
atrāṇānāmapi trāṇaṁ śaraṇyaṁ śaraṇārthinām||
anāthānāṁ pitā mātā nāthaśceṣṭaḥ suhṛtpatiḥ|
agatīnāṁ gatiścāpi mitraśca vyasanāpahṛt||
tamaḥpraṇaṣṭamārgāṇāṁ mahādīpo bhavānapi|
mūrkhānāṁ ca pramattānāṁ śāstā saddharmadeśkaḥ||
tadvayaṁ sarvadā sarve bhavatāṁ śaraṇe sthitāḥ|
ājñāṁ dhṛtvā śubhe dharme saṁcariṣyāmahe dhruvam||
sukhitāste māhābhāgā ye bhavaccharaṇe sthitāḥ|
triratnabhajanaṁ kṛtvā saṁcarante śubhe sadā||
na teṣāmidṛśaṁ duḥkhaṁ bhaviṣyati kadācana|
yādṛgidaṁ mahaṭkaṣṭamanubhāvamahe bhave||
tadbhavān kṛpayāsmākaṁ nirvṛtisukhasādhanam|
saddharmaṁ samupādiśya sadeha sthātumarhati||
iti taiḥ prārthitaṁ śrutvā bodhisattvaḥ sa sarvavit|
tān prabodhitān sarvān vadatyevaṁ vilokayan||
nāhaṁ sadātra tiṣṭheyaṁ kāryāṇi hi bahūni me|
tanmayātra yathākhyātaṁ dhṛtvā carata sarvadā||
ityuktvā sa mahābhijñasteṣāṁ saṁbodhisadhanam|
samādiśati kāraṇḍavyūhasūtraṁ subhāṣitam||
tatsarveṣāṁ mahāyānasūtrāṇāṁ pravarottamam|
śrutvā te pureṣāḥ sarve prābhinandanti bodhitāḥ||
tataste puruṣāḥ sarve dhṛtvā tatsūtramādarāt|
triratnabhajanaṁ kṛtvā saṁcarante śubhe mudā||
etatpuṇyānubhāvena sarve te vimalāśayāḥ|
bodhisattvā mahāsattvā bhavanti brahmacāriṇaḥ|||
82
bodhicaryāvrataṁ dhṛtvā pracaranto jagaddhite|
saddharmacaraṇe yuktā bhavantyapyanivartinaḥ||
evaṁ te puruṣāḥ sarve pariśuddhatrimaṇḍalāḥ|
svaparātmahitotsāhaiḥ saṁcarante mahāsukham||
evaṁ sa trijagannātho lokeśvaro jinātmajaḥ|
sarvāṁstān puruṣān dharme niyojayati bodhayan||
tato'nyatra sa lokeśaḥ sattvānuddharttumutsukaḥ|
antarhito jvaladagnirivākāśena gacchati||
evaṁ kṛtvā mahatpuṇyaskandhaṁ tasya jagatprabhoḥ|
aprameyamasaṁkhyeyaṁ samākhyātaṁ munīśvaraiḥ||
iti matvā sadā tasya śaraṇe samupasthitāḥ|
smṛtā nāmāpi coccārya dhyātvāpi bhajatābhavam||
ye tasya śaraṇe sthitvā śraddhayā samupasthitāḥ|
smṛtvā dhyātvāpi nāmāpi samuccāarya bhajanti vai||
durgatiṁ te na gacchanti kadācana kvacidbhave|
sadā sadgatisaṁjātā bhavanti dharmacāriṇaḥ||
dharmaśrīguṇasatsaukhyaṁ bhuktvā yānti sukhāvatīm|
tatra gatvāmitābhasya śaraṇe samupāśritāḥ||
sadā dharmāmṛtaṁ pītvā svaparātmahitodyatāḥ|
mahānandasukhotsāhaissaṁramante yathāsukham||
tatraiva suciraṁ bhuktvā pracaranto jagaddhite|
prānte bodhiṁ samāsādya nirvṛtipadamāpnuyuḥ||
iti satyaṁ parijñāya yūyaṁ bodhiṁ yadīcchatha|
tallokeśaṁ mahābhijñaṁ bhajadhvaṁ sarvadā bhave||
ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamya saḥ|
gaganagaṁja autsukyaṁ prābhyanandat samārṣadaḥ||
ityevaṁ samupādiṣṭaṁ viśvabhuvā śrutaṁ mayā|
yūyamapi tathā tasya sarvadā bhajatādarāt||
yūyamapi tathā saukhyaṁ bhuktvā sadā śubhāratāḥ|
bodhiśrīguṇasaṁpannāḥ gamiṣyatha jinālayam||
ityādiṣṭaṁ munīndreṇa śrīghanena niśamya te|
sarvasāṁghikā lokāḥ prābhyanandan prabodhitāḥ||
||iti rupamayībhūmicatuṣpādaruṣoddhāraṇaprakaraṇam||
9. bali saṁbodhana bodhimārgāvatāraṇa prakaraṇam
atha sarvanīvaraṇaviṣkambhī so'bhinanditaḥ|
bhūyastaṁ śrīghanaṁ natvā prārthayadevamādarāt||
bhagavachrotumicchāmi bhūyo'pyasya jagatprabhoḥ|
saddharmaguṇamāhātmyaṁ tena śrutvā sa bhagavān punaḥ|
viṣkambhinaṁ mahāsattvaṁ tamālokyaivamādiśat||
tato'sau trijagannātho lokeśvaro jinātmajaḥ|
sattvān paśyan samuddhartuṁ pātāle samupācarat||
tatra cāyomayī bhūmī rasatale surālayā|
tatrāpi sa mahābhijño bhāsayan samupācarat||
yatra rājā balirnāma sarvadaityādhipo'pi yaḥ|
baddhaḥ sa vāmanaḥ sāntaḥpura jano'dhitiṣṭhati||
durdāntaṁ taṁ mahāvīryaṁ trailokātibhayaṁkaram|
samuddhartuṁ samālokya tatrāviśat sa bhāsayan||
tatra sa raśmimutsṛjya sarvatra saṁprabhāsayan|
śanaiścaran samālokya baleḥ sada upācarat||
tatra taṁ samupāyātaṁ suvarṇabimbamivojjvalam|
durataḥ sa balirdṛṣṭvā nidhāyaivaṁ vyacintayat||
ko'yamatra samāyāto divyakāntiḥ prabhasayan|
maheśvaro'thavā sūryaścandro vāpi hutāśanaḥ||
84
ko'nya īdṛkprabhāśrīmān devo vā dānavo'pi vā|
gandharvo kinnaro vāpi nāgo vā garuḍo'pi vā||
īdṛgmaharddhikaḥ śrīmānnāsti traidhātukeṣvapi||
bodhisattvo'thavārhan vā munīndro vā samāgataḥ||
ityevaṁ cintayan draṣṭuṁ sa vāmanāsuraiḥ saha|
sarvaparijanaiścāsau balistaṁ samupācarat||
paśyantaṁ sa balī rājā samīkṣyainaṁ jinātmajam|
lokeśvaraṁ mahāsattvaṁ vijñāya saṁpramoditaḥ||
sahasā samupāsṛtya kṛtāṁjalipuṭo mudā|
tasya pādāmbuje natvā saṁpaśyannevamabravīt||
adya me safalaṁ janma bhavatsaṁdarśanodbhove|
adhunā praṇidhānaṁ ca saṁsidhyate manoratham||
asya me śudhyate'pyātmā mucyate sarvapāpataḥ|
mukto'smi bandhanādadya prāptavān sugateḥ pathaḥ||
yadbhavān svayamālokya māmuddhartumihāgataḥ|
saṁdṛśyate maya hyadya tanme puṇyavipākataḥ||
bhavantaṁ ye'pi paśyanti puṇyavanto narā hi te|
bhavanti śrīsukhāpannāḥ sarvakleśavivarjitāḥ|
te sattvāḥ sukhino loke pariśuddha vikalmaṣāḥ||
bhavacāraṇamuktā ye dṛśyante bhavato bhave|
bhavatāṁ darśanenaivaṁ mukto'smi bhavabandhanāt |
kleśādayaḥ palāyante garuḍasyeva pannagāḥ |
bhavāneva jagannāthaḥ śāstā saddharmadeśakaḥ|
trātā bhartā śaraṇye'pi nāstyanyo me suhṛdgatiḥ||
tadbhavān kṛpayālokya māmuddhṛtya bhavodadheḥ |
sanmārge saṁpratisthāpya saṁpālayitumarhati||
iti saṁprārthya daityendraḥ sa baliḥ sāṁjaliḥ punaḥ|
praṇatvā taṁ jagannāthaṁ sādarāt svapure'nayat||
85
tatra taṁ svapure nītvā mahotsavaiḥ pramodanaiḥ|
antaḥpure subhāsvarṇaratnapīṭhe nyaveśayat||
tatra taṁ saṁpratiṣṭhāpya rājā saṁmodito baliḥ|
sāntaḥpurajanaiḥ sārdhaṁ yathāvidhi samarcaryat||
mahadrāajarddhisatkāraiḥ satkṛtya prabhajan mudā|
pādābje praṇatiṁ kṛtvā prārthayadevamādarāt||
bhagavaṁstraidhātunātho'si yadatra svayamāgataḥ|
tadasmān kṛtpayālokya sarvān saṁtrātumarhasi||
trātā na vidyate'smākaṁ daśākulacāriṇām|
jarāmaraṇabhītānāṁ kleśāgnidahitātmanām||
bhavābdhaśramakhinnānāṁ nityamudvignacetasām|
anāthānāmabandhūnāṁ bhava mātā pitā suhṛt||
eṣāṁ bandhanabaddhānāṁ jātyandhānāṁ durātmanām|
mūḍhānāṁ ca śucittānāṁ bhava kleśāpaho gatiḥ||
nātho bhava jagannāthaḥ śāstā saddharmadeśakaḥ|
śaraṇyaṁ sadgururmitraṁ trātā bhartā hitārthabhṛt||
yathā bhavān jagallokaṁ nivārya pāpamārgataḥ|
dharmamārge pratiṣṭhāpya pālayati vilokayan||
tathāsmānapi pāpiṣṭhānnivārya pāpapaddhateḥ|
niyujya sahase paśyan pālayituṁ sadārhasi||
kṛpayāsmān durāsaktān samuddṛtya bhavodadheḥ|
saṁbodhisādhane dharme niyojayatu bodhayan||
iti saṁprārthitaṁ tena balinā bhadravāṁchinā|
śrutvā lokeśvaraścainaṁ baliṁ dṛṣṭvaivamādiśat||
sādhu śṛṇu samādhāya daityādhipa samādarāt|
hitārthaṁ te pravakṣyāmi yaddharmaṁ bodhisādhanam||
saṁsāre sarvadā bhadraṁ saukhyaṁ bhoktuṁ yadīcchasi|
triratnasmaraṇaṁ kṛtvā bhaja nityaṁ samāhitaḥ||
86
triratnaśaraṇaṁ kṛtvā ye bhajanti sadā bhave|
durgatiparimuktāste gachanti sadgatiṁ sadā||
sadgatāveva saṁjātāḥ saddharmasādhanodyatāḥ|
puṇyaśrīguṇasatsaukhyaṁ bhuktvā yānti jinālayam||
triratnabhajanotpannaṁ puṇyafalaṁ mahadbahu|
aprameyasaṁkhyeyaṁ saṁbodhijñānasādhanam||
evaṁ vijñāya daityendra saṁbodhiṁ yadi vāṁchasi|
dharmadhātuṁ samabhyatcya bhaja nityaṁ samāhitaḥ||
dharmadhātuṁ samabhyarcya ye bhajanti sadādarāt|
vimuktapātakāḥ sarve gacchanti te jinālayam||
saddharmān ca sadā śrutvā satkṛtya śraddhayādarāt|
abhyarcya śaraṇaṁ kṛtvā bhaja nityaṁ samāhitaḥ||
saddharmaṁ ye sadā śrutvā satkṛtya śraddhayādarāt|
gatvā śaraṇamabhyarcya bhajanti saṁpramoditāḥ||
te sarve kleśanirmuktāḥ pariśuddhatrimaṇḍalāḥ|
bodhisattvā mahābhijñāḥ saṁyānti sugatālayam||
saṁgharatnāni ye'bhyarcya śraddhayā śaraṇaṁ gatāḥ|
satkāraiḥ samupasthāya bhajanti sarvadā mudā||
te'pi kleśavinirmuktāḥ śuddhāśayāḥ śubhodyatāḥ|
mahāsattvāḥ śubhotsāhaṁ bhuktvā yānti sukhāvatīm||
śraddhayā yo'rhate piṇṣapātrāmekaṁ prayacchati|
tasya puṇyamasaṁkhyeyamaprameyaṁ jagurjināḥ||
sarveṣāmapi puṇyānāṁ śakyate mayā|
etatpuṇyapramānaṁ tu śakyate na jinairapī||
sarvatraidhātukotpannāḥ sattvāścetsugatātmajāḥ|
te'pyetatpuṇyasaṁkhyānāṁ pramātuṁ naiva śaknuyuḥ||
prāgevāhamihaiko'smin tatkathaṁ śaknuyāmidam|
puṇyaskandhaṁ samākhyātuṁ yanna śakyaṁ jinairapi||
87
cūrṇīkṛtya mahīṁ sarvāṁ kṛtvā cānurajomayam|
tatsarvaṁ gaṇituṁ śakyaṁ sarvaibuddharmayāpi ca|
natu triratnasatkāre puṇyaskandhaṁ kadācana|
pramātuṁ śakyate sarvairmunīśvarairmayāpi ca||
sarveṣāmudadhīnāṁ ca nadīnāṁ ca jalānyapi|
bindusaṁkhyāpramāṇena gaṇituṁ śakyate mayā||
merupramāṇabhūrjeṣu saṁpūrṇamakṣaraṁ likhet|
tadakṣarāṇi sarvāṇi saṁkhyātuṁ śakyate mayā ||
sarvesvapi samudreṣu sarvāsvapi nadīṣu ca|
yāvatyo vālukāstāsāṁ saṁkhyātuṁ śakyate mayā||
sarveṣāmapi jantūnāṁ caturdvipanivāsinām|
dehajāni ca lomāni saṁkhyātuṁ śakyate mayā||
sarveṣāmapi vṛkṣāṇāṁ caturdvīpamahīruhām|
śasyānāmapi patrāṇi saṁkhyātuṁ śakyate mayā||
pravarṣajjaladharāṇāṁ varṣaikasya nirantaram|
tadbinduparisaṁkhyābhiḥ pramātuṁ śakyate mayā||
natu triratnasatkārapiṇḍapātrādidānajam|
puṇyaskandhamasaṁkhyeyaṁ pramātum śakyate mayā||
yadi sarve'pi sattvāśca daśabhūmipratiṣṭhitāḥ|
bodhisattvā mahāsatvā bhaveyurbrahmacāriṇaḥ||
yāvatteṣāṁ mahatpuṇyaṁ saṁbodhiġyānasādhanam|
tato'pi hi mahatpuṇyaṁ triratnaṁ saṁprādānajam||
kimevaṁ bahunā proktā sarverapi munīśvaraiḥ|
yatsaṁkhyātuṁ pramātuṁ ca śakyate na kadācana||
tatkathamahameko'tra saṁkhyātuṁ śaknuyāmapi||
apremeyamasaṁkhyeyamityevaṁ paribudhyatām||
etadeva mahatpuṇyaṁ na kṣiṇoti kadācana|
sarvasattvahitādhānasaddharmaguṇasādhanam||
88
bhadraśrīsukhasaṁpattisaṁsthitisaṁpradāyakam|
sarvakleśāgnisaṁtāpaharaṁ saṁbodhisādhanam||
evaṁ mahatfalaṁ matvā triratnaṁ sarvadā smaran|
dhyātvā stutvā praṇatvāpi bhaja nityaṁ samāhitaḥ||
ye triratnaṁ sadā nityaṁ śraddhayā samupāśritāḥ|
smṛtvā dhyātvāpi tuṣṭāśca praṇatvāpi bhajantyadi||
sarve te vimālātmānaḥ pariśuddhendriyāśayāḥ|
niḥkleśāḥ sadguṇādhārāścaturbrahmavihāriṇaḥ||
dharmaśrīguṇasaṁpattiśubhotsāhasukhāratāḥ|
bodhisattvā mahāsattvā bhaviṣyanti jinātmajāḥ||
tataḥ pāramitāḥ sarvāḥ pūrayitvā yathākramam|
jitvā māragaṇān sarvānniḥkleśā vimalendriyāḥ||
arhantaḥ trijagatpūjyā mahābhijñā vināyakāḥ|
trividhāṁ bodhimāsādya sambuddhapadamāpnuyuḥ||
iti satyaṁ samākhyātaṁ sarvairapi munīśvaraiḥ|
matvā tasmāttriratnasya bhaja bodhiṁ yadīcchasi||
iti tena jagacchāstā samādiṣṭaṁ niśamya saḥ|
balirdaityādhipaḥ paśyan vismayaṁ samupāyayau||
athāsau citayan yajñadānādiprakṛtaṁ svakam|
galadaśrumukhaḥ paśyaṁllokeśvaraṁ tamabravīt||
bhagavan kīdṛśaṁ karma mūḍhena prakṛtaṁ mayā|
yenehāpi mayā prāptaṁ bandhanaṁ svajanaiḥ saha||
hā mayā kudhiyā yajñaṁ tīrthikasaṁmataṁ kṛtam|
yatfalenāhamatraivaṁ bandhitaḥ sajano'dhasi||
aho bauddheṣu yaddānaṁ prakṛtaṁ tatphalaṁ śubham |
yeneha bhadrasaṁpattīrbhuktvānte yāti nirvṛtim||
hā mūḍhena kṛta tīrthikaśāsane mayā|
yenehaivaṁ mahadduḥkhaṁ prāptaṁ svajanaiḥ saha||
89
yadā mayā jagannātha samārabhya mahanmaham|
sarvārthibhyaḥ sasatkāraṁ dānaṁ dattaṁ yathepsitam||
tadā vāmana āgatya brahmacārī mamāgrataḥ|
dvipadamātrasaṁsthānaṁ pṛthivyāṁ samayācayat||
tacchrutvā dānaraktetana mayā mānātimāninā|
tṛtīye padasaṁsthānaṁ dattaṁ tasmai mahītale||
mayā pradattamādāya svastivākyamudīrayan|
vāmanaḥ sa mahanmūrttiṁ dhṛtvātiṣṭhat puro mama||
sa tripādo mahadbhūto bhīmarupo maharddhimān|
dhṛtvā traivikramīṁ mūrttiṁ paśyan māmevamabravīt||
dehi me yattvayā dattaṁ tṛtīyasya padasya me|
sthānaṁ na vidyate kutra sthāpayeyamidaṁ vada||
ekaṁ nyastaṁ mayākāśe dvitīyaṁ ca mahītale||
tṛtīyaṁ me padaṁ kutra sthāpayethā tdaṁ vada||
iti tenoditaṁ śrutvā lajjito praviṣarṇadhiḥ|
kiṁcidvaktuśakto'hamatiṣṭhaṁ mūḍhamānasaḥ||
tadā sa viṣṇurālokya māmavamavadatpunaḥ|
yatrāhaṁ sthāpayiṣyāmi tatra saṁsthāpayed dhruvam||
iti taduktamākarṇya tadāhamavadaṁstathā||
tvayā saṁsthāpyate yatra tatra saṁsthāpayāmyaham||
iti satyaṁ mayā proktaṁ śrutvā sa saṁpraharṣitaḥ|
mūrdhani me tṛtīyena pādenākramya vikramī||
māmihādhasi pātāle sāntaḥpurajanānvitam|
sabandhusānugaṁ cāpi bandhane sthāpayatyasau||
yanmahādāruṇaṁ pāpaṁ nirdayena mayā kṛtam|
tenātra bandhanaṁ prāptaṁ sāntaḥpurajanaiḥ saha||
datvārthibhyo'pi sarvebhyaḥ sarvopakaraṇānyapi|
yathābhivāṁchitaṁ dravyaṁ gajāśvarathavāhanam||
90
kukṣatre yatkṛtaṁ dānametatphalamihāśyate|
hā mayā kiṁ kṛtaṁ śrutvā tīrthikaśāsanam||
evaṁ bhadrafalaṁ puṇyaṁ triratnabhajonodbhavam|
mayā na śrūyate kvāpi jñāyate naivamuttamam||
hāhaṁ tīrthikairduṣṭaivaśīkṛtvābhivāṁchitaḥ|
pratārito'pyasaddharme prāpito'trāpi bandhane||
īdṛśaṁ satfalaṁ puṇyaṁ bhadraśrībodhisādhane|
sukṣatre dānasaṁbhūtaṁ naśrutaṁ na mataṁ mayā||
yadīdṛśaṁ mahatpuṇyaṁ bhadraśrībodhisaṁpradam|
na jñātaṁ tattriratnānāṁ prābhajiṣyan sadā bhave||
tanmayā bhagavan jñātaṁ śrutvedaṁ bhavatoditam|
tatsadaiva triratnānāṁ śaraṇastho bhajāmyaham||
tadbhavān samupākhyātu triratnabhajane vidhim|
adyārabhya sadāpyevaṁ cariṣyāmyahamābhavam|
tathāhaṁ bhagavan buddharatnasya śaraṇe sthitaḥ|
yathāvidhi samabhyarcya bhajāni sarvadābhavam||
tathā ca dharmaratnānāṁ śaraṇe samupasthitaḥ|
satkṛtya śraddhayā gauṇyaṁ śrutvā bhajāni sarvadā||
tathā ya saṁgharatnānāṁ śaraṇe sarvadā sthitaḥ|
tathārhabhojanaiścāpi satkṛtya prabhajāmyaham||
yathātra bhavatādiṣṭaṁ saṁcariṣye tathā khalu|
saṁbodhisādhanaṁ dharmaṁ samupādeṣṭumarhati||
iti taduktamākarṇya lokeśvaraḥ sa sarvavit|
prabodhitaṁ tamālokya daityendramevamādiśat||
sādho bale'surendro'si tacchriṇuṣva samāhitaḥ|
hitārthaṁ te pravakṣyāmi yadi saddharmamicchasi||
ādau viramya pāpebhyo duṣṭamitrāddūragataḥ||
sanmitraṁ samupāśritya cara bhadra samāhitaḥ||
91
tataḥ śraddhāśayo dhīraścaturbrahmavihārikaḥ|
triratnabhajanaṁ kṛtvā bodhicaryāvrataṁ cara||
saugatebhyastathārthibhyaḥ śraddhayā mānayan mudā|
saṁbodhipraṇidhānena kuruṣva dānamīpsitam||
saṁbodhipraṇidhānena yaddhānaṁ śraddhayā kṛtam|
tatfalaṁ hi mahatsiddhaṁ saṁbuddhapadasādhanam||
tato'nyatpraṇidhānena yaddānaṁ prakṛtaṁ mudā|
tatkalaṁ śrīmahatsaukhyaṁ dadyān naiva tu saugatam||
tattriratnamanusmṛtvā saṁbodhinihitāśayaḥ|
dadasva śraddhayā dānaṁ bauddhaṁ padaṁ yadīcchasi||
evaṁ datvā sadā dānaṁ bodhicitto jitendriyaḥ|
śuciśīlasamācāraścarasva poṣadhaṁ vratam||
vrataṁ vinā na śudhyeta trikāyaṁ mahatāmapi|
tadbodhipraṇidhānena caraṣva saugataṁ vratam||
evaṁ vrataṁ sadā dhṛtvā caturbrahmavihāradhṛk|
saṁbodhipraṇidhānena kṣāntivrataṁ samācara||
kṛta kalpasahastrairyaddānaṁ triratnasādhanam|
kleśotthito jagadduṣṭaḥ kradho hanti kṣaṇena tat||
tatkleśārīn jagadduṣṭān krodhamūlān vinirjayan|
saṁbodhipraṇidhānena sattve kṣamāvrataṁ cara||
kevalaṁ kṣamayā naiva saddharmaguṇasādhanam|
vinā vīryasamutsāham sidhyate bodhisaṁvaram||
tatkaudhīdyaṁ samutsṛjya saṁbodhinihitāśayaḥ|
dhṛtvā vīryasamutsāhaṁ cara bhadrārthasādhane||
na hi vīryaṁ vinākāryaṁ sidhyate sudhiyāmapi|
tasmādvīryaṁ samādhāya saṁbodhikṛtaniścayaḥ||
svaparāmahitādhānaṁ saddharmaratnamarjaya|
durbuddherhi mahotsāhaṁ vīryaṁ na sādhayecchubham||
92
svaparātmahitotpātameva kuryāt sadārivat|
taddhairyasumatiṁ dhṛtvā saṁbodhidhyānaniṣṭhitaḥ||
sarvasattvahitādhānaṁ saddharmaratnamarjaya|
prajñāvirahito naiva dhyānāhito'pi sidhyate|
tatsatprajñāmahāratnamarjaya trijagaddhite||
etaddhi paramopāyaṁ saṁbodhijñānasādhane|
vijñāya tvaṁ sadā sattvahitārthe cara sadvratam||
tadā tvaṁ bodhisattva syāḥ sarvasattvahitārthabhṛt|
bhadracārī mahāabhijño mahāsattvo jinātmajaḥ||
iti bauddhapadaṁ prāptuṁ yadīcchasi jagaddhite|
bodhicittaṁ mahāratnaṁ prāptuṁ ratnatrayaṁ bhaja||
triratnabhajanotpatrapuṇyaratnānubhāvataḥ|
bodhicittaṁ mahāratnaṁ prāpsyate jagaddhite||
iti tena jagacchāstrā samādiṣṭaṁ niśamya saḥ|
baliḥ prabodhito bodhicaryāvrataṁ samaicchata||
tataḥ sa balirālokya taṁ lokeśaṁ jinātjam|
sāṁjaliḥ praṇatiṁ kṛtvā prārthayaccaivamādarāt||
bhagavaṁstrijagannātho bhavāneva jagadguruḥ|
samuddhartā suhṛnmitraṁ kaścinnaivāparo mama||
tadājñāṁ bhavatāṁ dhṛtvā śirasāhaṁ samāhitaḥ|
triratnabhajanaṁ kṝtvā saṁcariṣye susaṁvaram||
taccittaratnasaṁprāptyai sarvān buddhān munīśvarān|
dharmaratnaṁ ca saṁghāṁśca śaraṇaṁ gacchāmi sarvadā||
teṣāṁ pūjāṁ kariṣyāmi śraddhayā samupasthitaḥ|
dharmeṁ śrutvā ca saṁghānāṁ dāsye yathārhaṁ bhojanam||
adyārabhya sadā teṣāṁ munīndrāṇāmupāsakaḥ|
yathāvidhi vrataṁ dhṛtvā cariṣyāmi jagaddhite||
saccittaratnagrahaṇāya samyakpūjāṁ karomyeṣa tathāgatānām|
saddharmaratnasya ca nirmalāsya buddhātmajānāṁ ca guṇākarāṇām||
93
yāvanti puṣpāṇi falāni cauvaṁ bhaiṣajyajātāni ca yānio santi|
ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi||
mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ|
latāḥ supuṣpābharaṇojjvalāśca dumāśca ye satfalanamraśākhāḥ||
devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāśca vṛkṣāḥ|
sarāṁsi cāmbhoruhabhūṣanāni haṁsasvanātyantamanoharāṇi||
akṛṣṭajātāni ca śasyajātānyanyāni vā pūjyavibhūṣaṇāni|
ākāśadhātiprasarāvadhīni sarvānyapīmānyaparigrahāni||
ādāya buddhayā munīpuṁgavebhyo niryātayāmyeṣa saputrakebhyaḥ|
gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ||
apuṇyavānasmi mahādaridraḥ pūjārthamanyanmama nāsti kiṁcit|
ato mamārthaya parārthacintā gṛṇantu nāthā idamātmaśaktyā||
dadāmi cātmānamahaṁ jinebhyaḥ sarveṇa sarvaṁ ca tadātmajebhyaḥ|
parigrahaṁ me kurutāgrasattvā yuṣmāsu dāsatvamupaimi bhaktyā||
parigraṇāsmi bhavatkṛtena nibhīrbhave sattvahitaṁ karomi|
pūrvaṁ ca pāpaṁ samatikramāmi nānyacca pāpaṁ prakaromi bhūyaḥ||
sabuddhadharmasaṁgheṣu caityeṣu pratimāsu ca|
puṣparatnādivarṣāśca pravartantāṁ nirantaram||
bodhisattvā mahāsattvāḥ pūjayanti yathā jinān|
tathā sarvān munīndrāṁstān saputrān pūjayāmyaham||
svarāṁgasāgaraiḥ strotraiḥ staumi cāhaṁ guṇodadhīn|
stutisaṁgītimeghāśca saṁbhavantyeṣvananyathā||
sarvakṣatrāṇusaṁkhyaiśca praṇāmaiḥ praṇamāmyaham|
sarvāṁstryadhvagatān buddhān sahadharmagaṇottamān||
sarvacaityāni vande'haṁ bodhisattvāśrayānapi|
namaskaromyupādhyāyānabhivandyān yatīṁstathā||
buddhaṁ gacchāmi śaraṇaṁ yāvadābodhimaṇdataḥ|
dharmaṁ gacchāmi śaraṇaṁ bodhisattvagaṇāṁstathā||
94
vijñāpayāmi saṁbuddhān sarvadikṣu vyavasthitān|
mahākāruṇikāṁścāpi bodhisattvān kṛtāṁjaliḥ||
anādigatisaṁsāre janmanyatraiva vā punaḥ|
yanmayā paśunā pāpaṁ kṛtaṁ kāritameva vā||
yaccānumoditaṁ kiṁcidātmaghātāya mohinaḥ|
tadatyayaṁ deśayāmyatra paścāttāpena tāpitaḥ||
ratnatraye'pakāro yo mātāpitṛṣu vā mayā|
guruṣvanyeṣu vā kṣopātkāyavāgbuddhibhiḥ kṛtaḥ||
anekadoṣaduṣṭena mayā pāpena mohanā|
yatkṛtaṁ dāruṇaṁ pāpaṁ tatsarvaṁ deśayāmyaham||
kathaṁ ca niḥsarāmyasmāt nityodvigno'smi sāmpratam||
mā bhūnme mṛtyuracirādakṣīṇe pāpasaṁcaye ||
kṛtākṛtoparīkṣo'yaṁ mṛtyurviśrambhaghātakaḥ|
svasthāsvasthairaviśvāsya āhasmikamahāśaniḥ||
priyāpriyanimittena pāpaṁ kṛtamanenekadhā|
sarvamutsṛjya gantavyaṁ mayā na jñātamīdṛśam||
apriyā na bhaviṣyanti bhaviṣyanti na me priyāḥ|
ahaṁ ca na bhaviṣyāmi sarvaṁ ca na bhaviṣyati||
tattatsmaraṇatāṁ yāti yadyadvastvanubhūyate|
svapnānūbhūtavat sarveṁ gataṁ na punarīkṣyate||
ihaiva tiṣṭhatastāvadgatānekapriyāpriyāḥ|
tannimittaṁ kṛtaṁ pāpaṁ me puraḥsthitam||
evamāgantuko'mītī mayā naiva samīkṣyate|
mohanunayāvidveaṣaiḥ kṛtaṁ pāpamanekaśaḥ||
rātriṁdivamaviśrāmamāyuṣo vardhate vyayaḥ|
āyasyajyāgamo māsti na mariṣyāmyahaṁ katham||
iha śayyāgatenāpi bandhumadhye'pi tiṣṭhatā|
mayaivaikena soḍhavyā marmachedādivedanā||
95
yamadūtairgṛhītasya kuto bandhusuhṛtsakhāḥ|
puṇyamekaṁ tadā trāṇaṁ mayā tatraiva saṁcitam||
anityajīvītāsaṁgāditthaṁ bhayamajānatā|
pramattena madāndhena bahupāpaṁ mayārjitam||
aṁgachedārthamapyanyo nīyamāno viśuṣyati|
pipasito dīnadṛṣṭiranyadevekṣate jagat||
kiṁ duṣṭairbhairavākārairyamadūtairadhiṣṭhitaḥ|
mahātrāsaṁkaragrastaḥ purīṣotsargaveṣṭitaḥ||
kātarairnatravikṣopaistrāṇānveṣī caturdiśam|
ko me mahābhayādasmāt sādhustrātā bhavediha||
trāṇaśūnyā diśo dṛṣṭvā punaḥ saṁmohamāgataḥ|
tadāhaṁ kiṁ kariṣyāmi tasmin sthāne mahābhaye||
adhaiva śaraṇaṁ yāmi jagannāthān mahābalān|
jagadrakṣārthamudyuktān sarvatrāsaharān jinān||
taiścādhigataṁ dharmaṁ saṁsārabhayanāśanam|
śaraṇaṁ yāmi bhāvena bodhisattvagaṇaṁ tathā||
samantabhadrāyātmānaṁ dadāmi bhayavihvalaḥ|
viraumyārtaravaṁ bhīto bhayaṁ nāśayate drutam||
tatra sarvajñanāthasya sarvapāpāpahāriṇaḥ|
vākyamullaṁghayāmīti dhigmāmatyantamohitam||
tiṣṭhāmyatyapramatto'haṁ prayāteṣvitareṣvapi|
kimu yojanasāhasre prapāte dīrghakālike||
adyaiva maraṇaṁ naiti na yukta me sukhāsikā|
avaśyaṁ na bhaviṣyāmi kasmānme susthinaṁ manaḥ||
pūrvānubhūte naṣṭebhyaḥ kiṁ me sāramavasthitam|
yeṣu me'bhiniviṣṭena guruṇāṁ laṁghinaṁ vacaḥ||
jīvalokamimaṁ tyaktvā bandhūn paricitānapi|
ekākī kvāpi yāsyāmi kiṁ me sarvaiḥ priyāpriyaiḥ||
96
iyameva tu me cintā yuktā rātraṁdivaṁ sadā|
aśubhānniyataṁ duḥkhaṁ niḥsareyaṁ tataḥ katham||
mayā duṣṭena mūḍhena yatpāpaṁ prakṛtaṁ purā|
prakṛtyā deśayāmyeṣa nāthānāmagrato'dhunā|
kṛtāṁjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ||
atyayamatyayatvena pratigṛhṇantu nāyakāḥ|
abhadrakaṁ punarnāthā na kariṣyāmi sarvadā||
apāyaduḥkhaviśrāmaṁ sarvasattvaiḥ kṛtaṁ śumam|
anumode pramodena sukhaṁ tiṣṭhantu duḥkhitāḥ||
saṁsāre duḥkhavaimokṣamanumode śarīrinām|
bodhisattvatvabuddhatvamanumode ca tāyinām||
cittotpādasamudrāṁśca sarvasattvasukhāvahān|
sarvasattvahitādhānānanumode ca śāsinām||
sarvadiksaṁsthitān buddhan prārthayāmi kṛtāṁjaliḥ|
dharmapradīpaṁ kurvantu mohādduḥkhaprapātinām||
jinān nirvātukāmāṁśca yācayāmi samādarāt|
kalpo'nanalpānstiṣṭhantu mā bhūdandhamidaṁ jagat||
ityukte balinā tena lokeśvaro niśamya niśamya saḥ|
sādhu sādhviti saṁrādhya taṁ baliṁ caivamabravīt||
kṣaṇasaṁpadiyaṁ sudurlabhā pratilabdhā puruṣārthasādhanī|
yadi nātra vicintyate hitaṁ punarapyeṣa samāgamaḥ kutaḥ||
rātrau yathā meghaghanāndhakāre vidyutkṣaṇaṁ darśayati prakāśam|
buddhānubhāvena tathā kadācillokasya puṇyeṣu matiḥkṣaṇaṁ syāt||
tasmācchubhaṁ durbalameva nityaṁ balaṁ tu pāpasya mahatsughoram|
tajjīyate'yena śubhena kena saṁbodhicittaṁ yadi nāma na syāt||
kalpānanalpān praticiṁtayadbhirdṛṣṭaṁ munīndraiḥ hitametadeva|
yataḥ sukhenaiva sukhaṁ pravṛddhamutplāvayatyamitān janaughān||
97
bhavaduḥkhaśatāni tartukāmairapi sattvavyasanānio hartukāmaiḥ|
bahusaukhyaśatāni bhoktukāmairna vimocyaṁ hi sadaiva bodhicittam||
bhavacārakabandhano varo kaḥ sugatānāṁ suta ucyate kṣaṇena|
sanarāmaralokavandanīyo bhavati syādita eva bodhicitte||
aśucipratimāmimāṁ gṛhītvā jinaratnapratimāṁ karotyanarghām|
rasajātamatīva vedhanīyaṁ sudṛḍhaṁ gṛhṇīṣva bodhicittaratnam||
suparīkṣitamaprameyadhībhīrbahumūlyaṁ jagadekasārthavāhaiḥ|
gatipattanavipravāsaśīlāḥ sudṛḍhaṁ gṛhṇantu bodhicittaratnam||
kadalīva falaṁ vihāya yāti kṣayamanyatkuśalaṁ hi sarvameva|
satataṁ falati kṣayaṁ na yāti prasavatyeva hi bodhicittavṛkṣaḥ||
kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena|
śūrāśrayeṇaiva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ||
yugāntakālānalavanmahānti pāpāni yannirdahati kṣaṇena|
yasyānuśaṁsānamitān uvāca maitreyanāthaḥ sudhanāya dhīmān||
tadbodhicittaṁ dvividhaṁ vijñātavyaṁ samāsataḥ|
bodhipraṇidhicittaṁ ca bodhiprasthānameva ca||
gantukāmaśca gantuśca yathābhedaḥ pratīyate|
tadvad bhedā'nayorjñeyo yathāsaṁkhyena paṇḍitaiḥ||
bodhipraṇidhicittasya samsāre'pi mahatfalam|
na tvavicchinnapuṇyatvaṁ yathāprasthānacetasaḥ||
yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe|
samādadāti taccittamanivartena cetasā||
tataḥ prabhṛti suptasya pramattasyāpyanekaśaḥ|
avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ||
jagadānandabījasya jagadduḥkhauṣadhasya ca|
cittaratnasya yatpuṇyaṁ tatkathaṁ hi pramīyate||
hitāśaṁsanamātrena buddhapūjā viśiṣyate|
kiṁ punaḥ sarvasattvānāṁ sarvasaukhyārthamudyamāt||
98
duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayāḥ|
sukhecchayaiva saṁmohāt svasukhaṁ ghnanti śatruvat||
yasteṣāṁ sukharaṁkāṇāṁ pīḍitānāmanekaśaḥ|
tṛptaṁ sarvasukhaiḥ kuryāt sarvāḥ pīḍāśchinatti ca||
nāśayatyapi saṁmohaṁ sādhustena samaḥ kutaḥ|
kuto vā tādṛśaṁ mitraṁ puṇyaṁ vā tādṛśaṁ kutaḥ||
kṛte yaḥ pratikurvīta so'pi tāvatpraśasyate|
avyāpāritaḥ sādhustu bodhisattvaḥ kimucyate||
iti mantrayatau jinasya putre kaluṣaṁ svahṛdaye karoti yaḥ|
kaluṣodayasaṁkhyayā sa kalpānnarakeṣvāsatīti nātha āha||
atha yasya manaḥ prasādameti prasavettasya tato'dhikaṁ falam||
tasmād gṛhītvā sudṛḍhaṁ bodhicittaṁ jinātmajaḥ|
śikṣānatikrame yatnaṁ kuryānnityamatandritaḥ||
tvayāpi ca yathāśaktistatra kiṁ parilambyate|
nādya cet kriyate yatnaṁ talenāpi talaṁ vrajeḥ||
yadi caivaṁ pratijñāya sādhayenaiva karmaṇā|
eatān sarvān visaṁvādya kā gatiste bhaviṣyati||
manasā cintayitvā tu yo na dadyāt punarnaraḥ|
sa preto bhagavatītyuktamalpamātre'pi vastuni||
kimutānuttaraṁ saukhyamuccairudghuṣya bhāvataḥ|
yasmādāpadyamāno'sau sarvasattvārthahānikṛt||
yo'pyanyaḥ kṣaṇamapyasya puṇyavighnaṁ kariṣyati|
tasya durgatiparyantaṁ nāsti sattvārthaghātinaḥ||
ekasyāpi hi sattvasya hitaṁ hitvā hato bhavet|
aśoṣākāśaparyantavāsināṁ kimu dehinām||
apremeyāgatā buddhāḥ sarvasattvagaveṣakāḥ|
tvameṣāṁ na svadoṣeṇa cikitsāagocaraṁ gataḥ||
na hīdṛśaistvaccaritraiḥ sadgutirlabhyate punaḥ|
sadgatāvalabhyamānāyāṁ pāpameva kutaḥ śubham||
99
yadā kuśalayogyo'pi kuśalaṁ tvaṁ karoṣi na|
apāyāduḥkhasaṁmūḍha kiṁ kariṣyasi tadā śubham||
akurvataśca kauśalyaṁ pāpamevopacinnataḥ|
hataḥ sugatiśabdo'pi kalpakoṭiśatairapi||
eke kṣaṇakṛtāt pāpādavīcau kalpamāsyate||
anādikālopacitāt pāpāt kā sugatau kathā||
yadīdṛśaṁ kṣaṇaṁ prāpya punaḥ sīdasi mohitaḥ|
śociṣyasi ciraṁ bhūyo yamadūtaiḥ pracoditaḥ||
ciraṁ dhakṣyati te kāyam nārakāgni suduḥsahaḥ|
paścāttāpānalacittaṁ ciraṁ dhakṣyatyaśikṣitam||
hastapādādirahitāstṛṣṇādveṣādiśatravaḥ|
na śurā naiva te prājñāḥ kathaṁ dāsīkṛto'si taiḥ||
tvaccitāvasthittā eva ghnanti tvāmeva susthitāḥ|
atra te cetanā nāsti mantrairiva vimohitaḥ||
sarve devā manuṣyāśca yadi syustava śatravaḥ|
te'pi nāvīcikaṁ vahniṁ samudānayituṁ kṣamāḥ||
sarve hitāya kalpyante svānukūlyena sevitāḥ|
sevyamānastvamī kleśāḥ sutarāṁ duḥkhakārakāḥ||
bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ |
mativeśmani lobhayan jale yadi tiṣṭhanti kuta sukhaṁ tava||
akāraṇenāpi ripukṣatāni gātreṣvalaṁkāradudvahanti|
mahārthasiddhyai tu samudyatasya duḥkhāni kasmāttava bādhakāni||
svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ|
śītātapādivyasanaṁ sahante jagaddhitārtham sahase kathaṁ na||
durgāputrakakarṇāḍhyā dāhachedādivedanām|
mudhā sahante muktyarthaṁ kasmāttvamasi kātaraḥ||
muktyarthinaśca yaktaṁ te lobhasatkārabandhanam|
ye mocayanti bandhāttvāṁ dveṣasteṣu katham tava||
spṛṣta uṣnodakenāpi sukumāraḥ pratapyase|
kṛtvā ca nārakaṁ karma kimevaṁ svasthamāsyate||
na kiṁcidasti tadvastu tadabhyāsasya duṣkaram|
tasmāamṛduvyathābhyāsāt soḍhavyāpi mahāvyathā||
duḥkhaṁ necchasi duḥkhasya hetumicchasi durmate|
svāparādhāgate duḥkhe kasmādanyatra dūṣyate||
muktvā dharmaratiṁ śreṣṭhāmanantasukhasantatim|
ratirāddhatyahāsādau duḥkhahetau kathaṁ tava||
100
spṛṣṭa uṣṇodakenāpi sukumāraḥ pratapyase|
kṛtvā ca nārakaṁ karma kimevaṁ svasthamāsyate||
na kiṁcidasti tadvastu yadabhyāsasya duṣkaram|
tasmāamṛduvyathābhyāsāt soḍhavyāpi mahāvyathā||
duḥkhaṁ necchasi duḥkhasya hetumicchasi durmate|
svāparādhāgate duḥkhe kasmādanyatra dūṣyate||
muktvā dharmaratiṁ śreṣṭhāmanantasukhasantatim|
ratirāddhatyahāsādau duḥkhahetau kathaṁ tava||
bodhicchandaviyogena paurvakena tavādhunā|
vipattirīdṛśī jātā tasmādbodhiṁ prasādhaya||
mithyā kalpanayā citte pāpāt kāye vyathā yataḥ|
tasmāt kāryaṁ śubhe chandaṁ bhāvayitvaivamādarāt||
na prāptaṁ bhagavanpūjāmahotsāhasukhaṁ tvayā|
na kṛtā śāsane kārā daridrāśā na pūritā||
bhītebhyo nābhayaṁ dattamārtā na sukhinaḥ kṛtāḥ|
kevalasvātmasaukhyārthaṁ yajñadānaṁ kṛtaṁ tvayā||
abhilāṣavighātāśca jāyante pāpakāriṇām|
duḥkhāni daurmanasyāni bhayāni vividhānyapi||
pāpakārī sukhecchaśca yatra yatrābhigacchati|
tatra tatraiva tatpāpairduḥkhaśastraiahanyate||
manorathaṁ śubhakṛtāṁ yatra yatraiva gacchati|
tatra tatrāpi tatpuṇyaiḥ phalārghyenābhipūjyate||
vipulasugandhiśītalasaroruhagarbhagatāḥ|
madhurajinasvarāśanakṛtopacitadyutayaḥ||
munikarabodhitāṁ vraja vinirgatasadvapuṣaḥ|
sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ||
yamapuṣāpanītasakalachavirārtaravo
hutavahatāpavidrutakatāmraniṣiktatanuḥ|
101
jvaladasiśaktighātaśataśātitamāṁsadalaḥ
patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ||
janmāntare'pi so'bhyāsaḥ pāpādduḥkhaṁ vardhate|
anyacca kāryaṁ kālaṁ ca hīnaṁ tattanasādhitam||
āpadā bādhate'lpāpi manaste yadi durbalam|
viṣādakṛtaniśceṣṭa āpadaḥ sukarā nanu||
vyutthitaśceṣtamānastu mahatāmapi durjayaḥ|
tadeṣa māno voḍhavyo jinasiṁhasuto hyaham||
ye bhogyamānavijitā varākāste na māninaḥ|
māni śatruṁ vaśaṁ neti mānaśatruvaśāstu te||
mānena durgatiṁ nītā mūrkhā durdarśanāḥ kṛśāḥ|
hatāśāḥ paribhūtāśca mānuṣye'pi hatotsavāḥ||
te mānino vijayinaśca ta eva śūrāḥ
ye mānaśatruvijayāya vahanti mānam|
ye taṁ sphurantamapi mānaripuṁ nihatya
kāmaṁ jane jayafalaṁ pratipādayanti||
kāmairna tṛptiḥ saṁsāre kṣuradhārāmadhūpamaiḥ|
puṇyāmṛtaiḥ kathaṁ tṛptirvipākamadhuraiḥ śivaiḥ||
kasyānityeṣvanityasya sneho bhavitumarhati|
yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ||
avaśyaṁ na dhṛtiṁ yāti samādhau na ca tiṣṭhati|
naca tṛpyati dṛṣṭvāpi pūrvad bādhyate tṛṣā||
na paśyati yathābhūtaṁ saṁvegādavahīyate|
dadyate tena śokena priyasaṁgamakāṁkṣayā||
taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ|
aśāśvatena mitreṇa dharmo bhraśyati śāśvataḥ||
bālaiḥ sa bhāgacarito niyataṁ yāti durgatim|
neṣyate visabhāgaśca kiṁ prāptaṁ balasaṁgamāt||
102
kṣaṇādbhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt|
toṣasthāne prakupyanti durārādhyāḥ pṛthagjanāḥ||
hitamuktāḥ prakupyanti vārayanti ca te hitāt|
atha na śrūyate teṣāṁ kupitā yānti durgatim||
īrṣyotkṛṣṭāt samādvandvo hīnātmānaḥ stutermadaḥ|
avarṇāt pratighaśceti kadā bālāddhitaṁ bhavet||
ātmotkarṣaḥ parāvarṇaḥ saṁsāraratisaṁkathā|
ityādyavaśyamaśubhaṁ sarvathā bālasaṁgamāt||
tasmāt prājño na tāmicchedicchāto jāyate bhayam|
nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ||
bahavo lābhino'bhūvan bahavaśca yaśasvinaḥ|
sahalābhayaśobhistena jñātāḥ kva gatā iti||
kāmā hyanarthajanakā ihaloke paratra ca|
iha bandhavadhachandairnārakādau paratra ca||
yadarthaṁ dūtadūtīināṁ kṛtoṁ'jaliranekadhā|
na ca pāpamakīrttirvā yadarthaṁ gaṇitā purā||
prakṣiptaśca bhaye'pyātmā draviṇaṁ ca vyayīkṛtam|
yānyeva ca pariṣvajya babhūvottamanirvṛtiḥ||
tānyevāsthīni nānyāni svādhīnānyamamāni ca|
prakāmaṁ saṁpariṣvajya kiṁ na gacchati nirvṛtim||
ekasmādaśanādāsāṁ lālāmedhyaṁ ca jāyate|
tatrāmedhyamaniṣṭhaṁ te lālāpānaṁ kathaṁ priyam||
yadi na te'śucau rāgaḥ kasmādāliṁgase param|
māṁsakardamasaṁliptaṁ snāyubaddhāsthipaṁjaram||
amedhyabhavamalpatvānna vāṁchasyaśuciṁ kṛmim|
bahvamedhyamayaṁ kāyamamedhyajamapīcchasi||
śmaśāne paritān ghorān kāyām paśyāparānapi|
kathaṁ jñātvāpi tatraiva punarutpadyate ratiḥ||
103
mānārthaṁ dāsatāṁ yānti muḍhāḥ kāmavidambitāḥ|
dahyante chidyamānāśca hanyamānāśca śaktibhiḥ||
arjanarakṣaṇenātha viṣādairarthamanantamavehi|
vyagratayā dhanasattamatīnāṁ nāvasaro bhavaduḥkhavimuktyai||
māyayā nirmitaṁ sarvaṁ hetubhiryacca nirmitam|
āyāti tatkutaḥ kutra yāti ceti nirupyatām||
svapnopamāstu gatyo vicāre kadalīsamāḥ|
nirvṛtānirvṛtānāṁ ca viśeṣo nāsti vastutaḥ||
evaṁ śūnyeṣu bhāveṣu kiṁ labdhaṁ kiṁ hṛtaṁ bhavet|
satkṛtaḥ paribhūto vā kena kaḥ saṁbhaviṣyati||
kutaḥ sukhaṁ vā duḥkhaṁ vā kiṁ priyaṁ vā kimapriyam|
kā tṛṣṇā kutra sā tṛṣṇā mṛgyamānā svabhāvataḥ||
vicāre jīvaloke hi ko nāmātra mariṣyate|
ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt||
sarvamākāśasaṁkāśaṁ parigṛhṇīṣva tattathā|
prakupyanti prahṛṣyanti kalahotsavahetubhiḥ||
śokāyāsauviṣādaiśca mithaśchedanabhedanaiḥ|
yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ||
mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca|
āgattyāgatya sugatiṁ bhūtvā bhūtvā sukhocitāḥ||
bhave bahuprapātaśca tatra vā tattvamīdṛśam|
tatrānyonyavirodhaśca na bahvettattvamīdṛśam||
tatra cānupamāstīvrā anantā duḥkhāsāgarāḥ|
tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ||
tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ|
nidrayopadravairbālaiḥ satsaṁgainiṣfalaistathā||
vṛthaivāyurvahatyāśu vivekastu sudurlabhaḥ|
tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ||
104
tatrāpi yatate māro mahāpāyaprapātane|
tatrāsanmārgabāhulyaṁ vicikitsā ca durjayā||
punaśca kṣaṇadaurbalyaṁ buddhotpādo'tirlabhaḥ|
kleśaugho durnivāraścetyaho duḥkhaparamparā||
aho batātiśocyatvameṣāṁ duḥkhaughavartinām|
yenekṣante svadauḥsthityamevamapyatiduḥkhitāḥ||
snātvā snātvā yathā kaścidviśed vahniṁ muhurmuhuḥ|
svasausthityaṁ na manyanta evamapyatiduḥsthitāḥ||
ajarāmaraśīlānāmevaṁ viharatāṁ satām|
āyāsyantyāpado ghorā kṛtvā maraṇamagrataḥ||
evaṁ duḥkhātaptānāṁ śāntyai bodhivrataṁ cara|
bodhivrataṁ mahatpuṇyaṁ saṁbodhijñānasādhanam||
puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ|
sadopalambhadṛṣṭibhyo buddhādeśaya śūnyatām||
saṁvṛtyānupalambhena puṇyasaṁbhāramācara|
tasmādyathārttiśokāderātmānaṁ goptumicchasi||
rakṣācittaṁ dayācittaṁ jagatyabhyasyatāṁ tathā|
duṣkarān mā nivartasva tasmāsabhyāsaśaktitaḥ|
yasyaiva śravaṇāt trāsastaireva na vinā ratiḥ||
ātmānaṁ ca parāṁścaiva yaḥ śīghra trātumicchati|
sa caret paramaṁ guhyaṁ parātmasamavartanam||
yasminātmanyatisnehādalpāsapi bhayādbhayam|
na dviṣet kastamātmānaṁ śatruvadyo bhayāvahaḥ||
yo mānyakṣuptipāsādipratīkāracikīrṣayā|
pakṣimatsyamṛgān hanti paripanthaṁ ca tiṣṭhati||
yo lābhasatkriyāhatoḥ pitarāvapi mārayet|
ratnatryasvamādadyādyenāvīcindhano bhavet||
kaḥ paṇḍitastamātmānamicchedrakṣet prapūjayet|
na paśyecchatruvaccainaṁ kaścaivaṁ pratimānayet||
105
yadi dāsyāmi kiṁ bhojye ityātmārthe piśācatā|
bhokṣye cetkiṁ dadāmīti parārthe devarājatā||
ātmārthaṁ pīḍayitvānyannarakādiṣu pacyate|
ātmānaṁ pīḍayitvā tu parārthe sarvasaṁpadaḥ||
durgatirnīcatā saukhyaṁ yayevātmonnatīcchayā|
tāmevānyatra saṁkrāmya sugatiḥ satkṛtirmatiḥ||
ātmārthaṁ paramājñāpya dāsatvādyanubhūyate|
parārthaṁ svayamājñāpya svāmitvādyanubhūyate||
ye kecidduġkhitā loke sarve te svasukhecchayā|
ya kecitsukhitā loke sarve te'nyasukhecchayā||
bahunātra kimuktena dṛśyatāmidamantaram|
svārthārthinaśca bālasya muneścānyārthakāriṇaḥ||
na nāmasādhyaṁ buddhatvaṁ saṁsāre'pi kutaḥ sukham|
svasukhasyānyaduḥkhena parivarttamakurvataḥ||
āstām tāvatparo loko dṛṣṭo'pyartho na sidhyati|
bhṛtyasyākurvataḥ karma svāmino'dadato bhṛtim||
tyaktvānyonyasukhotpādaṁ dṛṣṭvādṛṣṭasukhotsavam|
anyonyadūṣaṇād ghoraṁ duḥkhaṁ gṛhṇanti mohitāḥ||
upadravā ye ca bhavanti loke yāvanti duḥkhāni bhayāni caiva|
sarvāṇi tānyātmaparigraheṇa tatkiṁ tava svātmaparigraheṇa||
ātmānamaparityajya duḥkhaṁ tyaktuṁ na śakyate|
yathāgnimaparityajya dāhastyaktuṁ na śakyate||
tasmāt svadukha śāntyarthaṁ paraduḥkhaśamāya ca|
dadasvānyebhya ātmānaṁ parān gṛhṇīṣva cātmavat||
anyasaṁbandhito'smīti niścayaṁ kuru saṁmate|
sarvaṁ sattvārthamutsṛjya nānyaccintyaṁ tvayādhunā||
sarvametat sucaritaṁ dānaṁ sugatapūjanam|
kṛtaṁ kalpasahasrairyatpratighaḥ pratihanti tat||
106
na ca dveṣasamaṁ pāpaṁ na ca kṣāntisamaṁ tapaḥ|
tasmāt kṣāntiṁ prayatnena bhāvayedvividhairnayaiḥ||
manaḥ śamaṁ na gṛhṇāti na prītisukhamaśrūte|
na nidrāṁ na dhṛtiṁ dvesaśalye hṛdi sthite||
pūjayatyarthamānairyānye'pi cainaṁ samāśritāḥ|
te'pyenaṁ hantumicchanti svāminaṁ dveṣadurbhagam||
suhṛdo'pyudvijante'smāddadāti cenna sevyate|
saṁkṣepānnāsti tatkiṁcitkrodhano yena susthitaḥ||
na dviṣantaḥ kṣayaṁ yānti durjanā gaganopamāḥ|
mārite krodhacitte tu naśyante sarvaśatravaḥ||
vikalpedhanadiptena jantuḥ krodhāgninā kila|
dahatyātmānamevādau paraṁ dhakṣyati vā na vā||
jarā rupavatāṁ krodhaḥ tamaścakṣuṣmatāmapi|
vadho dharmārthakāmānāṁ tasmāt krodhaṁ nivārayet||
aniṣṭakaraṇājjātamiṣṭasya ca vighātanāt|
kodhaṁ yo hanti nirbandhāt sa sukhīha paratra ca||
atyaniṣṭhāgamenāpi na kṣobhyā muditā tvayā|
daurmamanasye'pi nāstīṣṭaṁ kuśalaṁ tvavahīyate||
yadyastyeva pratīkāro daurmanasyena tatra kim|
atha nāsti pratīkāro daurmanasyena tatra kim||
guṇo'paraśca duḥkhasya yatsamvegānmadacyutiḥ|
saṁsāriṣu ca kāruṇyaṁ pāpādbhītīrjine spṛhā||
ye kecidaparādhāstu pāpāni vividhāni ca|
tatsarvaṁ pratyayabalāt svatantrastu na vidyate||
tasmānmitramamitraṁ vā dṛṣṭvāpyanyāyakāriṇaṁ|
īdṛśāḥ prayayā asyetyevaṁ matvā sukhī bhava||
tvatkarmacoditā eva jātāstvayyapakāriṇaḥ|
yena yāsyanti narakān tvayaiva te hatā nanu||
107
etānāśritya te pāpaṁ kṣīyate kṣamatā bahu|
tvāmāśriya tu yāntyete narakān dīrghavedanān||
tvamevāsyapakāryeṣāṁ tavaite cāpakāriṇaḥ|
mohādike parādhyante kupyantyanye'pi mohitāḥ||
evaṁ budhvā tu sattveṣu kṣāntiṁ dhṛtvā śubhe cara|
yena sarve bhaviṣyanti maitracittāḥ parasparam||
stutiyaśo'rthasatkārā na puṇyā yatarcaṣuṣve|
na balārthaṁ na cārogyena ca kāyasukhāya te|
stutyādayaśca te kṣemaṁ saṁvegaṁ nāśayantyapi|
guṇavatsvapi mātsaryaṁ sampatkopaṁ ca kurvate||
tasmāt stutyādighātāya ye tava pratyupasthitāḥ|
apāyapātarakṣārthaṁ pravṛttāstadviṣastava||
duḥkhapraveṣṭukāmasya ye kapāṭatvamāgatāḥ|
buddhādhiṣṭhānata jātā iva dveṣasteṣu katham||
puṇye vighnaḥ kṛto'nenetyatra ko yo na yujyate|
kṣāntyā samaṁ tapo nāsti na tvetattadupasthitam||
atha tvamātmadoṣeṇa na karoṣi kṣamāmiha|
tvayaivātra kṛto vighnaḥ puṇyahetāvupasthite||
na kālopapannena dānavighnaḥ kṛto'thinā|
na ca prāvrājake prāpte pravrajya bighna ucyate||
sulabhā yācakā loke durlabhāstvapakāriṇaḥ|
yataste'naparāddhasya na kaścidaparādhyati||
aśramopārjitastasmādgṛhe nidhirivotthitaḥ||
bodhicaryāsahāyatvāt spṛhaṇīyassadā ripuḥ|
apakārāśayo'se'tiśatruryadi na pūjyate||
anyathā te kathaṁ kṣāntirbhiṣagjīvahitodyate|
tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā|
sa evātaḥ kṣamāhetuḥ pūjyassa dharmavatsadā||
108
sattvakṣetraṁ jinakṣetramityato muninoditam|
etānārādhya bahavaḥ sampatpāraṁ yato gatāḥ||
sattvebhyaśca jinebhyaśca buddhadharmāgame same|
jineṣu gauravaṁ yadvanna sattveṣviti kaḥ kramaḥ||
maitryāśayastu yatpūjyaḥ sattvamāhātmyameva tat|
buddhaprasādādyatputyaṁ buddhamāhātmameva tat||
buddhadharmāgamāṁśena tasmāt sattvā jinaiḥ samāḥ|
na tu buddhaiḥ samāḥ kecidanantāṁśairgaṇārṇavaiḥ||
guṇasāraikarāśīnāṁ guṇo'ṇurapi cet kvacit|
dṛśyate tasya pūjārthaṁ trailokyamapi na kṣamam||
buddhadharmodayāṁśaśca śreṣṭhaḥ sattveṣu vidyate|
etadaṁśānurupeṇa buddhapūjā kṛtā bhavet||
kiṁ ca niścchadmabandhūnāmaprameyopakāriṇām|
sattvārādhanamutsṛjya niṣkṛtiḥ kāparā bhavet||
yeṣāṁ sukhe yānti mudaṁ munīndrā yeṣāṁ vyathāyāṁ ca praviśanti manyum|
tattoṣaṇāt sarvamunīndratuṣṭistatrāpakāreṣvakṛtaṁ munīnām||
ādīptakāyasya yathāsamantānna sarvakāmairapi saumanasyam|
sattvavyathāyāmapi tadvedevamaprītyupāyo'sti dayāmayānām||
ātmīkṛtaṁ sarvamidaṁ jagattaiḥ kṛpātmabhirnaiva hi saṁśayo'sti|
dṛśyante ete nanu sattvarupāsta eva nāthāḥ kimanādaro'tra||
tathāgatārādhanametadeva svārthasya saṁsādhanametadeva|
lokasya duḥkhāpahametadeva tasmāttavāstu vratametadeva||
āstāṁ bhaviṣyabuddhatvaṁ sattvārādhanasambhavam|
ihaiva saubhāgyayaśaḥ sausthityaṁ kinna paśyasi||
prāsādikatvamārogyaṁ prāmodyaṁ cirajīvitam|
cakravarttisukhaṁ sfītaṁ kṣamī prāpnoti saṁsaran||
evaṁ kṣamo bhajedvīryaṁ vīryaṁ bodhiryataḥ sthitā|
na hi vīryaṁ vinā puṇyaṁ yathā vāyuṁ vina gatiḥ||
109
vīryaṁ hi sarvaguṇaratnanidhānabhūtaṁ sarvāpadastarati vīryamahāplavena|
naivāsti tajjagati vastu vicintyamānaṁ nāpnuyādyadiha vīryarathādhiruḍhaḥ||
yuddheṣu yakarituraṁgapadātimatsu nārācatomaraparaśvadhasaṁkuleṣu|
hatvā ripūn jayamanuttamamāpnuvanti viṣṇurjitaṁ tadaha vīryamahāhaṭasya||
ambhonidhīn makaravṛndavighaṭṭitābutuṁgākulākulataṁragavibhaṁgabhīmān|
viryeṇa goṣpadamiva pravilaṁghya śūrāḥ kurvantyanarghaguṇaratnadhanārjanāni||
rāgādīnūragānivogravapuṣo viṣṭabhya dhairyānvitāḥ|
śīlaṁ sajjanacittanirmalataraṁ samyaktamādāpayet||
martyāḥ kāntatareṣu meruśikharopānteṣu vīryānvitāḥ|
modante surasundarībhujalatāpāśopaguḍhāściram||
yaddevo viyati vimānbavāsino ye nirdvandvāḥ samanubhavanti saumanasyam|
atyantaṁ vipulafalaprasūtiheto vīryasthiravihitasya sā vibhūtiḥ||
kleśārivargaṁ tvabhibhūya dhīrāḥ saṁbodhilakṣmīpadamāpnuvanti|
bodhyaṁgadānaṁ pradiśanti sadbhyo dhyānaṁ hi tatra pravadanti hetum||
janmaprabandhakaraṇaikanimittabhūtān rājādidoṣanicayān vidārya sarvān|
ākāśatulyamanasaḥ samaloṣṭahemādhyānādbhavanti manujā guṇahetubhūtāḥ||
prajñādhanena vikalaṁ tu narasya rupamālekhya rupamiva sāravihīnamantaḥ|
buddhayānvitasya falamiṣṭamudeti vīryādvīryantu buddhirahitaṁ svavadhāyaśatruḥ||
yadbuddho martyaloke malatimiragaṇaṁ dārayitvā mahāntam|
jñānālokaṁ karoti praharati ca sadā doṣavṛndaṁ narāṇām||
ādeṣṭya cendriyāṇāṁ paramanujamano vetti sarvaiḥ prakāraiḥ|
prajñāṁ tatrāpi nityaṁ śubhavarajananīṁ hetumatkīrtayanti||
kāryārṇave vāpi dṛḍhaṁ nimagnāḥ saṁgrāmamadhye manujāḥ pradhānāḥ|
prajñāvaśātte vijayaṁ labhante prajñā hyataḥ sā śubhahetubhūtā||
tasmātsarvaguṇārthasādhanakarī prajñaiva saṁvardhyatām|
na prajñā vikalā vibhānti puruṣāḥ prātāḥpradīpā iva||
svargāpavargaguṇaratnanidhānabhūtā etāḥ ṣaḍeva bhuvi pāramitā narāṇām|
jñātvā bhavasva hitasādhanatatparastvaṁ kuryā ataḥ satatameva śubhe prayatnam||
110
saddharmasādhanaṁ kāyamitarārthaṁ na pīḍayeḥ|
evaṁ budhvā hi sattvānāmāśāmāśu prapūrayeḥ||
ācāro bodhisattvānāmaprameya udāhṛtaḥ|
cittaśodhanamācāraṁ niyataṁ tāvadācara||
yā avasthāḥ prapadyante svayaṁ paravaśo'pi vā|
tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ||
na hī tadvidyate kiṁcidyanna śikṣyaṁ jinātmajaiḥ|
na tadasti na yatpuṇyamevaṁ viharataḥ sataḥ||
pāramparyeṇa sākṣādvā sattvārthātmān sadā cara|
sattvānāmeva cārthāya sarvaṁ bodhāya nāmaya||
sadākalyāṇamitraṁ ca jīvitārthe'pi mā tyaja|
bodhisattvavratadharaṁ mahāyānārthakovidam||
ityevaṁ lokanāthena samādiṣṭaṁ niśamya saḥ|
baliraśruvirukṣāsyo ruditvā caivamabavrīt||
ākṛtaṁ kiṁ mayā nātha yajñaṁ tīrthikasammatam|
yasyeha falaṁ bhuṁjāno vasāmyatra janaiḥ saha||
trāhi māṁ bhagavannatha pāpinaṁ mūḍhamānasam|
sajano'haṁ sadā śāstarbhavatāṁ śaraṇaṁ vraje||
namo'stu bodhisattvāya śubhapadmadharāya te|
padmaśrībhūṣitāṁgāya jaṭāmakuṭadhāriṇe||
jinarājaśiraskāya sattvāśvāsapradāya ca|
hīnadīnānukampāya dinakṛdvaracakṣuṣe||
pṛthivīvaranetrāya bhaiṣajyarājakāya ca|
suśuddhasattvanāthāya paramayogadhāriṇe||
mokṣapravaradharmāya mokṣamārgopadarśine|
cintāmaṇiprabhāsāya dharmagaṁjābhipāline||
ṣaṇṇāṁ pāramitānāṁ ca nirdeśanakarāya ca|
bodhimārgopadiṣṭāya sucetanakarāya ca||
111
evaṁ stutvā sa daityendro lokanāthaṁ tamīśvaram|
sāṁjalirmudito natvā punarevamabhāṣata||
rakṣa māṁ durmatiṁ nātha samuddhara bhavodadheḥ|
bodhimārge pratiṣṭhāpya niyojaya śubhe vṛṣe||
adyārabhya sadā nātha triratnaśaraṇaṁ gataḥ|
bodhicaryāvrataṁ dhṛtvā saṁcareyaṁ jagaddhite||
sarvadikṣu sthitān nāthān saṁbuddhāṁśca munīśvarān|
kṛtāṁjaliḥ sadā smṛtvā namāmi śaraṇe sthitaḥ||
yacca dharmaṁ jinaiḥ sarvaiḥ samādiṣṭaṁ jagaddhite|
tatsaddharmamahaṁ dhṛtvā saṁcariṣye sadā śubhe||
sarvāllokadhipān nāthān bodhisattvān jinātmajān|
tānapyahaṁ sadā smṛtvā bhajāni śaraṇe sthitaḥ||
evaṁ tadbhajanaṁ kṛtvā yanmayā sādhitaṁ śubham|
tena syāṁ sarvasattvānāṁ sarvaduḥkhapraśāntikṛt||
glānānāmasmi bhaiajyaṁ bhaveyaṁ vaidya eva ca|
tadupasthāyakaścāpi yāvadrogī punarbhave||
kṣutpipāasāvyathāṁ hanyāmannapānapravarṣaṇaiḥ|
durbhikṣāntarakalpeṣu bhaveyaṁ pānabhojanam||
daridrāṇāṁ ca sattvānāṁ nidhiḥ syāmahamakṣayaḥ|
nānopakaraṇākārairupatiṣṭheyamagrataḥ||
ātmabhāvāṁstathā bhogan sarvaṁ tryadhvagataṁ śubham|
nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye||
sarvatyāgaśca nirvāṇaṁ nirvānārthi ca me manaḥ|
tyaktavyaṁ cenmayā sarvaṁ varaṁ sattveṣu dīyate||
yathāsukhīkṛtaścātmā kartavyo jayatāṁ mayā|
ghnantu nindantu vā nityamākirantu ca pāṁśubhiḥ||
krīḍantu mama kāyena hasantu vilasantu ca|
dattastebhyo mayā kāyaścintayā kiṁ mamānyathā||
112
kārayantu ca karmāṇi yāni teṣāṁ sukhāvahe|
anarthaḥ kasyacinmā bhūnmāmālambya kadācana||
yeṣāṁ kruddhā prasannā vā māmālambya matirbhavet|
sa eva teṣāṁ hetuḥ syānnityaṁ sarvārthasiddhaye||
atyākhyāsyanti māṁ ye ca ye cānye'pyapakāriṇaḥ|
utprāsakāstathānye vā sarve syurbodhibhāginaḥ||
anāthānāmahaṁ nāthaḥ sārtharvāhaśca jāyinām|
pārepsunāṁ ca naubhūtaḥ setuḥ saṁkrama eva ca||
dīpārthināmahaṁ dīpaḥ śayyā śayyārthināmaham|
dāsārthināmahaṁ dāso bhaveyaṁ sarvadehinām||
cintāmaṇirbhadradhaṭaḥ siddhavidyāmahauṣadhiḥ|
bhaveyaṁ kalpavṛkṣaśca kāmadhenuśca dehinām||
pṛthivyādīini bhūtāni niḥśeṣākāśavāsinām|
sattvānāmaprameyāṇāṁ yathābhoogyanyanekadhā||
evamākāśaniṣṭhasya sattvadhātoranekadhā|
bhaveyamupajīvyo'haṁ yāvatsarve na nirvṛtāḥ||
yathā gṛhitaṁ sugatairbodhicittaṁ purātanaiḥ|
te bodhisattvaśikṣāyāmānupūrvyā yathāsthitāḥ||
tadvadutpādayāmyeṣa bodhicittaṁ jagaddhite|
tadvadeva ca tāḥ śikṣāḥ śikṣisyāmi yathākramam||
adya me safalaṁ janma sulabdhāḥ sārasaṁpadaḥ|
adya buddhakule jāto buddhapatro'smi sāmpratam||
tathādhunā mayā kāryaṁ svakulocitakāriṇā|
nirmalasya kule'syāsya kalaṁko na bhavedyathā||
andhaḥ satkālakūṭebhyo yathāa ratnamavāpnuyāt|
tathā kaṁkhacidapyetadbodhicittaṁ mamoditam||
jaganmṛtyuvināśāya jātametadrasāyanam|
jagaddāridrayaśamanaṁ nidhānamidamakṣayam||
113
jagad vyādhipraśamanaṁ bhaiṣajyamidamuttamam|
bhavābdhabhramaṇaśrāntajagadviśrāmapādapaḥ||
durgatyuttaraṇe setuḥ sāmānyaḥ sarvapāpinām|
jagatkleśoṣmaśamana uditaścittacandramāḥ||
jagadajñānatimiraprotsāraṇamahārabiḥ|
saddharmakṣīramathanānnavanītaṁ samutthitam||
sukhabhogabubhukṣitasya vā janasārthasya bhavābdhacāriṇaḥ|
sukhastramidaṁ hyupasthitaṁ sakalābhyāgatasattvatarpaṇam||
jagadadya mayā nimantritaṁ sugatatvena sukhena cāntarā|
purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ||
tasmānmayā yajjanaduḥkhadena duḥkhaṁ kṛtaṁ sarvamahākṛpānām|
tadadya pāpaṁ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām||
ārādhanā yādya tathāgatānāṁ sarvātmana dāsamupaimi loke|
kurvantu me mūrdhni padaṁ janaughā nighnantu vā tuṣyatu lokanāthaḥ||
tvāmevāhamṛṣiṁ vrajāmi śaraṇaṁ prāṇairapi prāṇinā-
mekaṁ bāndhavamekeva suhadaṁ śāstāramekaṁ gurum|
trānaṁ traibhuvārttigahvaradarīvyāvarttināṁ prāṇinā-
mācāryaṁ paramarthatattvaviṣaye bhūtārthanāthaṁ vibhum||
manye pūtamivātmabhāvamadhunā śāstuḥ praṇāmodbhavaiḥ
puṇyambhobhirakhaṇḍamaṇḍalaśaśijyotsnāvalī nirmalaiḥ|
ko vā tvaṁ praṇipatya sāndrakaruṇāṁ prahlāditādhyāśayaṁ
tīvrāpāyavatīṁ viṣādanakarīṁ tīrṇāṁ na duḥkhāpagām||
svābhiprāyamato bravīmi sakalaṁ saṁsāramapyutsahe
vastuṁ bhīmabhayānake lokeśvarālaṁkṛte|
na tvevaikapi kṣaṇaṁ surapure saṁbuddhaśūnye jagatyu-
dvṛttakṣatavṛttarākṣasagaṇavyāluptapuṇyotsave||
tadyāvanna patati sarva eva loko durdṛṣṭivratavivṛte pramādakūpe
sarvajñapravacanabhāskare gate'staṁ tattāvadvacanarasāyanairniṣevyam|
114
pāpābhyāsakalaṁkitānyapi yataḥ kalyāṇamitrāśrayāt
toyānīva ghanātyaye vimalatāṁ cetāṁsi gacchantyataḥ|
samyak mitrasamāgamotsavasukhānyāśritya tasmātsadā
sevyāḥ satpuruṣā niratyayaguṇaśrīsampadaṁ vāṁchatā|
evaṁ viniścitya karomi yatnaṁ yathoktaśikṣāpratipattihetoḥ
vaidyopadeśāccalataḥ kuto'sti bhaiṣajyasādhyasya nirāmayatvam||
iti tenāsurendreṇa samākhyātaṁ niśamya saḥ|
lokeśvaraḥ samālokya taṁ baliṁ caivamabravīt||
sādhu sādhu mahārāja yadyevaṁ vratamicchasi|
tāvaccittaṁ samādhāya śikṣāṁ rakṣa prayatnataḥ||
śikṣāṁ rakṣitukāmena citta rakṣayaṁ prayatnataḥ|
na śikṣā rakṣituṁ śakyā calaṁ cittamarakṣatā||
adāntā mattamātaṁgā na kurvantīha tāṁ vyathām|
karoti yāmavīcyādau muktaścittamataṁgajaḥ||
baddhaśceccittamātaṁgaḥ smṛtirajjvā samantataḥ|
bhayamastaṁ gataṁ sarvaṁ sarvaṁ kalyāṇamāgatam||
vyāghrāḥ sihāṁ gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ|
sarve narakapālāśca ḍākinyo rākṣasāstathā||
sarve baddhā bhavantyete cittasyaikasya bandhanāt|
cittasyaikasya damanāt sarve dāntā bhavantyapi||
yasmādbhayāni sarvāṇi duḥkhāni vividhānyapi|
cittādeva bhavantīti proktaṁ sarvamunīśvaraiḥ||
tasmāccittaṁ samādhāya smṛtvā rakṣan prayatnataḥ|
cittādeva hi sarvatra bhayaṁ bhadraṁ ca jāyate||
śastrāṇi narake kena ghaṭṭitāni prayatnataḥ|
taptāyaḥkuṭṭimaṁ kena kuto jātāśca tā striyaḥ||
pāpacittasamudbhūtaṁ taṁ tu sarvaṁ jagurjināḥ|
tasmātkaścinna trailokye cittādanyo bhayānakaḥ||
115
adraridraṁ jagatkṛtā dānapāramitā yadi|
jagaddaridramadyāpi sā kathaṁ pūrvatāyinām||
phalena saha sarvasvatyāgacitte jane'khile|
dānapāramitā proktā tasmāt sā cittameva hi||
matsyādayaḥ kva nīyantāṁ mārayeyuryato natān|
labdhe viraticitte tu śīlapāramitā matā||
kiyato mārayiṣyāmi durjanān gaganopamān|
mārite krodhacitte tu māritāḥ sarvaśatravaḥ||
bhūmiṁ chādayituṁ sarvāṁ kutaḥ carma bhaviṣyati|
upānaccarmamātreṇa channā bhavati medinī||
bāhyā bhāvāstathā sarvā na śakyā vārayituṁ kvacit|
svacittameva nivārya kimevānyairnivāritaiḥ||
sahāpi vā ccharīlābhyāṁ mandavṛttena tatfalam|
yatpaṭorekakasyāpi cittasya brahmatādikam||
japāstapāṁsi sarvāṇi dīrghakālakṛtānyapi|
anyacittena mandena vṛthaivetyāha sarvavit||
duḥkhaṁ hantuṁ sukhaṁ prāptuṁ bhramanti te mudhāmbare|
yaiścaitaddharmasarvasvaṁ cittaguhyaṁ na bhāvitam||
tasmātsvādhiṣṭhitaṁ cittaṁ sadā kāryaṁ surakṣitam|
cittarakṣāvrataṁ muktvā kimanyairbahubhirvrataiḥ||
yathā capalamadhyastho rakṣati vraṇamādarāt|
evaṁ durjanamadhyastho rakṣeścittavraṇaṁ sadā||
lābhā naśyantu te kāmaṁ satkāraḥ kāyajīvitam|
naśyatvanyacca kuśalaṁ mā tu cittaṁ kadācana||
asaṁprajanyacittasya śrutacintatabhāvitam|
sachidrakumbhajalavanna smṛtāvavatiṣṭhate||
aneke śrutavanto'pi śraddhāyatnaparā api|
asaṁprajanyadoṣena bhavantyāpattikaśmalāḥ||
116
asaṁprajanyacaureṇa smṛtimoṣānusāriṇaḥ|
upacityāpi puṇyāni muṣitā yānti durgatim||
kleśataskarasaṁgho'yamavatāragaveṣakaḥ|
prāpyāvatāraṁ muṣṇāti hanti sadgatijīvitam||
tasmāt smṛtirmanodvārānnāpaneyā kadācana|
gatāpi pratyupasthāpyā saṁsmṛtvā pāpikīṁ vyathām||
buddhāśca bodhisattvāśca sarvatrāvyāhatakṣaṇāḥ|
sarvamevāgratasteṣāmahaṁ cāpi puraḥsthitaḥ||
iti dhyātvā tathā tiṣṭhan trapādarabhyānvitaḥ|
buddhānusmṛtirapyeva bhavettava muhurmuhuḥ||
saṁprajanyaṁ tadāyāti naiva yātyāgataṁ punaḥ|
smṛtiryadā manodvāre rakṣārthamavatiṣṭhate||
ityevaṁ tvaṁ mahārāja bodhicaryāvrataṁ cara|
triratnaṁ śaraṇaṁ kṛtvā bhaja nityamanusmaran||
etatpuṇyavipākena pariśuddhatrimaṇḍalaḥ|
bodhisattvo mahāsattvo mahābhijño bhaved dhruvam||
tataḥ pāramittāḥ sarvāḥ pūrayitvā yathākramam|
duṣṭamārān vinirjitya saddharmaguṇarāḍ bhaveh||
saddharmaśrīguṇādhāraḥ sarvasattvahitārthabhṛt|
ṣaḍakṣarīmahāvidyāṁ prāpya bhaveḥ samṛddhimān||
tato māragaṇān sarvān jitvārhadvijitendriyaḥ|
prājñaḥ sambodhimāsādya sambuddhapadamāpnutyāḥ||
tadā tvamasurendraśrīnārma tathāgato jinaḥ|
dharmarājo jagannāthaḥ sarvajñorhanmunīśvaraḥ||
sarvavidyādhipaḥ śāstā mahābhijño vināyakaḥ|
samantabhadrakṛcchrīmān guṇākaro bhaviṣyasi||
ime sarve surāstatra śrāvakāste jitendriyāḥ|
niḥkleśā vimalātmāno bhaviṣyanti śubhaṁkarāḥ||
117
tadā tava munīndrasya buddhakṣatre samantataḥ|
kleśānāṁ samudācārā bhaviṣyanti kadāpi na||
ityevaṁ tvaṁ parijñāya samādhāyāsurādhipa|
bodhicaryāvrataṁ dhṛtvā saṁcarasva jagaddhite||
bodhicaryāsamudbhūtaṁ puṇyaṁ naiva kṣiṇotyapi|
sadāpi satfalaṁ dadyādyāvatsaṁbodhinirvṛtim||
boddhicaryādbhavaṁ puṇyaṁ sarvairapi munīśvaraiḥ|
pramātuṁ śakyate naiva mayaikena kathaṁ khalu||
tasmāt sarvaprayatnena viramya kleśasaṁgateḥ|
triratnabhajanaṁ kṛtvā bodhicaryāvrataṁ cara||
yadyevaṁ carase rājan kvāpi na durgatiṁ vrajeḥ|
sadā sadgatisaṁjāto bodhisattvaḥ samṛddhimān||
svaparātmahitaṁ kṛtvā bhuktvā saukhyaṁ sadā bhaveḥ|
saddharmaśrīguṇāpannasatsaukyābhinanditaḥ||
ante gatvā sukhāvatyāmamitābhaṁ jineśvaram|
saṁpaśyaṁśccharaṇaṁ gatvā bhajiṣyasi sadādarāt||
tatsaddharmāmṛtaṁ pītvā saṁbuddhaśrīguṇālayaḥ|
saṁbuddhapadamāsādya sunirvṛtimavāpsyati||
ityādiṣṭaṁ jagacchāstrā lokeśvareṇa saddhiyā|
śrutvā so'surendro'pi mumoda bodhisādhane||
atha baliḥ sa daityendrastaṁ lokādhipatīśvaram|
mahārājarddhisatkāraiḥ samārcayat pramoditaḥ||
tataḥ pādāmbuje natvā sāṁjaliḥ saṁprasāditaḥ|
saṁbodhipraṇidhiṁ dhṛtvā punarevamabhāṣata||
aho guṇamayaṁ kṣetraṁ sarvadoṣavivarjitam|
yatrādya ropitaṁ bījamadya saṁpadyate falam||
yāvatra prāṇinaḥ sarve bodhisattvā bhavantyapi|
tāvatsattvahitārthāya care'haṁ bodhisaṁvaram||
118
utpādayāmi saṁbodhau cittaṁ nātha jagaddhite|
nimantraye jagatsarvaṁ dāridrayānmocayāmi tat|
vyāpādākhilacittaṁ tadīrṣyāmātsaryadurmatim|
nādyāgreṇa dhariṣyāmi yāvannāpsyāmi nirvṛtim||
brahmacaryaṁ cariṣyāmi kāyānstyakṣyāmi pāpakān|
buddhānāmanuśikṣye'haṁ śīlasaṁyamasaṁvaram||
no'haṁ tvaritarupeṇa bodhiṁ prāptuṁ samutsahe|
bhavāntakoṭimicchāmi sthātuṁ sattvasya kāraṇām||
kṣetrān viśodhayiṣyāmi cāprameyān samantataḥ|
nāmadheyaṁ kariṣyāmi daśasu dikṣu viśrutam||
kāyavācomanaskarma śodhayiṣyāmi sarvathā|
bodhimārge pratiṣṭhāpya cārayiṣye jagacchubhe||
triratnabhajanaṁ kṛtvā yāvatra nirvṛtiṁ gataḥ|
bodhicaryāvrataṁ dhṛtvā kariṣyāmi jagaddhitam||
iti me niścayaṁ śāstastadbhavān saṁprasīdatu|
bhavatprasādamāsādya bodhisattvo'smi sāmpratam||
iti taduktamākarṇya lokeśvaraḥ prasāditaḥ|
taṁ baliṁ bodhitaṁ paśyan punarevamupādiśat||
yadyevaṁ te mano bodhicaryāvrate suniścitam|
hitārthaṁ te pravakṣyāmi tacchṛṇuṣva samāhitaḥ||
yasya puṇye'bhilāṣo'sti tena pūjyā jināssadā|
tena saṁlabhyate puṇyaṁ saṁbodhiguṇasādhanam||
yasya jñāne rucistena śrotavyaṁ yogamuttamam|
tataḥ saṁprāpyate jñānaṁ saṁbodhipadasādhanam||
yasya bhogye rucistena kartavyaṁ dānamīpsitam|
tato'bhivāṁchitaṁ bhogyaṁ prāpyate śrīguṇānvitam||
yasya svarge'bhilāṣo'sti suśīlaṁ tena dhāryatām|
tato divyamahatsaukhyaṁ labhyate śrīguṇāspadam||
119
pratibhāṇārthikenāpi kartavyaṁ gurugauravam|
tena saṁprāpyate nūnaṁ pratibhāṇaṁ mahattaram||
saṁdhāraṇārthikenāpi bhāvanīyā nirātmatā|
tenābhilabhyate muktirbhavacāraṇabandhanāt||
sukhārthikena tyaktavyā pātakābhiratirmatiḥ|
tena saṁlabhyate saukhyaṁ subhadraṁ nirupadravam||
sattvahitārthikenāpi dhartavyaṁ bodhimānasam|
tena sattvahitaṁ kṛtvā prāpyate bodhiruttamā||
maṁjusvarārthikenāpi vaktavyaṁ satyameva hi|
tena maṁjusvaro satyavādī bhavati sanmatiḥ||
śuddhaguṇārthikenāpi sevitavyaḥ susadguruḥ|
tena sadguṇasaṁpattiśrīsamṛddho bhavatyapi||
śamathe rucyate tena kāryā satsaṁgacāraṇā|
vipaśyanārthikenāpi pratyavekṣyātmaśūnyatā||
tathā hi sarvadoṣāṇāaṁ vyuopaśantirbhaved bhave||
brahmalokārthikenāpi dhāryā brahmavihāritā|
tayā brahma samāsādya parā gatiravāpyate||
nṛdevaśryarthikenāpi dhartavyaṁ daśakauśalam|
tena surendrasampattitvamchrīḥ saṁprāpyate dhruvam||
sunirvāṇārthikenāpi kāryaṁ jñānabhiyojanam|
teneva sakalān mārān jitvā saṁbodhimāpnuyāt||
bodhiguṇārthikenāpi sevitavyaṁ triratnakam|
tena bodhimatiṁ prāpya nirvṛtipadamāpnuyāt||
evaṁ vijñāya daityendra saddharmasukhasādhanam|
mayā te hitamākhyātaṁ budhvā dhartuṁ yadīcchasi||
viramya tīrthikāsaṁgāt triratnaśaraṇaṁ gataḥ|
bodhicaryāvrataṁ dhṛtvā saṁcarasva jagaddhite||
evaṁ kṛtvāsurendra tvaṁ bodhisattvo jinātmajaḥ|
mahāsattvo mahābhijño sarvalokādhipo bhaveḥ||
120
evaṁ yo carate nātra kleśavyākulitāśayaḥ|
māracaryāguṇasakto'satpathe saṁcariṣyate||
tato'tikleśitātmā sa daśākuśalasaṁrataḥ|
bhūyo'tipātake ghore nirviśaṁkaścariṣyati||
tato'tiduritātmā sa dāruṇaduḥkhatāpitaḥ|
duḥsahakleśarāgāgnidagdhāṁgaḥ paritapyate||
tadā tasya suhatatrātā kaścideko'pi naiva hi|
tathāticirarogārttaḥ kṛcchreṇa sa mariṣyata||
tataḥ sa yamadūtena badhvā saṁtarjya neṣyate|
tatra paśyan sa sarvatra sarvān duṣṭān bhayaṁkarān||
paśyed vṛkṣān pradīptāgnijvālāmālātibhīṣaṇān|
pūyaśoṇitasaṁpūrṇāṁ bhīmāṁ vaitaraṇīṁ nadim||
tān dṛṣṭvā sa paritrasto vikalo dīnamānasaḥ|
vimohito viṣaṇṇātmā tiṣṭhet trāsaviṣārditaḥ||
tataste yamadūtāstaṁ kālapāśairnibadhya ca|
kṣuradhārocite mārge krāmayeyurbalād drutam||
tatpādaśīrṇamāṁsāni kākagṛdhrolūkādayaḥ|
pakṣiṇaḥ śvaśṛgālāśca bhakṣeyu rudhirāṇyapi||
punerevaṁ samudbhūto bhaviṣyato viśīrṇito|
evaṁ sa mahatīṁ pratyanubhavennarake vyathām||
tato'vatārya bhūyastaṁ badhvā te yamakiṁkarāḥ|
tīkṣṇakaṇṭācitte mārge krāmayeyuritastataḥ||
ekaikāṁghritale tasya paṁcapaṁcaśatānyapi|
kaṇṭakānyatitīkṣṇāni pravekṣyanti samantataḥ||
tatra sa caṁkramāśaktātattīvravedanārditaḥ|
kiṁ mayā prakṛtaṁ pāpamityuktvābhirudanakramet||
tacchrutvā yamadūtāste raktākṣā bhīiṣaṇananāḥ|
tato'vatārya taṁ duṣṭaṁ vadeyurevemagrataḥ||
121
are pāpina kimatraivamidānīmanuśocase|
avaśyaṁ yatkṛtaṁ karma bhogyameva hi tatfalam||
yattvayā prakṛtaṁ pāpaṁ tatfalaṁ bhuktamatra hi|
yadi na prakṛtaṁ pāpaṁ bhuṁjyānaivātra tatfalam||
dharmaste vidyate naiva tattrātā nātra kaścana|
dharma eva suhattrātā sarveṣāṁ bhavacāriṇām||
yattvaya kāmaraktena vilaṁghya sadgurorvacaḥ|
asanmitrānurāgeṇa prakṛtaṁ pātakaṁ bahu||
hatvāpi prāṇino'nekā bhuktāstvayā pramodinā|
adattamapi cāhṛtya bhuktam dravyaṁ tvayā balāt||
adharmaratirogeṇa bhuktāścāpi parayiyaḥ|
yaśojīvitadravyārthe prabhāṣitaṁ mṛṣā vacaḥ||
paiśunyavacasā bhedaṁ suhṛdāṁ ca kṛtaṁ tvayā|
loke bhinnapralāpena prakṛtaṁ vairavigraham||
pāruṣyavacasākruṣya santo'pi paribhāṣitāḥ|
parasvaviṣaye lobhāttṛṣṇākliṣṭaṁ manastava||
sādhūnāmarhatāṁ cāpi vyāpādamapi cintitam|
mithyādṛṣṭipramādena svaparātmāhitaṁ kṛtam||
evam nānāvidhānena kleśābhimāninā tvayā|
prabhuktvaiva yathākāmaṁ saṁcaritvā yathecchayā|
sādhitaṁ pāpamevaivaṁ dharmaṁ kiṁcinna sādhitam||
bhuktvaiva kevalaṁ bhogyaṁ yathākāmaṁ pramodinā|
krīḍītvā paśunevaivaṁ dukha hetu tvayārjitam||
saddharmasādhanaṁ cittamutsāhitaṁ na te kvacit|
tenātraivaṁ mahaddukhaṁ tvayā durātmanā||
nāpi kiṁcit tvayā dattamarthibhyaḥ dravyamīpsitam|
dṛṣṭvāpi paradehāni manaste roṣadūṣitam||
122
śīlaṁ te vidyate naiva kiṁcidapi ca saṁyame|
kṣāntirna bhāvitā naiva sattveṣu duḥkhiteṣvapi||
na kṛtaṁ śāsane bouddhe satkārabhajanotsavam|
triratnasmaraṇaṁ kṛtvā dhyānaṁ nāpi jagaddhitam||
prajñāpi sādhitā naiva saddharmaguṇasādhanī|
triratnastūpabimbānāṁ dṛṣṭvāpi nānumoditam|
satkāraṁ bhajanaṁ naiva kiṁcidapi kṛtaṁ tvayā||
pradakṣiṇāni kṛtvāpi vandipvāpi kadācana|
smṛtvā nāma gṛhītvāpi na hi saṁsādhitaṁ śubham||
saddharmabhāṣitaṁ kvāpi śrutaṁ tvayā kadāpi na|
sāṁghikānāṁ ca satkāraṁ kṛtaṁ nāpi kadācana||
dharmagaṇḍīninādaṁ ca śrutaṁ tvayā kadāpi na|
kiṁcidapi na te dharme mano'bhilaṣate kvacit||
tenātra dāruṇaṁ duḥkhaṁ tvayāptaṁ sāmprataṁ dhruvam|
yenaiva yatkṛtaṁ karma tenaiva bhujyate falam||
iti tairgaditaṁ śrutvā sa pāpī paritāpitaḥ|
teṣāṁ puro rudannaivaṁ brūyācca niḥśvasan śanaiḥ||
aśrāddho'haṁ tadā dharme triratnaguṇaniḥspṛhaḥ|
asanmitropadeśena prāramandurite sadā||
tadbhavadbhiḥ kṛpābuddhayā kṣantavyā me'parādhatā|
rakṣitavyāhamātrāpi yuṣmābhirapi sarvathā||
iti tatprārthitaṁ śrutvā sarve te yamakiṁkarāḥ|
taṁ badhvā yamarājasya purataḥ sahasā nayet||
taṁ dṛṣṭvā yamarājo'pi samupānītamagrataḥ|
tān sarvān kinnarān paśyan sahasaivamupādiśet||
kimatra me upānītaḥ pāpiṣṭho'yaṁ hi durmatiḥ|
yadasya pāpino draṣṭumapi necchāmyahaṁ mukham||
gacchataivaṁ nibadhvāpi darśayata svakarmatām|
yatra karmafalaṁ bhogyaṁ tatrainaṁ nayata drutam||
123
iti rājñā samādiṣṭaṁ śrutvā te yamakinnarāḥ|
taṁ badhvā sahasā nītvā kālasūtre'tidāruṇe|
kṣiptvā śaktiśataiḥ kāye prahareyuranekadhā||
tathā sa vidhyamāno'pi śaktiśatairanekadhā|
duḥsahavedanāṁ bhuktvā jīvannaiva tyajedasūn||
tathāpi taṁ mahāduṣṭaṁ jīvantaṁ taṁ samīkṣya te|
badhvā cāgnikhadāmadhye kṣiptvā kuryurvidāhitam||
tathāpi jīvito naiva tyajet prāṇaṁ sa kilviṣī|
sarvāṁgadagdhitaścāpi tiṣṭhet praśvasya mohitaḥ||
tathāpi tamamuktāsuṁ dṛṣṭvā te yamakiṁkarāḥ|
kṣiptvā tasya mukhe taptaṁ bhakṣayeyurayoguḍam||
tena tasya mukhamoṣṭhau jihvā dantā ca kaṇṭhakam|
hadayamantraguṇā dagdhā sarvāṁgo'pyabhidhakṣyate||
tato nidagdhakāyo'sau pāpī tyaktvā tadāśrayam|
anyatra narake janma labdhvaivaṁ duḥkhamāpsyate||
evameva mahārāja daśākuśalacāriṇaḥ|
sarve te pāpino duṣṭā bhuṁjante narake vyathām||
kaścittrātā tadā teṣāṁ nāstyeva tatra nārake|
yāvanna kṣīyate karma tāvadduḥkhaṁ samantataḥ||
puṇyameva suhṛttrātā sarvabhavacāriṇaḥ|
pāpino narakāsīnāḥ svargāsīnā hi puṇyinaḥ||
tasmādrājanviditvaivaṁ saṁsārabhadravāṁchibhiḥ|
duḥkhaṁ hantuṁ sukhaṁ prāptuṁ kartavyaṁ puṇyameva hi||
puṇyena jāyate kvāpi durgatau na kadācana|
sadā sadgatisaṁjātā bhavanti śrīguṇālayāḥ||
puṇyavāṁllakṣmīmāṁchrīmān guṇavān buddhimān kṛtī|
sarvavidyākalābhijñaḥ sarvasattvārthabhṛdbhavet||
suśīlo saṁyamī dhīraḥ kṣāntimān vīryavān balī|
samādhiguṇavān prājñaḥ sarvadharmādhipo bhavet||
124
bodhicittamapi prāpya sarvasāttvahitārthabhṛt|
bodhisattvo mahāsattvaḥ saṁbuddhaguṇasādhakaḥ||
bodhicaryāvrataṁ dhṛtvā saṁcareta jagaddhite||
tato'bhisuhṛt kṛpātmā sa pariśuddhatrimaṇḍalaḥ|
niḥkleśo'rhat tridhāṁ bodhiṁ prāpya nirvṛtimāpnuyāt||
iti vijñāya rājendra yadi saṁbodhimicchasi|
viramya tīrthikāsaṁgād bodhicaryāvrataṁ caran||
sarvasattvahitaṁ kṛtvā caturbrahmavihāradhṛk|
triratnabhajanaṁ kṛtvā sādhaya puṇyasanmaṇim||
yadyevaṁ sādhyate puṇyaṁ bhaverevaṁ maharddhimān|
saddharmaratnamāsādya trilokādhipatirbhavet||
ityevaṁ samupādiṣṭaṁ lokeśena niśamya saḥ|
balistatheti vijñapya prābhyanandanprabodhitaḥ||
tataḥ sa daityarājendrastaṁ trailokādhipaṁ gurum|
mahadrājarddhisatkāraiḥ samabhyarcya pramoditaḥ||
divyaratnamayojjvālaṁ maulikuṇḍalabhūṣaṇam|
muktikāhāratnādin dakṣiṇān samaḍhaukayet||
tataḥ pradakṣiṇānkṛtvā sāṁjaliḥ saṁpramoditaḥ|
tatpādāmburuhe natvā samālokyaivamabravīt||
bhagavaṁllokarājendra bhavatkṛpāprasādataḥ|
pavitrībhūtamātmānaṁ bhavati me'dhunā dhruvam||
sarvadāhaṁ jagannātha bhavatāṁ śaraṇāśritaḥ|
triratnabhajanaṁ kṛtvā saṁcare bodhisaṁvare||
tanme'nugrahamādhāya sadaivaṁ draṣṭumarhati|
kṣamitvā cāparādhatvaṁ putravat pālayasva mām||
bhavānatraivamāśritya saddharmaṁ samupādiśat|
asmadanugrahaṁ kṛtvā vijayituṁ sadārhati||
ityevaṁ prārthine tena balinā sa jagatprabhuḥ|
lokeśvaro mahāsattvastaṁ vilokyaivamādiśat||
125
nāhaṁ sadātra tiṣṭheyaṁ bahu kāryaṁ mamāsti hi|
tato'haṁ jetakodyāne vihāre sugatāśrame|
sadevāsuralokānāṁ sannipātā bhavatyapi||
tatra taṁ trijagannāthaṁ viśvabhuvaṁ munīśvaram|
saṁbuddhaṁ draṣṭumicchāmi tadgamiṣyāmi sāmpratam||
tattvaṁ yathā parijñātaṁ tathā kṛtvā samāhitaḥ|
bodhicaryāvrataṁ dhṛtvā sukhaṁ cara sadā śubhe||
iti śāstā samādiṣṭaṁ śrutvā sa balirādarāt|
tatheti prativanditvā prābhyanandattamīśvaram||
evaṁ sa trijagannātho lokeśvaro jinātmajaḥ|
taṁ baliṁ samanuśāsya pratasthau bhāsayanstataḥ||
saṁcarantaṁ tamālokya sajanaḥ so'surādhipaḥ|
dūrataḥ sāṁjalīrnatvā saṁpaśyan svālayaṁ yayau||
tadārabhyāsurendro'sau bodhicaryāvrataṁ dadhat|
triratnabhajanaṁ kṛtvā sadārajjagaddhite||
sarve tasya janāścāpi triratnabhajane ratāḥ|
tathā bodhivrataṁ dhṛtvā prācaranta sadā śubhe||
ityādiṣṭaṁ munīndreṇa śrutvā sarve sabhāśritāḥ|
lokāḥ saddharmaṁ vāṁchantaḥ prābhyanandan prabodhitāḥ||
||iti balisaṁbodhanabodhimārgāvatāraṇaprakaraṇam||
10. tamondhakāra bhūmi yakṣa rākṣasa paribodhana saddharmāvatāraṇa prakaraṇam
atha sarvanīvaraṇaviṣkambhī sugatātmajaḥ|
bhagavantaṁ pūnarnatvā sāṁjalirevamabravīt||
bhagavan sa mahābhijño lokeśvaro jinātmajaḥ|
kadeha samupāgacchet saṁdrakṣyate mayā katham||
126
naivāsmi toṣitaḥ śāstaḥ pītvāpi tadguṇāmṛtam|
yatsākṣāddraṣtumicchāmi kadeha sa samācaret||
yattrailokādhipatīśo'sau durdāntānapi dānavān|
bodhayitvā prayatnena bodhimārge nyayojayat||
tattasyeva mahadvīryaṁ kasyāpi vidyate na hi|
munīndrairapi sarvairyatpramātuṁ naiva śakyate||
bhūyo'pi pātumicchāmi tadguṇāmṛtamuttamam|
tadbhavānsamupādiśya tuṣṭo'ntaḥ kartumahati||
iti saṁprārthite tena bhagavān sa munīśvaraḥ|
viṣkambhinaṁ tamālokya punarevaṁ samādiśat||
śṛṇu sādho mahāsattva lokeśasya mahadguṇam|
bhūyo'haṁ saṁpravakṣyāmi sarvasttavaśubhārthataḥ||
tato niṣkramya daityendrabhavanāt sa jinātmajaḥ|
anyatrāpi samuddhartuṁ sattvān saṁbhāsayan yayau||
tataścāsau mahābhijño lokeśvaraḥ svapuṇyajān|
nānāraśmīn samutsṛtya jagallokamabhāsayat||
tadraśmayo jagallokānabhāsya prasāritāḥ|
jetodyāne munīndrasya viśvabhuvaḥ puraḥ sthitāḥ||
jetodyāne tadā tatra prādurbhūtāḥ sarovarāḥ|
aṣṭāṁgaguṇasaṁpannajalapūrṇā manoharāḥ||
divyasauvarṇapadmādiparipūrṇābhiśobhitāḥ|
aneke kalpavṛkṣāśca sarvālaṁkāralambitāḥ|
saratnamaṇimuktādihāralambitaśobhitāḥ||
kāśikaduṣyapaṭṭādivastrālaṁkāralambitāḥ|
pravālohitastambāḥ suvarṇarupyapatrakāḥ||
aneke puṣpavṛkṣāśca falavṛkṣādayo'pi ca|
sarvāścāpi mahauṣadhyaḥ prādurbhūtāssamantataḥ||
tatrārāme vihāre ca sugandhikusumāni ca|
divyasuvarṇapuṣpāṇi nipeturviyatastadā||
127
evaṁ tanmaṁgalodbhūtanimittaṁ mahadadbhutam|
samudbhūtaṁ samālokya tasthuḥ sarve savismayāḥ||
atha gaganagaṁjākhyo bodhisattvo'pi vismitaḥ|
tanmahadbhadranaimityaṁ parispraṣṭuṁ samutthitaḥ||
viśvabhuvo munīndrasya purataḥ samupasthitaḥ|
pādābje praṇatiṁ kṛtvā sāṁjalirevamabravīt||
kasya puṇyaprabhāraśmirbhagavannayamāgataḥ|
kuta iha samābhāsya karotyevaṁ śubhādbhutam||
tadbhavān samupādiśya sarvān sabhāśritānimān|
lokāan prabodhayan dharme vinodayitumarhati||
evaṁ saṁprārthite tena viśvabhūrbhagavān jinaḥ|
gaganagaṁjamālokya tamevaṁ punarabravīt||
asau lokeśvarastasmādbhavanānniścaran baleḥ|
tamo'ndhakārabhūmyāṁ ca sattvān pātuṁ pragacchati||
tasya lokeśvarasyāyaṁ puṇyaraśmissamantataḥ|
avabhāsya jagallokamihāpi saṁprasāritaḥ||
tenadaṁ bhadranaimityaṁ kulaputra prajāyate|
tatra sattvān samuddhṛtya prāgacchet sa jagatprabhuḥ||
tadātra kulaputrastvaṁ trailokādhipatīśvaram|
tamāyātaṁ samālokya natvārādhaya sādaram||
ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamya saḥ|
gaganagaṁja ālokya taṁ munīmevamabravīt||
kathaṁ sa bhagavān yāti tatrāndhatamase bhuvi|
sūryacandramasoryatra prabhā na jñāyate kvacit||
tatrāpi prāṇinaḥ santi yānuddhartuṁ sa gacchati|
kathaṁ kimarthamālokya viharet kva jinātmajaḥ||
iti tenodite śāstā viśvabhūḥ sa munīśvaraḥ|
gaganagaṁjamālokya taṁ punarevamādiśat||
128
tatrāpi kulaputrāsti varado nāma sadguṇī|
cintāmaṇirmahāratnaḥ śrīkāntimān dineśavat||
tatrānekasahasrāṇi yakṣaṇāṁ rakṣasāmapi|
yathākāmaṁ sukhaṁ bhuktvā vasanti svairacāriṇaḥ||
tān kleśābhimāno duṣṭān paśyan sa karuṇānidhiḥ|
bodhayitvā prayatnena cārayituṁ susaṁvaram||
svapuṇyaraśmimutsṛjya saṁbhāsayan samantataḥ|
praviśati yathā pūrṇacandraḥ prahlādayan jagat||
tadraśmiparispṛṣṭāste sarve'pi yakṣarākṣasāḥ|
mahāsaukhyasamāpannāḥ tiṣṭhanti vismayānvitāḥ||
tadā taṁ samupāyātaṁ śrīkāntisaṁprabhāsitam|
dṛṣṭvā te muditāḥ sarve purataḥ samupāgatāḥ|
kṛtāṁjalipuṭā natvā tasya pādāmbuje mudā|
purataḥ samupāśritya saṁpṛcchantyevamādarat||
mā tvaṁ bhagavaṁcchrāntaḥ klānto va bhavatāṁ tanau|
kaccit sarvatra kauśalyaṁ dṛśyate sucirādbhavān||
iti tairuditaṁ śrutvā lokeśaḥ sa jinātmajaḥ|
tān sarvān samupāsīnān vadatyevaṁ vilokayan||
mamānekāni kāryāṇi sattvānāṁ hitasādhane|
tenāhaṁ sucireṇātra samāgacchāmi sāmpratam||
nātmabhāvo mayaikasya sattvasya kāryasādhane|
niṣpādito jagatsattvasaddharmasādhane'pi hi||
sarve sattvā mayālokya bodhayitvā prayatnataḥ|
bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm||
tenāhaṁ sucireṇātra samāgacchāmi sāmpratam|
nātmabhāvo mayaikasya sattvasya kāryasādhane||
niṣpādito jagatsattvasaddharmasādhane'pi hi|
sarve sattvā mayālokya bodhayitvā prayatnataḥ||
129
bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm||
tenāhaṁ sucireṇāpi yuṣmākaṁ hitasādhane|
vilokya samupāyāmi nānyatheti hi manyata||
ityādiṣṭaṁ jagacchāstrā tena lokeśvareṇa te|
śrutvā sarve mudā tasya pura evaṁ vadanti ca||
jayo'stu te sadā kārye sidhyatu te samīhitam|
sadaivaṁ kṛpayālokya sarvānnaḥ pātumarhati||
ityuktvā te prasannākṣāḥ sarve taṁ triguṇādhipam|
svarṇaratnāsane sthāpya prārthayanyevamānatāḥ||
bhagavannātha lokeśa satsaukhyaguṇasādhanam|
asmadanugrahe dharmaṁ samupādeṣṭumarhati||
iti samprārthite taiḥ sa lokeśvaro jinātmajaḥ|
tāna yakṣān rākṣasān sarvān samālokyaivamādiśat||
sādhu cittaṁ samādhāya śṛṇudhvaṁ yūyamādarāt|
kāraṇḍavyūhamaudāryasūtraṁ vakṣyāmi vo hite||
ye śroṣyanti mahāyānasūtrarājamidaṁ mudā|
ye śrutvā dhārayiṣyanti vācayiṣyanti ye sadā||
paryavāpsyanti ye cāpi likhiṣyanti ca ye tathā|
ye ca likhāpayiṣyanti bhāvayiṣyanti ye sadā||
ye ca pravartayiṣyanti śrāvayiṣyanti ye parān|
anumodya sadā smṛtvā praṇatvā ye bhajantyapi||
ye cāpi śraddhayā nityamarcayiṣyanti sarvadā|
sādaraṁ ye ca satkṛtya mānayiṣyanti sarvadā||
teṣāṁ puṇyamasaṁkhyeyamaprameyaṁ mahattaram|
sadgunaśrīmahatsaukhyasaṁbuddhapadasādhanam||
sarvajñāḥ sugatāḥ sarve munīndrā api sarvadā|
etatpuṇyapramāṇāni kartuṁ na cābhiśaknuyuḥ||
tadyathāpi ca caturdvipanivāsino'pi mānavāḥ|
hemaratnamayaṁ stūpaṁ kuryurekaikamucchritam||
130
teṣu stūpeṣu sarveṣu dhāturatnāvaropaṇam|
kūryuste mānavāḥ sarve caturdvīpanivāsinaḥ||
tesāṁ yāvanmahatpuṇyaskandhamaudāryasattamam|
tato'dhikaṁ hi tatpuṇyaṁ kāraṇḍavyūhasūtrajam||
tadyathā ca mahānaghāḥ paṁcapūrṇajalāvahāḥ|
sahasraparivārāstāḥ saṁkramanti yathodadhim||
evameva mahatpuṇyaṁ kāraṇḍavyūhasūtrajam|
śravaṇabhajanādīnāṁ saṁprābhivahate sadā||
evametanmahatpuṇyaṁ matvā yūyaṁ yadīcchatha|
tyaktvā pāpamatiṁ sarve śṛṇutedaṁ subhāṣitam||
śrutvānumodya satkṛtya mānayata sadādarāt|
etatpuṇyābhiliptā hi bhaviṣyatha jinātmajāḥ||
iti tena jagacchāstrā samādiṣṭaṁ niśamya te||
sarve te rākṣasā yakṣā muditāścedamabruvan||
ye cāpīdaṁ mahāyānasūtrarājaṁ jagatprabhāḥ|
likhāpayanti teṣāṁ syātkiyatpuṇyaṁ samādiśa||
ityakte taiḥ sa lokeśo bodhisattvo jinātmajaḥ|
sarvāṁstān muditān matvā samālokyedamādiśat||
kulaputrā aprameyaṁ pujyaṁ teṣāṁ prajāyate|
likhantīdaṁ sūtrarājaṁ likhāpayanti ye'pi ca||
caturaśītisaddharmaskandhasāhasrikāni taiḥ|
likhāpitāni sarvāṇi teṣāṁ puṇyaṁ mahattaram||
rājānaste bhaviṣyanti nṛpendrāścakravartinaḥ|
dharmiṣṭhā lokabhartāro virā dhīrā vicakṣaṇāḥ||
ye cāpyasya mahāyānasūtrarājasya sarvadā|
nāmānusmaraṇaṁ kṛtvā bhajanti saṁprasāditāḥ||
te sarve bhavaduḥkhebhyo vimuktā vimalāśayāḥ|
niḥkleśāḥ paripūrṇāṁgāḥ sugandhimukhavāsinaḥ||
131
candanagandhitāṁgāśca suvīryabalaveginaḥ|
jātismarāśca dharmīṣṭhā bhaveyuḥ śrīguṇāśrayāḥ||
evaṁ matvā mahatpuṇyaṁ yadyetadguṇamicchatha|
viramya kleśasaṁgebhyaḥ pariśuddhāśayā mudā||
etatkāraṇḍavyūhasya sūtrarājasya sarvadā|
nāmānusmaraṇaṁ kṛtvā bhajata śraddhayādarāt||
tato yūyaṁ vinirmuktā bhavakleśātiduḥkhataḥ|
niḥkleśā vimalātmānaḥ sukhāvatīṁ gamiṣyatha||
tatrāmitābhanāthasya pītvā dharmāmṛtaṁ sadā|
bodhicaryāṁvrataṁ prāpya bhaviṣyatha jinātmajāḥ||
tataḥ sattvahitādhānaśrīsaṁpatsadguṇāśrayāḥ|
sarvasattvahitaṁ kṛtvā saṁbuddhapadamāpsyatha||
iti satyaṁ parijñāya śuddhāśayā jitendriyāḥ|
triratnabhajanaṁ kṛtvā bhajana tatsubhāṣitam||
iti taduktamākarṇya sarve te yakṣarākṣasāḥ|
prabodhitā mahotsāhaiścarantyevaṁ samādarāt||
tataḥ kecin bhavantyetaddharmaśraddhānusāriṇaḥ|
kecicca śrotāapannāḥ sakṛdāgāmino'pare||
anye'nāgāminaḥ kecidbhavanti bodhisādhane|
tatassarve'pi te yakṣā rākṣasāḥ saṁpramoditāḥ||
tadupadiṣṭamāsādya bhavanti brahmacāriṇaḥ|
parasya ca hitaṁ kṛtvā saṁcarante śubhe sadā||
tataste nanditāḥ sarve bhūyastaṁ triguṇādhipam|
kṛtājaṁlipuṭā natvā prārthayantyevamādarāt||
bhagavannubodhe naḥ saddharmaṁ samupādiśat|
viharasva sadātraiva kvacidanyatra mā vraja||
svarṇaratnamayaṁ stūpaṁ kṛtvā dāsyāmahe'tra te|
rathacaṁkrayātrā ca kariṣyāmo jagatprabhoḥ||
132
sadā te śaraṇe sthitvā pītvā dharmāmṛtaṁ mudā|
saddharmasādhanaṁ kṛtvā cariṣyāmaḥ sukhaṁ śubhe||
iti taiḥ prārthitaṁ sarvaiḥ śrutvā lokeśvaro'tha saḥ|
sarvānstān rākṣasān yakṣān samālokyaivamādiśat||
nāhaṁ sadātra tiṣṭheyamantratrāpyevamācaran|
bodhayannaparān sattvān yojayeyaṁ susaṁvare||
tasmādyūyamime sarve upadiṣṭaṁ yathā mayā|
tathā dhṛtvā sadā dharme caritvā tiṣṭhatābhavam||
iti śāstrā samādiṣṭaṁ śrutvā te yakṣarākṣasāḥ|
tadviyogātiduḥkhārtā vadanyevaṁ parasparam||
gamiṣyati bhavanto'yaṁ lokanātho jagatprabhuḥ|
tadbhaviṣyāmahe sarve saddharmarahitā vayam||
iti saṁbhāṣya sarve te tasya traidhātukaprabhoḥ|
pādābje praṇatiṁ kṛtvā tiṣṭhanti samupāśritāḥ||
tataḥ sa trijagannātho lokeśvaro jinātmajaḥ|
tān sarvān samupāmantrya carati prasthitastataḥ||
tatra te rākṣasā yakṣāssarve tasya jagatprabhoḥ|
rudantaḥ sneharāgārtā gacchanti pṛṣṭhato'nugāḥ||
tān dṛṣṭvā tvāgatān sarvān sa lokeśo karuṇātmakaḥ|
prāyātān dūrato mārge samālokyaivamabravīt||
sudūramāgato yūyaṁ nivartadhvaṁ svamālayam|
māgacchata gamiṣyāmi śuddhāvāse surālaye||
ityādiṣṭe jagacchāstrā sarve te yakṣarākṣasāḥ|
lokeśvarasya pādābje natvā yānti svamālayam||
tatra te rākṣasā yakṣā dhṛtvājñāṁ trijagatprabhoḥ|
triratnabhajanaṁ kṛtvā caturbrahmavihāriṇaḥ||
bodhicaryāvrataṁ dhṛtvā saṁbodhinihitāśayāḥ|
parasparaṁ hitaṁ kṛtvā saṁcarante sadā śubhe||
133
evaṁ sa trijagannātho durbodhān yakṣarākṣasān|
api niyujya saddharme cārayati prabodhayan||
evaṁ sa trijagannāthaḥ sarvāsattvān prabodhayan|
bodhimāarge pratiṣṭhāpya pālayati sadā bhave||
tenāsya trijagadbhartuḥ puṇyaskandhaṁ mahattaram|
aprameyaṁ jinaiḥ sarvaiḥ pramātuṁ naiva śakyate||
tasmāttasya jagadbhartuḥ smṛtvāpi nāma sarvadā|
samudāhṛtya natvāpi kartavyaṁ bhajanaṁ mudā||
ye tasyoccārya nāmāpi bhajanti sarvadā mudā|
durgatiṁ te na gacchanti saṁprayāyuḥ sukhāvatīm||
tatrāmitābhanāthasya śaraṇe samupāśritāḥ|
sadā dharmāmṛtaṁ pītvā saṁcareran susaṁvare||
tato bodhivrataṁ dhṛtvā saṁcaritvā jagaddhite|
trividhāṁ bodhimāsādya sambuddhapadamāpnuyuḥ||
ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamya te|
sarve lokāḥ sabhāsīnāḥ prābhyanandan prabodhitāḥ||
ityādiṣṭaṁ munīndreṇa śrīghanena niśamya te|
sarve sasāṁghikā lokā muhurmuhuḥ saṁprabodhitāḥ||
||iti tamo'ndhakārabhūmiyakṣarākṣasaparibodhanasaddharmāvatāraṇaprakaraṇaṁ samāptam||
11. śuddhāvāsika sukuṇḍala devaputroddhāraṇa prakaraṇam
atha gaganagaṁjo'sau bodhisattvaḥ kṛtāṁjaliḥ|
viśvabhuvaṁ munīndraṁ taṁ natvevaṁ punarabavīt||
bhagavan sa mahāsattvo lokeśvaro jinātmajaḥ|
kadeha samupāgacched drakṣyate sa kathaṁ mayā||
134
tataḥ kutra prayāto'sau samuddhartuṁ ca duḥkhitaḥ|
tadupādiśya naḥ sarvān prabodhayitumarhati||
iti saṁprārthite tena gaganagaṁjena saddhiyā|
viśvabhūrmunirājastaṁ samālokyaivamādiśat||
tato'sau kutraputrāntarhitāgnivat prabhāsayan|
gatvā vihāyāsau śuddhavāsaloke'bhigacchati||
tatra sa brāhmaṇaṁ rupaṁ dhṛtvā paśyan samantataḥ|
tatra devanikāyeṣu samupācarate dīnavat||
tatra sukuṇḍalo nāma devaputro daridritaḥ|
duḥkhitaḥ kleśābhinnātmā durbhago dīnamānasaḥ||
taṁ saṁpaśyan samuddhartuṁ sadṛśābhāvitāśayaḥ|
śanaistasya gṛhadvāre samupāśritya tiṣṭhati||
taṁ dvārasamupāsīnaṁ vilokya sa sukuṇḍalaḥ|
kastvaṁ kimarthamāyāta ityevaṁ paripṛcchati||
tenaivaṁ paripṛṣṭe'sau brāhmaṇo'rthi suduḥkhivat|
niśvasyaivaṁ śanaistasya saṁpaśyan vadate puraḥ||
brāhmaṇo'haṁ mahābhāga dūradeśādihāgataḥ|
kṣutpipāsābhitapto'smi tadbhojyaṁ me pradīyatām||
tenaivaṁ yācamāno'sau devaputraḥ sukuṇḍalaḥ|
rudan dīnasvaraḥ paśyan vadatyevaṁ tamānataḥ||
brāhmaṇa kiṁ pradāsyate kiṁcidvastu na me gṛhe|
tatkṣamasvāparādhaṁ me prārthayānyamito vrajan||
iti tenoditaṁ śrutvā vadatyevaṁ dvijaḥ sa tam|
kiṁcidapi pradātavyaṁ kṣuttṛṣṇākheditasya me|
yadi na dīyate kiṁcidapyatra maraṇaṁ vraje||
iti taduktamākarṇya devaputraḥ sukuṇḍalaḥ|
kiṁcidvastu gṛhe draṣṭuṁ praviśya paśyate śvasan||
tadā tasya jagaddhartuḥ kṛpādṛṣṭyanubhāvataḥ|
tatra gṛhe samudbhūtā mahadaiśvaryasaṁpadaḥ||
135
tadā tasya gṛhe tatra kāṣṭhāgāreṣu sarvataḥ|
bhāṇḍāni vividhai ratnaiḥ pūrṇāni sarvadhātubhiḥ||
annaiśca bhojanairdravyaiḥ pānairdivyāmṛtairapi|
divyacīvaravastrādisarvālaṁkārabhūṣaṇaiḥ||
sugandhidravyapuṣpaiśca paripūrṇāni sarvataḥ|
vilokya samudāścaryasamākulitamānasaḥ||
aho kimidamāścaryam svapnaṁ vā dṛśyate mayā|
iti saṁcintya bhūyo'pi samīkṣyaivaṁ vicintayan||
nūnamayaṁ mahābhijñaḥ puruṣo madgṛhāgataḥ|
yasya darśanabhāvena lakṣmīrjātā mamedṛśī||
iti niścitya cittena devaputraḥ sa nanditaḥ|
sahasopetya tam vipraṁ bhāṣate evamādarāt||
namaste brāhmaṇaśreṣṭha kaścitte kauśalaṁ tanau|
praviśātra gṛhe'smākamanugrahītumarhasi||
iti tenoditaṁ śrutvā brāhmaṇaḥ sa prasāditaḥ|
sahasotthāya tadgehaṁ praviśati vilokayan||
tatra sa suprasanātmā devaputraḥ sukuṇḍalaḥ|
brāhmaṇaṁ taṁ pratiṣṭhāpya svāsane cārcate mudā||
pravārya dūṣyapaṭṭādicīvaraiḥ śuṣmakomalaiḥ|
maṇḍayitvā ca sarvāgaṁ sarvālaṁkārabhūṣaṇaiḥ||
divyarasāgrasusvādairāhārairamṛtottamaiḥ|
varṇagandharasodārairbhojayati samādaram||
tatsatkāraṁ samālokya brāhmaṇaḥ sa prasāditaḥ|
bhuktvā bhogyaṁ yathākāmaṁ dadātyasmai śubhāśiṣam||
svasti te maṁgalaṁ bhūyātsarvadāpi samantataḥ|
tiṣṭhatu te gṛhe lakṣmīḥ sadā saddharmasādhinī||
bhavatu te sadā śuddhaṁ cittaṁ saddharmalālasam|
sidhyantu te'bhilāṣaṁ ca samvṛtikāryasādhanam||
136
sadaitacchrīsusaṁpattisukhaṁ bhuktvā hitārthabhṛt|
triratnabhajanaṁ kṛtvā tiṣṭha caran mudā śubhe||
ahaṁ gacchāmi jetarṣerudyane saugatāśrame|
viśvabhuvaṁ munīndraṁ saṁdraṣṭuṁ vanditumutsahe||
iti taduktamākarṇya devaputraḥ sa vismitaḥ|
brāhmaṇaṁ taṁ samālokya pṛcchate caivamādarāt||
kīdṛśaṁ tanmahodyānaṁ jetarṣeḥ saugatāśramam|
kīdṛśī ramaṇīyā sā bhūmī tadvada me dvija||
ityevaṁ devaputreṇa paripṛṣṭe niśamya saḥ|
brāhmaṇastaṁ samālokya vadatyevaṁ ca sādaram||
ramaṇīyaṁ tadudyānaṁ jetarṣaḥ saugatāśramam|
divyasauvarṇaratnādinānālaṁkāramaṇḍitam||
tatrainakasamudbhūtā kalpṛkṣā mahīruhāḥ|
sarvakusumavṛkṣāśca sarvasatfalaśākhinaḥ||
aṣṭāṁgaguṇasampannāḥ jalapūrṇamanoharāḥ|
anekāḥ puṣkariṇyo'pi padmotpalādiśobhitāḥ||
tatrārhantaḥ śubhātmāno bhikṣavo brahmacāriṇaḥ|
śuddhaśīlā mahābhijñā dakṣiṇīyā vicakṣaṇāḥ||
viśvabhuvo munīndrasya śrāvakā bodhicāriṇaḥ|
aneke bodhisattvāśca mahāsattvā maharddhikāḥ||
bhikṣuṇyo brahacāriṇyaḥ śuddhaśīlā jitendriyāḥ|
cailakavratinaścāpi tathānye'pi ca sāṁghikāḥ||
triratnabhajanāraktā upāsakā upāsikāḥ|
viśvabhuvo munīndrasya śāsane śaraṇāśritāḥ||
sadā dharmāmṛtaṁ pītvā viharanti samāhitāḥ|
evamanye'pi lokāśca brāhmaṇastīrthikā api||
rājānaḥ kṣatriyāścaiva samantrijanapaurikāḥ|
śreṣṭhinaḥ sārthavāhāśca mahājanāḥ śubhārthinaḥ||
137
tatrāgatya samāśritya śrutvā saddharmamādarāt|
triratnabhajanaṁ kṛtvā viharanti sadā śubhe||
tathā devāśca daityāśca gandharvā api kinnarāḥ|
yakṣāśca nāgarājāśca garuḍāśca mahoragāḥ||
siddhā vidyādharāścāpi sarve lokādhipā api|
sadā tatra samāgatya viśvabhuvo jagadguroḥ||
satkṛtyābhyarcya saddharmaṁ śrutvā tiṣṭhanti sādaram||
evaṁ tatra munīndro'sau viśvabhūḥ saṁpradarśayan|
prātihāryāṇi saddharmaṁ samupādiśya tiṣṭhati||
evaṁ tajjetakārāmaṁ puṇyakṣetraṁ manoramam|
sarvairlokādhipaiścāpi saṁsevitaṁ praśāsitam||
tadatra sāmpratam sarve lokā devādhipā api|
saddharmaṁ śrotumāgātya tiṣṭhanti tatsabhāśritāḥ||
tavāpi yadi vāṁchāsti tatra gaccha samadarāt|
viśvabhuvo munīndrasya sabhāṁ paśca vṛṣaṁ śṛṇu||
tatsaddharmāmṛtaṁ pītpā saṁbodhinihitāśayaḥ|
triratnabhajanaṁ kṛtvā bodhicaryāvrataṁ cara||
etatpuṇyaviśuddhatmā pariśuddhatrimaṇḍalaḥ|
trividhāṁ bodhimāsādya saṁbuddhapadamāpsyasi||
iti matvā samādhāya śrutvā saddharmamādarāt|
triratnabhajanaṁ kṛtvā tiṣṭha caran sadā śubhe||
iti tena samādiṣṭaṁ niśamya sa sukuṇḍalaḥ|
prabodhitastathetyuktvā pṛcchatyevaṁ dvijaṁ ca tam||
avasyaṁ satyamākhyātumarhasi me puraḥ dvija|
devo'si mānavo vā tvaṁ daityendro vā maharddhimān||
kasyāpi vidyate nedṛkkṛpādharmānubhāvatā|
yathā tvamiha mām paśyan tathā ko'nyo'nupālayet||
iti tenoditaṁ śrutvā brāhmaṇaḥ sa prasāditaḥ|
devaputraṁ tamālokya vadatyevaṁ prabodhane||
138
na devo mānavo naiva daityendro vāpi nāsmyaham|
bodhisattvo'smyahaṁ sarvasattvahitārthasaṁbharaḥ||
boddhicaryāvrataṁ dhṛtvā paśyan sattvān suduḥkhitaḥ|
bodhayitvā prayatnena yojayitvā susaṁvare||
evaṁ sarvatra lokeṣu duḥkhinaḥ pāpino'pyaham|
bodhayitvā svayaṁ paśyan yojayeyaṁ sadā śubhe||
tathahaṁ svayamālokya sarvān sattvān prabodhayan|
bodhimārge pratiṣṭhāpya gacche tatra jināśrame||
iti tena samādiṣṭaṁ niśamya saṁpramoditaḥ|
sa ratnadakṣiṇāṁ datvā tasyaivaṁ ca prabhāṣate||
aho guṇamayaṁ kṣetraṁ sarvadoṣavivarjitam|
yatrādya ropitaṁ vījamadya saṁpadyate falam||
dhanyāste puruṣāḥ sarve ye triratnasubhaktikāḥ|
sadā dharmāmṛtaṁ pītvā saṁcarante jagaddhite||
ahamapi gamiṣyāmi jetārāme jināśrame|
viśvabhuvaṁ munīndraṁ taṁ draṣṭumicche sasāṁghikam||
tadahaṁ bhavatā sārddhaṁ tatra gantuṁ samutsahe|
tanmāṁ nītvā munīndraṁ taṁ saṁdarśayitumarhati||
iti saṁprārthite tena brāhmaṇaḥ sa sukuṇḍalam|
devaputraṁ tamālokya pratibravīti bodhayan||
ahamanyatra loke'pi sattvān paśyan prabodhayan|
bodhimārge niyujyaivaṁ gamiṣyāmi tadāśrame||
tvameva prathamaṁ gatvā tatra jetāśrame vane|
vihārasthaṁ munīndraṁ taṁ saṁdarśaya sasāṁghikam||
tatsaddharmāmṛtaṁ pītvā saṁbodhinihitāśayaḥ|
triratnabhajanaṁ kṛtvā saṁcarasva sadā śubhe||
ityuktvā sa mahāsattvo brāhmaṇaḥ prasthitastataḥ|
antarhitaḥ kṣaṇādvahnirivāśe'bhigacchati||
139
tad dṛṣṭvā deavaputro'sau mudāścaryakulāśayaḥ|
natvākāśe muhuḥ paśyaṁścireṇa gacchate gṛhe||
tatra sattvālayāsīnāḥ brāhmaṇaṁ tamanusmaran|
taddupadiṣṭamādhāya tiṣṭhate saṁcarecchubhe||
triratnabhajanaṁ kṛtvā saṁcarante sadā śubhe||
evaṁ sa trijagannatho lokeśvaro jinātmajaḥ|
devānapi prayatnena bodhayitvā pramodayan|
bodhimārge niyujyaivaṁ cārayati jagaddhite||
evaṁ tasya jagadbhartuḥ puṇyaskandhaṁ mahattaram|
aprameyamasaṁkhyeyamityākhyātaṁ munīśvaraiḥ||
tatrāsya trijagadbhartuḥ smṛtvāpi nāma sarvadā|
dhyātvāpi praṇatiṁ kṛtvā bhajantu bodhivāṁchinaḥ||
ye bhajanti mudā tasya na te gacchanti durgatim|
sadā sadgatisaṁjātāḥ prānte yānti sukhāvatīm||
tatrāmitābhanāthasya pītvā dharmāmṛtaṁ sadā|
bodhicaryāvrataṁ dhṛtvā saṁyāsyanti jinālayam||
ityādiṣṭaṁ munīndreṇa śrutvā sarve sabhāśritāḥ|
lokāstatheti vijñapya prābhyanandan prabodhitāḥ||
||iti śuddhāvāsikasukuṇḍaladevaputroddharaṇaprakaraṇaṁ samāptam||
12. siṁhaladvīpa rākṣasī paribodhanoddhāraṇa prakaraṇam
atha gaganagaṁjo'sau bodhisattvo jinātmajaḥ|
viśvabhuvaṁ munīndraṁ taṁ punarnatvaivamabravīt||
adyāpi sa mahāsattvo nāyāti bhagavanniha|
kadeha samupāgacchet kutra gacchati sāmpratam||
140
iti tenābhisaṁpṛṣṭe viśvabhūḥ sa sudhākhiraḥ|
gaganagaṁjamālokya tamevaṁ punarādiśat||
tataḥ saṁprasthito'sau ca lokeśvaḥ prabhāsayan|
sihaṁladvīpa ālokya ca lokeśvara rākṣasīrabhigacchati||
divyātisundaraṁ kāmarupaṁ dhṛtvā sa bhāsayan|
tatrābhisarate cittaṁ rākṣasīnāṁ pramodayan||
tamāyātaṁ samupālokya prauḍhakāmātisundaram|
sarvāsāṁ rākṣasīnāṁ tatkāmarāgaṁ samutthitam||
tadā tāḥ pramadāḥ sarvā rākṣasya madanākulāḥ|
navayauvanakantāṁgā ratirupātisundarāḥ||
bhūtvā taṁ samupālokya purataṁ samupāśritāḥ|
tatpādāmburuhe natvā buvatyevaṁ samādaram||
svāgataṁ te bhavān hi kaccit sarvatra kauśalam|
saṁpaśyan tarpayāsmākamanugṛhītumarhasi||
asmākaṁ yauvanīnāṁ yatsvāmī bhartā patiḥ prabhuḥ|
kasyā api hi naiko'pi vidyate hi kadācana||
tadāsmākaṁ bhavān svāmī bhartā patiḥ prabhuḥ suhṛt|
bhavatu nāgatiścāpi trātā dvīpaḥ parāyaṇaḥ|
śaraṇyaṁ ca sadā loke sanmārgadeśako'ci ca||
sadā te śaraṇe sthitvā samādiṣṭaṁ tathā tvayā|
tathā sarvā vayaṁ dhṛtvā saṁcariṣyāmahe mudā||
santyatra vividhā bhogyā divyāmṛtarasottamāḥ|
vastrāṇi vividhānyevaṁ vividhabhūṣaṇāmyapi||
ramaṇīyāstaḍāgāśca krīḍodyānavanāni ca|
prāsādā ramaṇīyāśca dīrghikāśca manoramāḥ||
santi dravyāṇi sarvāṇi ratnāni vividhānyapi|
sarvopakaraṇavastūni supathyānyauṣadhānyapi||
etānīmāni sarvāṇi tvadadhīnāni sarvadā|
tadbhavān samupālokya svecchayā dātumarhati||
141
yathākāmaṁ sukhaṁ bhuktvā sahāsmābhiḥ sadā raman|
svecchayā saṁcaraṁstiṣṭhan vasatvihaiva sarvadā||
bhavadvaśe samāśritya sarvā vayaṁ samāsarāt|
pūrayitvāpyabhiprāyaṁ cariṣyāmo yathāsukham||
tadasmākaṁ bhavān svāmī bhūtvātraiva sadā raman|
sthātumarhasi rājeva pālayannaḥ suduḥkhitāḥ||
bhavato bhajanaṁ kṛtvā kariṣyāmaḥ samīhitam|
tattiṣṭhatu sadehaiva mānyatra vrajatu kvacit||
evaṁ tābhiḥ samākhyātaṁ niśamya sa jagatprabhuḥ|
sarvāstāḥ pramadāḥ paśyan bravītyevaṁ puraḥ punaḥ||
yathā mayopadiṣṭaṁ hi yuṣmābhiḥ kriyate yadi|
tathā yuṣmadvaśe sthitvā cariṣyāmīha sarvadā||
yathākāmaṁ sukhaṁ bhuktvā yuṣmābhiḥ saha sarvadā|
raman sarvamabhiprāyaṁ pūrayiṣyāmi vo dhruvam||
iti tena samādiṣṭaṁ śrutvā tāḥ pramadā api|
sarvāstaṁ puruṣaṁ kāntaṁ saṁvīkṣyaivaṁ bruvanti ca||
tvadādiṣṭaṁ vayaṁ śrutvā na cariṣyāmahe katham|
avaśyaṁ te vaśe sthitvā kariṣyāmo yathoditam||
tadasmākaṁ vacaḥ śrutvā bhuktvāsmābhiḥ sukhaṁ saha|
yathākāmaṁ ramannatra saṁcaratāṁ yathecchayā||
iti tābhiḥ samākhyātaṁ niśamya sa jagatprabhuḥ|
sarvāstā rākṣasīḥ paśyan bravītyeva prabodhayan||
yadi yūyaṁ mayākhyātaṁ dhṛtvā sarvāścariṣyatha|
tacchṛṇudhvaṁ samādhāya deśitaṁ vo hitaṁ mayā||
viramya daśapāpebhyo dhṛtvā brahmavihārikam|
triratnabhajanaṁ kṛtvā caradhvaṁ poṣadhaṁ vratam||
yadyetadvratamādhāya caratha sarvadādarāt|
tadā yuṣmadvaśe sthitvā tiṣṭheyamiha saṁraman||
142
iti tena samādiṣṭaṁ śrutvā tāḥ pramadā api|
sarvāstatheti vijñapya kurvantyevaṁ ca tatpuraḥ||
svāmin yathā tvayādiṣṭaṁ tathā vayaṁ caremahi|
tadetadvidhimasmākaṁ samupādeṣṭumarhasi||
iti saṁprārthitaṁ tābhinirśamya sa jinātmajaḥ|
tāḥ sarvāstā bodhitā matvā samīkṣyaivaṁ bravīti tat||
śṛṇudhvaṁ yadi vāṁchāsmin yuṣmākaṁ satsukhe sadā|
vratarājavidhānaṁ ca upadekṣyāmi vistaram||
ādau puṇyasukhotsāhaṁ dhṛtvā śuddhāśayā mudā|
tīrthe snātvā viśuddhāṁgā prāvṛtya śuddhacīvaraiḥ||
abhyarcya sadguruṁ natvā triratnaśaraṇaṁ gatāḥ|
śrīmallokeśvaraṁ dhyātvā samabhyarcya yathāvidhim||
tataścārghādikaṁ datvā saṁstutvā stutijalpanaḥ|
aṣṭāṁgaiḥ sādaraṁ natvā kṛtvā vāpi pradakṣiṇān||
sadhātudravyaratnādidakṣiṇān śraddhayādarāt|
upaḍhokya samālokya kṛtājaliputā mudā||
pāpānāṁ deśanāṁ kṛtvā dhṛtvā puṇyānumodanām|
saṁbodhiopraṇidhiṁ dhṛtvā prārthageta jagacchubhe||
evaṁ kṛtvā vrataṁ nityamahnāyāme tṛtīyake|
bhogyaṁ nirāmiṣaṁ bhuktvā kuruta vratapālanām||
evaṁ nityaṁ samādhāya kṛtvā vratamidaṁ sadā|
triratnaśaraṇaṁ kṛtvā saṁcaradhvaṁ jagaddhitaṁ||
etatpuṇyānubhāvena pariśuddhatrimaṇḍalāḥ|
sadā sadgatisaṁjātāḥ saddharmaśrīguṇāśayāḥ||
satsukhāni sadā bhuktvā niḥkleśā vijitendriyāḥ|
sarvatra bhadratāṁ kṛtvā gamiṣyatha sukhāvatīm||
tatrāmitābhanāthasya pītpā dharmāmṛtaṁ sadā|
trividhāṁ bodhimāsādya saṁbuddhapadamāpsyatha||
143
evaṁ matvā mahatpuṇyaṁ poṣadhavratasaṁbhavam|
yadīcchatha sadā bhadraṁ taccaradhvaṁ sadā vratam||
ityevaṁ tatsamādiṣṭaṁ śrutvā tāḥ pramadā api|
rākṣasyo muditāḥ sarvā dhartumicchanti tad vratam||
tatastāḥ pramadāḥ sarvā rākṣasyo'pi prabodhitāḥ|
yathāvidhi samādhāya caranti poṣadhaṁ vratam||
etatpuṇyānubhāvena sarvāstā vimalāśayāḥ|
vimuktakāmasaṁrāgā bhavanti brahmacārikāḥ||
tadā tāsāṁ ca sarvāsāṁ rākṣasīnāṁ manāṁsyapi|
kleśaduḥkhairna bādhyante'pahāribhiḥ kadāpi ca||
tāsāmāghācittaṁ ca naivābhijāyate kvacit|
daśākuśalasaṁrāgaṁ kasyāścāpi na jāyate||
sarvā śraddhānusāriṇyaḥ saddharmaguṇasādhane|
tathā dharmānusāriṇyo bhavanti prāptasaṁvarāḥ||
catuḥsatyāgamapraptāḥ prāptamārgacatuṣṭayāḥ |
kāścicca śrotāapatifalaprāptāḥ prabodhitāḥ||
tathānyāḥ sakṛdāgāmifalaprāptāḥ kāścit saddharmasādhane||
kāścidarhatvasaṁprāptāḥ pariśuddhatrimaṇḍalāḥ|
pratyekāṁ bodhimanyāśca kāścitsaṁbodhilālasāḥ||
evaṁ tadupadeśamāsādya sarvāstāḥ pramadā api|
saddharmābhitā bhadrā bhavanti bodhimānasāḥ||
evaṁ tasya jagadbhartuḥ prasādāstāḥ pramoditāḥ|
śikṣāsaṁvaramāsādya pracaranti jagaddhite||
tatastā nanditāḥ sarvāḥ śāstāraṁ tamupasthitāḥ|
kṛtājalipuṭā natvā prārthayantyevamādarāt||
yadbhavān svayamālokya sarvānasmān durāratān|
kṛtyā bodhayan dharme niyojayati sadguro||
144
tadasmākaṁ bhavāṁcchastā suhṛnmitraṁ ca sadguruḥ|
saddharmaṁ samupādiśya sadeha sthātumarhati||
vayaṁ sarvā bhavacchikṣāstadbhavaccharaṇe sthitāḥ|
bhavatā yadyathādiṣṭaṁ tatkariṣyāmahe tathā||
na purā rākṣasīvṛttiṁ kariṣyāmaḥ kadācana|
śikṣāsaṁvaramādhāya cariṣyāmo vrataṁ sadā||
jambūdvīpe yathā martyā viramya daśapāpataḥ|
saṁvṛtisukhabhuṁjānā jīvanti sadguṇāratāḥ||
tathā vayaṁ viramyātra daśakulamārgataḥ|
sadvṛtisukhabhuṁjānā jīvema sadguṇāratāḥ||
sadaitad vratamādhāya triratnabhajanāratāḥ|
sarvaṁ sattvahitaṁ kṛtvā saṁcariṣyāmahe śubhe||
tadasmān kṛpayā paśyannevaṁ cānugrahaṁ sadā|
kṛtvā saddharmamādiśya viharatviha mānyataḥ||
iti saṁprārthitaṁ tābhiḥ sarvābhiḥ sa jinātmajaḥ|
lokeśvaraḥ samākarṇya tā vīkṣya vadate punaḥ||
nāhaṁ sadeha tiṣṭheyaṁ sarvatrāpi suduḥkhinaḥ|
prāṇinaḥ svayamālokya samuddhartuṁ caremahi||
tadetatsaṁvaraṁ dhṛtvā yūyamevaṁ samāhitāḥ|
triratnabhajanaṁ kṛtvā saukhyaṁ bhuktvābhitiṣṭhata||
kāle kāle'hamāgatya yuṣmākaṁ hitasādhane|
deśayiṣyāmi saddharmasaṁbuddhapadasādhānam||
evaṁ saṁbodhayan sarvā rākṣasīstāḥ sa rākṣasaḥ|
lokeśvaro mahāsattvaḥ saṁprasthitastato drutam||
tato'ntarhita ākāśe gatvenduriva bhāsayan|
prahlādayan jagallokaṁ carate satvahitotsukaḥ||
taṁ khe gataṁ prabhāsvantaṁ dṛṣṭvā tāḥ sakalā api|
rākṣasyo vismayotpannāstiṣṭhanti pratinanditāḥ||
145
tataḥ prabhṛtī tāḥ sarvā rākṣasyo'pi samāhitāḥ|
tacchikṣāsaṁvaraṁ dhṛtvā saṁcarante sadā śubhe||
evaṁ sa trijagannātho rākṣasīrapi bodhayan|
bodhimārge niyujyāpi cārayati sadā śubhe||
evaṁ tasya jagadbhartuḥ puṇyaskandhaṁ mahattaram|
aprameyasaṁkhyemityākhyātaṁ munīśvaraiḥ||
tattasya trijagadgartuḥ śaraṇaṁ samupāśritāḥ|
dhyātvāpyuccārya nāmāpi smṛtvāpi bhajatādbhavam||
ye tasya trijagadbhartuḥ śraddhayā śaraṇe sthitāḥ|
dhyātvāpyuccārya nāmāpi smṛtvā bhajanti sarvadā||
te sadā sadgatiṁ yāntiṁ na kadācana|
bhadraśrīguṇasaṁpattisamāpannā bhavantyapi||
sadā sattvahitādhāne saddharmasādhanāratāḥ|
triratnabhajanaṁ kṛtvā saṁprayāyuḥ sukhāvatīm||
tatrāmitābhanāthasya pītvā dharmāmṛtaṁ sadā|
arhanto bodhimāsādya saṁbuddhapadamāpnuyuḥ||
ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamya te|
sarve sabhāśritā lokāḥ prābhyanandan prabodhitāḥ||
||itisiṁhaladvīparākṣasīparibodhanoddharaṇa prakaraṇam ||
13. vārāṇasī kṛmi kīṭoddhāraṇa prakaraṇa
atha gaganagaṁjo'sau bodhisattvaḥ kṛtāṁjaliḥ|
viśvabhuvaṁ munīndraṁ ca praṇatvaivamavocata||
bhagavan sa mahāsattvo lokeśvaro jinātmajaḥ|
nādyāpiha samāyāti kadāgacchettadādiśa||
146
iti tenoditaṁ śrutvā viśvabhūḥ sa munīśvaraḥ|
gaganagaṁjamālokya taṁ punarevamabravīt||
tataḥ saṁprasthitaścāsau lokeśvaro vilokayan|
vārāṇasyāṁ samuddhartuṁ sattvān samabhigatcchati||
dṛṣṭvā sa prāṇino'nekānasaṁkhyeyān suduḥkhitān|
saviṇmūtramṛdālagnāṁstiṣṭhatyevaṁ vicintayan||
hā pāpaṁ kathametāni saviṇmutrāśrītānyaham|
kṛmyasaṁkhyasahastrāṇi proddhareyaṁ prabodhayan||
tatra sa cintayan matvā sattvān kṛpayā saṁvilokayan|
bhramararupamādhāya bharmate tadupācaran||
namo buddhāya dharmāya saṁghāyeti praṇoditam|
madhuraśabdamuccārya bhramate sa viyaccaran||
taṁ khe bhramantamālokya sarve te prāṇakā api|
tatkalārāvamākarṇya cintayanyevamutsukāḥ||
aho'yaṁ sukhavān pakṣī bhramate khe'tiyathecchayā|
kimanena kṛtaṁ puṇyaṁ carate sukham||
kimasmābhiḥ kṛtaṁ pāpaṁ yenāmedhyāśritā vayam|
iti vicintya te sarve kṛmayastatsukhecchitāḥ||
tadviṇvamanuśrutvā saṁtiṣṭhante tadunmukhāḥ||
tathā te kṛmayaḥ sarve tannāmasmṛtibhāvitāḥ|
tattriratnanamaskāraṁ dhṛtvā tiṣṭhanti cetasā||
tathā caivaṁ samuccārya triratnanāma cetasā|
smṛtvā kṛtvā namaskaraṁ tiṣṭhanti trimaṇermudā||
etatpuṇyaviliptāste sarve saṁjātapakṣakāḥ|
tata uḍḍīya gaṁgāyāṁ nipatantastyajantyasūn||
tataste vimalātmānaḥ saṁprayātāḥ sukhāvatīm|
sarve sugandhamukhā nāma bodhisattvā bhavantyapi||
te tatrāmitabhāsasya pītvā dharmāmṛtaṁ sadā|
trividhāṁ bodhimāsādya nirvṛpadamāpnuyuḥ||
147
evamasau mahāsattvo lokeśvaraḥ kṛmīnapi|
prayatnena samuddhṛtya preṣayati sukhāvatīm||
tathā tasya jagacchāstuḥ puṇyaskandhaṁ mahattaram|
aprameyamasaṁkhyeyamityākhyātaṁ munīśvaraiḥ||
ye cāsya lokanāthasya śraddhayā śaraṇe sthitāḥ|
dhyātvā smṛtvā samuccārya nāma bhajanti sarvadā||
sadā te sadgatau jātā durgatau na kadācana|
saddharmaśrīsukhāpannāḥ saṁprayāyuḥ sukhāvatīm||
tatrāmitāabhanāthasya pītvā dharmāmṛtaṁ sadā|
trividhāṁ bodhimāsādya saṁprāpsyanti jinālayam||
iti matvā sadā bhadrasaukhyamicchanti ye bhave|
te'sya trailokanāthasya bhajantu śaraṇe sthitāḥ||
ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamya te|
sarve samāśritā lokāḥ prābhyanandan prabodhitāḥ||
||iti vārāṇasīkṛmikīṭoddhāraṇaprakaraṇaṁ samāptam||
14. māgadhika sattva prabodhanoddhāraṇa prakaraṇa
atha gaganagaṁjo'sau bodhisattvaḥ pramoditaḥ|
viśvabhuvaṁ munīndraṁ taṁ praṇatvaivamuvāca ca||
bhagavan sa mahābhijñaḥ kadeha samupāsaret|
idānīṁ kva prayāto'sau hyetadādeṣṭumarhati||
iti saṁprārthite tena viśvabhūḥ sa munīśvaraḥ|
bodhisattvaṁ tamālokya sabhāṁ cāpyevamabravīt||
tato'sau trijagannātho vārāṇasyāṁ viniścaran|
sattvān paśyan samuddhartuṁ magadhe'bhigato'dhunā||
148
tatra sa samupāśritya durbhikṣaparipīḍitān|
nṛmāṁsānyapi bhuṁjānān pibato rudhirāṇyapi||
parasparaṁ yudhyamānān mahāpātakacāriṇaḥ|
kleśāgnitāpitān duṣṭān saṁpaśyannanupṛcchati||
kasmādyūyamihānyonyaṁ yuddhaṁ kṛtvāvirodhitāḥ|
nṛmāṁsānyapi bhuktvaivaṁ pītvā nṛrudhirāṇyapi||
kleśāgnidahitātmāno mahāpātacāriṇaḥ|
bhūtayakṣā iva kṣurāśvarathaivamabhadrake||
iti tatpṛṣṭamālokya sarve te durjanā api|
tatpuṇyāṁśuparispṛṣṭā bhavanti damitāśayāḥ||
tataḥ sarve'pi te tasya purataḥ samupāśritāḥ|
taṁ samīkṣya mahāsattvaṁ nivedayanti tadvṛtim||
sādho yadatra durbhikṣamahotpātaṁ pravartate|
tannātra vidyate kiṁcidannaṁ pānaṁ ca bhojanam||
viṁśativarṣaṁjāto sa dahatiḥ pravartitā|
tatkṣuttṛṣṇāgnisaṁdagdhāḥ sarve'tikleśitā vayam||
yadevaṁ kleśasaṁtaptā duḥsahavedanāturāḥ|
niḥsnehā nirdayāḥ krūrāścāṇḍālavṛtticāriṇaḥ||
tadanyonyaṁ nihatyāpi yuddhaṁ kṛtvā divāniśam|
nṛmāṁsānyapi bhuṁjānāḥ pītvā nṛrudhirāṇyapi||
kṛtvātidāruṇaṁ karma mahāpātakacāriṇaḥ|
svātmānameva saṁtṛpya pālayantaścarāmahe||
viṁśativarṣaparyāptaṁ kāntāramiha vartate|
abhakṣyānyapi tadbhuktvā pālayāmaḥ svajīvitam||
tadbhavān yadi śaknoti durbhikṣaṁ śamayanniha|
kṛtvā subhikṣamasmākaṁ trātā bhavitumarhati||
iti taiḥ kathitaṁ śrutvā bodhisattvaḥ sa ṛddhimān|
gatvā khe vividhaṁ dravyaṁ pravarṣayati sarvataḥ||
149
prathamamaudakaṁ varṣaṁ pravartitaṁ samantataḥ|
tad dṛṣṭvā te janāḥ sarve sāścaryaharṣitāśayāḥ||
tad mṛtaṁ sukhaṁ pītvā yathecchayā pramoditāḥ|
saṁtṛptarisantuṣṭā bhavanti prīṇītāśrayāḥ||
tataścāsau mahābhijño bhogyāni vividhāni ca|
supiṣṭādīni khādyāni varṣayati samantataḥ||
tāni dṛṣṭvā ca te sarve samāgṛhya yathecchayā|
prabhuktvā sukhamāsādya tiṣṭhanti vismayānvitāḥ||
yadāhāreaṇa saṁtṛptāḥ sarve te saṁpramoditāḥ|
tadā dhānyādisarvāṇi vrīhiśasyāni varṣayan||
vividhāni ca vastrāṇi dravyāṇi vividhānyapi|
sarvāṇi dhāturatnāni sarvāṇi bhūṣaṇāni ca||
varṣayaṁstatra sarvatra karoti tān pramoditān|
taddṛṣṭvā sakalā lokā bhavanti vismayānvitāḥ||
tāni sarvāṇi te sarve dṛṣṭvādāya yathecchayā|
pūrayitvā gṛhe koṣṭhe bhavanti pratinanditāḥ||
yadā teṣāmabhiprāyaṁ sarvesāmanusidhyate|
tadā te nanditāḥ sarve sametyekānta āśritāḥ||
parasparaṁ samālokya sāścaryaharṣitāśayāḥ|
aho kasyānubhāvo'yamityuktvā samupāsthitāḥ||
tadāsau trijagacchāstā vṛddhamekaṁ mahallakam|
sudṛṣṭyā samadhiṣṭhāya preṣayanti tadantike||
tatra sa saṁcaran vṛddho jīrṇaḥ kubjo mahallakaḥ|
daṇḍaparāyaṇo gatvā śanaiḥ paścanniṣīdati||
tatra madhye niṣītvā sa vṛddhastān samupāśritān|
sarvāṁllokān samālokya kathayatyevamānataḥ||
kiṁ manyadhva idaṁ bhadraṁ jātaṁ kasyānubhāvataḥ|
kasyāpīdṛkprabhāvaṁ hi nāsti traidhātukeṣvapi||
150
jñāyāaṁ hyanubhāvo'yaṁ lokeśasya jagatprabhoḥ|
śrūyatāṁ vakṣyate tasya prabhāvo'tra mayādhunā||
yo lokeśvaro nāma bodhisattvo jinātmajaḥ|
mahāsattvo mahābhijñastraidhātukādhipeśvaraḥ||
sa sarveṣāmapi trātā nāthaḥ śāstā hitārthabhṛt|
dharmaśrīguṇasaṁpattisukhabhartā guruṁ prabhuḥ||
andhānāmapi sanmārgaṁ darśayati pradīpavat|
sūryāditāpadagdhānāṁ chatrībhūtaḥ sudhāṁśuvat||
tṛṣitānāṁ nadībhūtaḥ kṣudhitānāṁ suradrumaḥ|
rogiṇāṁ śalyahṛdvaidyaḥ mātā pitā ca duḥkhinām||
narakābhyuopapannānāmuddhartā nirvṛtipradaḥ|
daridrānāṁ pradātā ca śaraṇyaṁ śaraṇārthinām||
agatīnāṁ gatirbandhumitraṁ dvipaḥ parāyaṇaḥ|
kimeva bahunākhyāya sarvadharmādhipo'pyasau||
sukhitāste mahābhāgā bhadrāḥ saddharmalābhinaḥ|
ye'sya traidhātunāthasya smṛtvā bhajanti sarvadā||
te'pi dhanyā mahātmānaḥ saddharmaguṇalābhinaḥ|
ye'sya nāma samuccārya bhajanti śraddhayā sadā||
te bhavaduḥkhanirmuktā niḥkleśā vimalāśayāḥ|
pūjāṁgaiḥ śraddhayābhyarcya bhajanti ye samādarāt||
ye cāsya maṇḍalaṁ kṛtvaṁ samabhyarcya yathāvidhi|
japastotrapraṇāmādyairbhajante śaraṇāśritāḥ||
te bhavanti mahārājā narendrāścakravartinaḥ|
dharmaśrīguṇasatkīrtisaptaratnasamanvitāḥ||
saumyāḥ sugandhikāyāśca pūrṇagātrāḥ śubhendriyāḥ|
jātismarāḥ subhadrāṁśāḥ saddharmaguṇasādhinaḥ||
evaṁ tasya jagattrātuḥ sadguṇaṁ varṇyate katham|
aprameyamasaṁkhyemityākhyātaṁ munīśvaraiḥ||
151
evaṁ tasya mahatpuṇyaskandhamahattaraṁ varam|
yūyaṁ vijñāya nāmāpi smṛtvā bhajata sarvadā||
ye cāsya śraddhayā nityaṁ smṛtvā dhyātvā samāhitāḥ|
nāmāpi ca samuccārya bhajanti śaraṇāśritāḥ||
durgatiṁ te na gacchanti kadācidapi kutracit|
sadā sadgatisaṁjātā bhavanti śrīguṇāśrayāḥ||
kṛtvā bhadrāṇi sattvānāṁ bhuktvā saukhyāni sarvadā|
bodhicaryāvrataṁ dhṛtvā prānte yānti sukhāvatīm||
tatrāmitaruceḥ śāstuḥ pītvā dharmāmṛtaṁ sadā|
trividhāṁ bodhimāsādya nirvṛtipadamāpnuyuḥ||
iti tena samādiṣṭaṁ śrutvā sarve'pi te janāḥ|
tatheti pratinanditvā vrajanti svagṛhaṁ tataḥ||
so'pi mahallako vṛddhaḥ saddharmaguṇavistaram|
samākhyāya samutthāya saṁprayāti svamālayam||
tadā sarve'pi te loka māgadhikāḥ prabodhitāḥ|
lokeścaramanusmṛtvā bhajanti sarvadā mudā||
tadārabhya sadā tatra subhikṣaṁ saṁpravartitam|
sarve sattvā yathākāmaṁ bhuktvā caranti sadvṛṣe||
sarve te vimalātmānaścaturbrahmavihāriṇaḥ|
bodhicaryāvrataṁ dhṛtvā saṁcarante śubhe sadā||
evaṁ sa trijagannātho lokeśvaro jinātmajaḥ|
sarvadharmādhipaḥ śāstā bodhisattvaḥ kṛpānidhiḥ||
svayaṁ sattvān samāalokya pāpino durjanānapi|
bodhayitvā prayatnena cārayati śubhe vrate||
evaṁ tasya jagadbhartuḥ puṇyaskandhaṁ mahattaram|
aprameyamasaṁkhyeyamityākhyātaṁ jinairapi||
tenāsau trijagannāthaḥ sarvatraidhātukādhipaḥ|
sarvarmābhisaṁbhartā bodhiśrīguṇaratnabhṛt||
152
sarvairmunīśvaraiścāpi praśaṁsito'bhisaṁṣṭutaḥ|
sarvairlokādhipaiścāpi nityaṁ smṛtvābhivanditaḥ||
ityevaṁ tasya saddharmaguṇamāhātmyamuttamam|
vijñāya smaraṇaṁ dhṛtvā bhajantu bodhivāṁchinaḥ||
ye tasya śaraṇe sthitvā smṛtvā dhvātvāpi cetasā|
nāmoccāryābhivanditvā stutvā bhajanti sarvadā||
durgatiṁ te na gacchanti kvacidapi kadācana|
sadā sadgatisaṁjātā bhavanti bodhicāriṇaḥ||
bodhicaryāvrataṁ dhṛtvā sarvasattvahitodyatāḥ|
bodhiśrīguṇasaṁpannāḥ saṁprayānti sukhāvatīm||
tatrāmitaruceḥ śāstuḥ pītvā dharmāmṛtaṁ sadā|
trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyuḥ||
iti yūyamapi jñātvā smṛtvā taṁ triguṇādhipam|
dhyātvā smṛtvābhivanditvā bhajadhvaṁ sarvadādarāt||
ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamya te|
sarve lokāstathetyuktvā prābhyanandan prabodhitāḥ||
||iti māgadhikasattvaprabodhanoddhāraṇaprakaraṇaṁ samāptam||
15. śrījetārāma viśvabhū darśana sukhāvatī pratyudgama prakaraṇam
atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|
sāṁjaliḥ śrīghanaṁ natvā samālokyaivamabravīt||
bhagavan sa mahāsattvo lokeśvarastataścaran|
kutra sattvān samuddhartuṁ saṁprayātastadādiśa||
iti taduktamākarṇya bhagavan sa munīśvaraḥ|
sabhāṁ viṣkambhinaṁ taṁ ca samālokyaivamādiśat||
tato'pyantarhitaścāsau lokeśvaro viyadgataḥ|
saṁbhāsayan jagallokaṁ sthitvā caivaṁ vyacintayat||
153
jetārāme vihāre'dya sarvadevāsurādayaḥ|
lokāḥ sametya saddharmaṁ śrotuṁ sabhāsamāśritāḥ||
ahamapi munīndraṁ taṁ viśvabhuvaṁ jagadgurum|
vandituṁ tasya dharmaṁ ca śrotuṁ gaccheyaṁ sāmpratam||
iti dhyātvā sa lokeśvaraḥ prabhāsayan samantataḥ|
prahlādayan jagallokaṁ jetārāmamupācarat||
tatra sa samupāviśya saṁpaśyanstaṁ munīśvaram|
sarvāvatīṁ sabhāṁ tāṁ ca saṁbhāsayannupāsarat||
taṁ dṛṣṭvā samupāyātaṁ gaganagaṁja utthitaḥ|
upetya taṁ muniṁ natvā sāṁjalirevamabravīt||
bhagavannayamāyātaḥ katamassugatātmajaḥ|
bodhisattvo jagallokaṁ prabhāsayan samāgataḥ||
iti tatpṛṣṭamālokya viśvabhūḥ sa munīśvaraḥ|
lokeśvaro'yamāyāta iti paśyanstamabravīt||
tatropetya sa lokeśo bodhisattvo vilokayan|
tridhā pradakṣiṇīkṛtya viśvabhuvo jagadguroḥ|
sāṁjaliḥ praṇatiṁ kṛtvā vāmapārśve samāśrayat||
kaccite kuśalaṁ kāye śrāntaḥ klāntaśca māsyapi|
ityevaṁ kuśalaṁ pṛṣṭvāpṛcchat sa bhagavān punaḥ||
kulaputra tvayā kutera sattvāḥ samuddhṛtāḥ|
kiyanto bodhayitvā ca niyujya sthāpitā śubhe||
iti pṛṣṭe munīndrena lokeśvaraḥ sa āditaḥ|
vistareṇa munīndrasya pura evaṁ nyavedayat||
pretalokeṣu ye sattvāḥ pretāḥ sūcīmukhādayaḥ|
te'pi sarve mayoddhṛtya saṁpreṣitāḥ sūkhāvatīm||
ye cāvīcau nimagnāste sarve mayā samuddhṛtāḥ||
kālasūtre ca ye sattvā ye cāpi rauravāśritāḥ|
hāhe ca tapane ye ca śītodake caye sthitāḥ||
154
asicchade ca ye sattvāḥ saṁvṛte cāpi ye sthitāḥ|
evamanyatra sarvatra narakeṣu samāsthitāḥ||
te'pi sarve mayoddhṛtya saṁpreṣitāḥ sukhāvatīm||
ye cāpi pāpino duṣṭāste'pi mayā prayatnataḥ|
bodhayitvā pratiṣṭhāpya bodhimārge niyojitāḥ||
tathā kāṁcanabhūmyāṁ ca sattvā ye'dhomukhāḥ|
api te sarve'pi mayā yatnād bodhimārge niyojitāḥ||
tathā rupamayībhūmyāṁ sattvāḥ puruṣapuṁgalāḥ|
te'pi mayā prayatnena bodhimārge niyojitāḥ||
tataścāyomayībhūmyāṁ pātāle nivasanti ye|
balipramukhadaityāśca durdāntā madamāninaḥ||
te'pi sarve mayā yatnād bodhayitvā prasāditāḥ|
bodhimārge pratiṣṭhāpya cārayitvā jagaddhite||
tamo'ndhakārabhūmyaṁ ca ye sattvā yakṣarākṣasāḥ|
te sarve bodhimārgeṣu bodhayitvā niyojitāḥ||
śuddhāvāse devaloke sukuṇḍalādayo'marāḥ|
bodhayitvā prayatnena bodhimārge niyojitāḥ||
tataḥ siṁhaladvīpe ca rākṣasyo'pi prayatnataḥ|
bodhayitvā bodhimārge sarvāḥ sthāpitā mayā||
vārāṇasyāṁ ca ye'medhyanimagnāḥ kṛmayo'pi te|
sarve mayā samṛddhṛtya saṁpreṣitāḥ sukhāvatīm||
tato māgadhikā lokā duṣṭā api prayatnataḥ|
bodhayitvā bodhimārge niyujya pālitā mayā||
evamanye'pi sattvāśca duṣṭāḥ pātakino'pi te|
sarve mayā samuddhṛtya saṁpreṣitāḥ sukhāvatīm||
evaṁ bhūtāḥ piśācāśca pretāścāpi niśācarāḥ|
sarve pāpino magnāḥ sarveṣu narakeṣvapi|
mayā samuddhṛtya saṁpreṣitāḥ sukhāvatīm||
155
tiryaṁco'pi sarve sadgatau sthāpitā mayā|
te'pi mayā samuddhṛtya saṁpreṣitāḥ sukhāvatīm||
evaṁ nāgāśca daityāśca yakṣagandharvakinnarāḥ|
kumbhāṇḍā rākṣyaścāpi duṣṭā darpābhimāninaḥ||
te'pi sarve prayatnena bodhimārge mayeritāḥ||
evaṁ ca mānavā duṣṭāḥ pāpiṣṭhā api yatnataḥ|
śodhayitvā samālokya bodhimārge niyojitāḥ||
evaṁ divyasukhāraktā devāścāpi prayatnataḥ|
bodhayitvā mayā sarve bodhimārge niyojitāḥ||
evaṁ sarve'pi sattvāśca traidhātukanivāsinaḥ|
bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm||
evaṁ sarvān samālokya samuddhṛtya samantataḥ|
bhavatāṁ darśanaṁ kartumihāhamāgato'dhunā||
bhavatāṁ darśanaṁ prāpya sāfalyaṁ me pariśramam|
ito'haṁ bhagavaṁcchāstā gamiṣyāmi sukhāvatīm||
bhavāniha samāśritya puṇyābhairbhāsayan jagat|
saddharmam sarvadādiśya viharatu jagaddhite||
iti tena samākhyātaṁ śrutvā sa saṁpraharṣitaḥ|
gaganagaṁja ālokya lokeśamevamavravīt||
aho īdṛkmahābhijñaṁ dṛṣṭaṁ śrutaṁ na kasyacit|
saṁbuddhānāṁ na vidyante tatkasyānyasya vidyate||
ityuktvā sa mahāsattvo gaganagaṁja utthitaḥ|
tasya lokeśvarasyāgre sāṁjaliḥ samupācaran||
mā tvaṁ śrānto'si lokeśa kaccitte kauśalaṁ tanau|
iti pṛṣṭvā padāmbhoje natvā paśyan samāśritaḥ||
ityevaṁ tena saṁpṛṣṭe lokeśvaro niśamya te|
gaganagaṁjamālokya sasmita evamabravīt||
nātrāhaṁ bhavatāṁ madhye śrāntaḥ kliṣṭo'pi vā care|
bhavatāṁ darśanenāpi kauśalyaṁ mama sarvataḥ||
156
iti tena samādiṣtaṁ niśamya saṁpramoditaḥ|
gaganagaṁja ālokya taṁ lokeśamabhāṣata||
sadātrāsmaddhite śāstarviharasva kṛpāmate|
bhavaddharmāmṛtaṁ pītvā kariṣyāmo jagaddhitam||
iti taduktamākarṇya lokeśvaro jinātmajaḥ|
gaganagaṁjamālokya taṁ punarevamabravīt||
nāhaṁ sadeha tiṣṭheyaṁ sarvatrāpi careya hi|
yathā mayā pratijñātaṁ kartavyaṁ tajjagaddhitam||
sarve sattvā mayālokya bodhayitvā prayatnataḥ|
bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm||
tatsattvān samuddhṛtya śodhayitvābhibodhayan|
bodhimārge pratiṣṭhāpya gamiṣyāmi sukhāvatīm||
tadbhantaḥ sadāpyevaṁ saṁbuddhaśaraṇāśritāḥ|
bodhicaryāvrataṁ dhṛtvā viharantu jagaddhite||
sadā vo maṁgalaṁ bhūyātkārye saṁbodhisādhane|
saṁsidhyatu jagadbhadrasādhanaśrīḥ samṛddhyatu||
ityādiṣṭaṁ jagadbhartrā śrutvā sa saṁpraharṣitaḥ|
gaganagaṁja enaṁ ca samālokyaivamabravīt||
bhavatāmapi sidhyantu kāryāṇi trijagaddhite|
maṁgalaṁ ca sadā bhūyāt saṁbodhiśrīḥ samṛddhyatu||
ityevaṁ tau mahāsatvau pṛṣṭvānyonyaṁ sakauśalam|
mithau bhadrāśiṣaṁ datvā tūṣṇībhūtvāvatiṣṭhatuḥ||
tadāsau bhagavāṁcchāstā viśvabhūstān sabhāśritān|
sarvāṁllokān samālokya saddharmaṁ samupādiśat||
śṛṇvantu kulaputrā yatsaṁbodhijñānasādhanam|
saddharmaṁ tanmayākhyātaṁ sattvānāṁ bhadrakāraṇam||
prathamaṁ bodhisattvena saṁbodhijñānasiddhaye|
saṁbodhiṁ praṇidhiṁ kṛtvā kartavyaṁ dānamīpsitam||
157
tato viramya pāpebhyo daśabhyo'pi samādarāt|
śuddhaśīlaṁ samādhāya caritavyaṁ susaṁvaram||
tataḥ kleśān vinirjitya caturbrahmavihāriṇaḥ|
kṣāntivrataṁ sadā dhṛtvā caritavyaṁ jagaddhitam||
tato dharmamahotsāhaṁ dhṛtvā sattvārthasādhane|
pāpamitrāratiṁ tyaktvā sādhanīyaṁ mahadguṇam||
tato duṣṭāśayaṁ tyaktvā kāmabhogyavirāginā|
sudhīracittamādhāya dhyātavyaṁ trijagaddhitam||
tato durmitrasaṁrāgaṁ tyaktvā saṁbodhirāginā|
prajñābdhau bodhisadratnaṁ sādhanīyaṁ jagacchubhe||
etāḥ pāramitāḥ ṣaḍ vā pūrayitvā yathākramam|
sarvān māragaṇān jitvā saṁbodhijñānamāpsyate||
tata evaṁ mahābhijñaśrīīsaṁpadvīryasadguṇaiḥ|
sarvasattvahitaṁ kṛtvā saṁbuddhapadamāpsyate||
evaṁ yūyaṁ parijñāya saṁbuddhatvaṁ yadīcchatha|
evaṁ pāramitāḥ sarvāḥ pūrayadhvaṁ yathākramam||
saṁbodhipraṇidhiṁ dhṛtvā caturbrahmavihāriṇaḥ|
triratnabhajanaṁ kṛtvā saṁcaradhvaṁ jagaddhite||
etatpuṇyānubhāvena sarve yūyaṁ jitendriyāḥ|
arhantaḥ prāpya saṁbodhiṁ saṁbuddhapadamāpsyatha||
ityādiṣṭaṁ munīndreṇa viśvabhuvā niśamya te|
sarve lokāḥ sabhāsīnastathetyabhyanumoditāḥ||
viśvabhuvaṁ munīndraṁ taṁ tantralokādhipeśvaram|
kṛtāṁjalipuṭā natvā svasvālayaṁ yayurmudā||
tato lokeśvaro gatvā khe'gnipiṇḍa ivojjavalan|
saṁbhāsayan jagallokaṁ drutaṁ sukhāvatīṁ yayau||
ityevaṁ trijagattrāturlokeśasya mahātmanaḥ|
viśvabhuvā samādiṣṭaṁ mahābhijñaṁ mayā śrutam||
158
dṛṣṭaṁ cāpi tathā tasya lokeśasya jagatprabhoḥ|
mahābhijñānubhāvatvaṁ mayā tadvo nigadyate||
evaṁ tasya mahābhijñaṁ matvā yūyaṁ samādarāt|
dhyātvā smṛtvā samuccārya nāmāpi bhajatābhavam||
ye tasya śaraṇe sthitvā dhyātvā smṛtvāpi sarvadā|
nāmāpi ca samuccārya bhajanti bodhimānasāḥ||
durgatiṁ te na gacchanti kadācana kvacidbhave|
sadā sadgatisaṁjātāḥ saddharmaguṇasādhinaḥ||
bhadraśrīguṇasaṁpattisamṛddhisiddhibhāvinaḥ|
sadā loke śubhaṁ kṛtvā prānte yāyuḥ sukhāvatīm||
tatrāmitābhanāthasya pītvā dharmāmṛtaṁ sadā|
trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyuḥ||
ityādiṣṭaṁ munīndreṇa śrīghanena niśamya te|
sarve lokāḥ sabhāsīnāḥ prābhyanandan prabodhitāḥ||
||iti śrījetārāmaviśvabhūdarśanasukhāvatīpratyudgamaprakaraṇaṁ samāptam||
16. siṁhala sārthavāhoddhāraṇa prakaraṇam
atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|
śrīghanaṁ taṁ punarnatvā sāṁjalirevamabrabīt||
bhagavan yadasau śrīmadāryāvalokiteśvaraḥ|
bodhisattvo mahāsattvastraidhātukādhipeśvaraḥ||
sarvān sattvān svayaṁ paśyan tridhātubhuvaneṣvapi|
samuddhṛtyābhisaṁbodhya preṣayati sukhāvatīm||
pāpino'pi samālokya svayamuddhṛya bodhayan|
bodhimārge pratiṣṭhāpya saṁcārayate saṁvaram||
tatkathaṁ sa mahāsattvaḥ samuddhṛtyābhiśodhayan|
kṛtvā śuddhendriyān sarvān preṣayati sukhāvatīm||
159
kenopāyena pāpiṣṭhān duṣṭānapi prabodhayan|
bodhimārge niyujyāpi pracārayani saṁcaran||
kathaṁ suduḥkhinaḥ sarvān karoti satsukhānvitān|
daridrān durbhagān dīnān dhaninaḥ subhagān sataḥ||
durdāntān dānavān yakṣān rākṣasān rākṣasīrapi|
bodhimārge pratiṣṭhāpya cārayati kathaṁ vratam||
tadupāyaṁ samākhyātuṁ sattvānāṁ hitasādhanam|
yenopāyena sa sarvān karoti bodhibhāginaḥ||
iti saṁprārthite tena viṣkambhinā subhāvinā|
bhagavān sa tamālokya sabhāṁ cāpyevamādiśat||
kutraputra sa lokeśo mahopāyavidhānavit|
yena sattvān samuddhṛtya karoti bodhibhāginaḥ||
samāadhistasya prājñasya mahopāyo jagaddhite|
yena sa sahasoddhṛtya yojayati śubhe jagat||
ityādiṣṭaṁ munīndreṇa śrutvā sa vismitāśayaḥ|
viskambhī bhagavantaṁ taṁ prārthayadevamādarāt||
bhagavāṁstatsamādhiṁ me samupādeṣṭumarhati|
yena sahasoddhṛtya cārayate śubhe jagat||
iti saṁprārthite tena bhagavān sa munīśvaraḥ|
viṣkambhinaṁ tamālokya punarevaṁ samādiśat||
bahavastasya vidyante kulaputra samādhayaḥ|
yaiḥ sa sattvān samuddhṛtya preṣayati sukhāvatīm||
apremeyairasaṁkhyeyaiḥ sarvākārakarādibhiḥ|
samādhibhiḥ samāpanno bhavati sa jagatprabhuḥ||
dhāraṇīnāṁ ca vidyānāṁ paramāṇāṁ sahasrakaiḥ|
aprameyairasaṁkhyeyaiḥ samāpanno virājate||
eteṣāmanubhāvaiḥ sa samuddhṛtya bhavodadheḥ|
bodhimārge pratiṣṭhāpya pālayati jagattrayam||
159
etatpuṇyānubhāvaiḥ sa lokeśvaro maharddhimān|
śodhayitvā jagatsattvaṁ cārayati susaṁvaram||
evaṁ tasya jagattrātuḥ puṇyaskandhaṁ mahattaram|
aprameyamasaṁkhyeyamityākhyātaṁ munīśvaraiḥ||
tenāsau trijagacchāstā sarvatraidhātukeśvaraḥ|
sarvadharmādhipo nātho jagattrāteti kathyate||
tena tasya bhaye duḥkhe rakṣā na kriyate kvacit|
sarvatrāpi sadā rakṣā kriyate sarvaprāṇinām||
nānopāyavidhānena samuddhṛtya prabodhayan|
bodhicaryāvrataṁ datvā prāpayati sukhāvatīm||
evamasau mahāsatvo bodhisattvo maharddhimān|
sarvasattvahittaṁ kṛtvā saṁcarate samantataḥ||
ahamapi purā tena saṁrakṣito mahābhayāt|
yanmamaitatpurāvṛttaṁ śṛṇudhvaṁ vakṣyate'dhunā||
tadyathā siṁhakalpāyāṁ rājadhānāṁ vaṇikprabhoḥ|
siṁhasya sārthavāhasya putro'bhūt siṁhalābhidhaḥ||
bālye'pi sa mahāsattvaḥ sarvasattvahitāśayaḥ|
divyātisundaraḥ kāntaḥ sarvasattvamanoharaḥ||
kaumārye'pi sa sarvāsāṁ vidyānāṁ pāramāgataḥ|
sarvasattvahitaṁ kṛtvā reme suhṛtsahāyakaiḥ||
datvārthibhyo yathākāmaṁ śrutvā nityaṁ subhāṣitam|
guruṇāṁ satkṛtiṁ kṛtvā kuladharmābhisaṁrataḥ||
svakuladevatādīn ca sarvān devān samarcayan|
mānayan sakalāṁllokān bhṛtyān dāsān ca toṣayan||
jñātibandhusuhṛnmitrasacivān cābhinandayan|
yathākāmaṁ sukhaṁ bhuktvā reme pitroranujñayā||
tato nūtanayauvanye prauḍhaḥ puṣṭāṁgikaḥ kṛtī|
śūro dhīraḥ samutsāhī vyavahāravicakṣaṇaḥ||
161
medhāvī sadguṇāraktaḥ sarvavidyāviśāradaḥ|
yadupacāra ātmajñaḥ satyadharmayaśo'rthabhṛt||
yathāmūlyaṁ samādāya dranyaṁ datvā vaṇigjanān|
sarvānvinīya saṁsthāpya svavaśe'bhyanvamodayat||
sarveṣāmapi ratnānāṁ parīkṣāsu vicakṣaṇaḥ|
sārthavāhān vaṇignāthānapi sarvān vyanodayat||
evaṁ sa sakalāṁllokān dharmaśrīguṇavikramaiḥ|
jitvā rājeva sannītyā viharannabhyarājata||
tasyaitadguṇasaṁpattiṁ dṛṣṭverṣyālurvaṇikkudhīḥ|
rahasi taṁ samāgamya suhṛdvadevamabravīt||
sādho dhanyo'si satputraḥ sarvalokābhinandanaḥ|
tatkularjitasaṁvṛttau caran dharmārthamarjaya||
iti tenoditaṁ śrutvā siṁhalaḥ sa vicakṣaṇaḥ|
ko kulārjitasaṁvṛttistadvaktuṁ me tvamarhati||
iti tenoditaṁ śrutvā sa īrṣyākulitāśayaḥ|
siṁhalaṁ taṁ samālokya bodhitumevabravīt||
janakaste mahābhāga sārthavāho vaṇikpatiḥ|
sadā ratnākare gatvā so dhayati susaṁpade||
dhanyāste eva satputrā ye kuladharmacāriṇaḥ|
anye kiṁpuruṣāste hi bhuktvaiva gṛhacāriṇaḥ||
piturdravyaṁ samādāya datvārthibhyo na te falam|
svārjitameva tandadyādyaśodharmārthasiddhaye||
tattvaṁ kulārjitāṁ vṛttiṁ dadhānaḥ śrīguṇotsāhaḥ|
abdhau ratnākare gatvā ratnadravyāṇi sādhaya||
tato gṛhaṁ samāgatya datvārthibhyo yathepsitam|
yathākāmaṁ sukhaṁ bhuktvā saṁcarasva yaśo'nvitaḥ||
evaṁ śrīguṇasaṁpattiyaśodharmāsukhānvitaḥ|
svakulavṛttisaṁcāramahotsāhaiḥ sadā rama||
162
evaṁ taduktamākarṇya siṁhalaḥ sa prabodhitaḥ|
samudraṁ gantumutsāhaṁ pravardhayan mudācarat||
tataḥ sa siṁhalo'mbhodhiyātrāṁ gantuṁ samutsukaḥ|
sārthavāhātmajān sarvān samāmantryaivamabravīt||
bhavanto'haṁ samicchāmi gantuṁ ratnākare'dhunā|
bhavatāṁ yadi vāṁchāsti prāgacchantu mayā saha||
iti taduktamākarṇya sarve te vaṇigātmajāḥ|
tatheti pratinandataḥ saharṣamevamabruvan||
sārthavāha samicchāmo gantuṁ ratnākare vayam|
yadasmākaṁ bhavānnetā tadanvāhartumarhati||
iti taiḥ saha saṁbhāṣya sa siṁhalaḥ samunmanāḥ|
pituḥ pādāmbuje natvā sāṁjalirevamabravīt||
tato'haṁ gantumicchāmi ratnākare mahāmbudhai|
tadbhavān sudṛśā mahyamanujñāṁ dātumarhati||
iti putroditaṁ śrutvā siṁhaḥ saḥ sārthabhṛtpitā|
svātmajaṁ taṁ samālokya sucintādevamabravīt||
putra śṛṇu hitaṁ vākyaṁ mayoditaṁ tvayātmaja|
yattāvat sukumāro'si tatkathamambudhau vrajeḥ||
tāvanme'sti mahāsaṁpanmayā kaṣṭairupārjitā|
sarvā etāstavādhīnā bhuktvā rama yathecchayā||
yāvajjīvāmyahaṁ putra tāvadgṛhe sukhaṁ raman|
yathākāmaṁ prabhujyaivaṁ saṁcarasva yathepsite||
tatraiva ca mahāmbhodhau tāvanmā vrajathāḥ kvacit|
mṛte'pi mayi tatrābdhau gantuṁ neha kadācana||
yāvaddravye gṛhe pūrṇe tāvanmā gāḥ kuhāpi ca|
yadā kṣīṇe gṛhe dravyaṁ tadāpi svagṛhe'rjaya||
sarvadāpi tvayā putra mahāmbudhai sudustare|
gantuṁ naivābhivāchāṁ te bhavedvāṁchāsti te yadi||
163
kimeva bahubhirdravyaiḥ kleśa eva yadudbhavet|
kleśinā hi sadā duḥkhaṁ saṁsāre sukhatā kutaḥ||
bahudravyavatāṁ nityaṁ kleśaduḥkhamahadbhayam|
tannirarthaṁ bahudravyaṁ sādhane mā samudyama||
yadarjitaṁ bahudravyaṁ gṛhe'sti tāvadātmaja|
etatsarvaṁ tavādhīnaṁ tatkimarthatvamarjitum||
etatasarvaṁ tvamādāya datvārthibhyo yathecchayā|
yathākāmaṁ svayaṁ bhuktvā yāvajjīvaṁ sukhaṁ cara||
iti pitrā samādiṣṭaṁ śrutvātnajassa siṁhalaḥ|
janakaṁ taṁ samālokya punarevaṁ nyavedayat||
satyameva tvayādiṣṭaṁ tathāpi śrūyatāṁ mama|
abhiprāyaṁ pravakṣyāmi śrutvānubudhyatāṁ pitaḥ||
vidhinā prerito yatra jātastadvṛttisādhitaiḥ|
dharmavidyāguṇadravyasaṁpadbhireva śobhate||
tadanyathārjitairetairdharmavidyāguṇādibhiḥ|
sarvadravyaiḥ samāpannaḥ pumānapi na śobhate||
yadahaṁ karmaṇā jātaḥ sārthavāhakule tathā|
tatkulavṛttivibhrāṇaḥ saṁcarituṁ samutsahe||
tadahaṁ svakulācāravīryotsāhābhimānabhṛt|
gatvā ratnākare'pyabdhau ratnāyarjitumutsahe||
svayamevārjitaṁ dravyaṁ datvārthibhyo yathepsitam|
bhuktvaiva svajanān bandhūnapi saṁbhartumutsahe||
ityevaṁ sa kulācāravṛttidharmārthasādhinam|
svātmajaṁ māṁ samālokya prābhinanditumarhasi||
nivāraṇā na kāryātra mama dharmārthasādhane|
tvayānujñāpradānena nandanīyo'hamātmajaḥ||
yadi daivādvipattiḥ syāt sarvatīrthādhipe'mbudhau|
patitvā sarvamutsṛjya saṁprayāyāṁ surālayam||
164
tathāpi māṁ mahatpuṇyakīrttiḥ saṁśodhayet kulam|
iti vijñāya me tāta hyanujñāṁ dātumarhati||
gṛhe'pi no bhavedeva vipittirdaivayogataḥ|
avaśyaṁbhāvino vā bhaveyureva sarvataḥ||
iti śaṁkāviṣaṁ hitvā saddharmasmṛtimānasaḥ|
dharmārthasādhane nityaṁ mahotsāhī samācaret||
athāhaṁ kṣamakauśalyaṁ saṁpanno nirupadravaḥ|
ratnaśrīsukhasaṁyuktaṁ saṁprāyāṁ svagṛhe mudā||
tadā kimucyate saukhyaṁ yaśodharmotsavānvitam|
datvārthibhyo yathākāmaṁ bhuktvā śubhe caremahi||
tato'smatkulajāścāpi dharmācārasamanvitāḥ|
datvārthibhyo yathākāmaṁ bhuktvā yāyuḥ surālayam||
etatsatyamiti jñātvā yadīcchasi hitaṁ mama|
sudṛśānugrahaṁ kṛtvā tadanujñāṁ pradehi me||
yadyanujñāṁ dadāsi na viyogo nau bhaveddhruvam|
mṛtyurhi sarvajantūnāṁ sarvatrāpi puraḥ sadā||
iti putroditaṁ śrutvā siṁhaḥ pitā sa bodhitaḥ|
ātmajaṁ taṁ samālokya siṁhamevamabravīt||
yadyevaṁ niścayaṁ putra samudre gantumicchasi|
tava nirbandhitaṁ citāṁ vārayituṁ na śakyate||
tadgaccha sasahāyastvaṁ mārge'raṇye vane'mbudhau|
mahābhayāni vidyante tatsamīkṣya samantataḥ||
śītavātātapādīni duḥkhāni duḥsahānyapi|
sahitvā dhairyamālambya śanairvrajābhilokayan||
sidhyatu te visaṁyātrā bhūyāt sarvatra maṁgalam|
yathā hi vāṁchitaṁ dravyaṁ gṛhītvāyāhyavighnataḥ||
iti pitrābhyanujñāte siṁhalaḥ saṁpramoditaḥ|
pitroḥ pādān praṇatvaiva sahasā gantumārabhet||
165
tadā mātā samāliṁgya siṁhalaṁ taṁ priyātmajam|
rudantyaśrubhirliptāsyā vilapantyaivamabravīt||
hā putra māṁ parityajya kathaṁ gantuṁ tvamicchasi|
nānyo me vidyate kaścideka eva tvamātmajaḥ||
hā jivananandano me'si vallabho hi na cāparaḥ|
hā prāṇa mātāri snehaḥ kathaṁ te vidyate na hi||
yadā garbhapraviṣṭo me tadārambha samādarāt|
mayā sadābhinandantyā saṁpālyase prayatnataḥ||
jāyamāno'pi saṁdṛṣṭvā mayā saṁpālito mudā|
bālye'pi ca sadālokya saṁpālya paripuṣyase||
kaumārye'pi samārādhya sahānandena varddhitaḥ|
mayā saṁpālitaḥ prauḍhabhūto'si navayauvanaḥ||
idānīṁ tvaṁ yuvā bhūtvā kathaṁ māṁ tyaktumicchasi|
putraḥ svāṁ mātaraṁ vṛddhāṁ rakṣadeva tyajenna tu||
idānīṁ kathamevaṁ tvaṁ niḥsnehaścarase mayi|
hā putra kathaṁ me ko māṁ jīrṇitāṁ tyaktumarhati||
yāvajjīvāmyahaṁ putra kutrāpi mā vrajo'nyataḥ|
yathākāmaṁ sukhaṁ bhuktvā saṁcarasva gṛhe raman||
mṛtāyāṁ mayi te putra yatrecchā vartate tadā|
tatra gatvā yathākāmaṁ kuru dharmārthasādhanam||
iti mātroditaṁ śrutvā siṁhalaḥ sa vinoditaḥ|
mātaraṁ tāṁ vilapantīṁ samāśvasyaivamabratīt||
mā rautsīḥ kiṁ viṣādaṁ te dhairyamālambya mā śucaḥ|
vidhinā prerito yatra tatrāvaśyaṁ gatirbhave||
yadabhāvi bhavettatra sarvatrāpi bhave sadā|
bhāvi cedṛgbhavedeva naivānyathā kvacid bhavet|
avaśyaṁbhāvino bhāvā bhavantyeva hi nānyathā|
sarveṣāmapi jantūnāṁ ṣaḍgatibhavacāriṇām||
166
sarveṣāṁścāpi jantūnāṁ sarvatra mṛtyuragrataḥ|
saṁpattiśca vipattiśca svasvadaivānuyogataḥ||
iti vijñāya kiṁ mātaviryogaduḥkhaśaṁkayā|
avaśyameva sarveṣāṁ viyogaṁ bhavacāriṇām||
iti me'tra mahatkārye kuladharmārthasādhane|
ruditvaivaṁ nivārantī vighnaṁ kartuṁ na cārhasi||
yadi te'sti mayi sneho paśyantī sudṛśaiva mām|
datvā bhadrāśiṣaṁ mahyamanujñāṁ dātumarhasi||
mamārthe devatāṁ smṛtvā prārthayantī sumaṁgalam|
pitrā saha sukhaṁ bhuktvā pālayantī gṛhe vasa||
acireṇāgamiṣyāmi tanme smṛtvāpi mā śucaḥ|
vimucaṁ mā viṣādaṁ ca prasīdāhaṁ vrajāni hi||
ityuktvā sa mahāsattvo mātaraṁ saṁvinodayan|
gāḍhābhiliṁganānmuktaḥ praṇatvaiva tato'carat||
tataḥ sa nagare tatra ghaṇṭāghoṣamacārayat|
siṁhalaḥ sārthavāho'bdhau ratnākare vrajediti||
tadghaṇṭāghoṣṇaṁ śrutvā paṁcavaṇikśtānyapi|
tathā ratnākare tena saha gantuṁ samīcchire||
tataste vaṇijassarve samīlya sahasā mudrā|
siṁhalasya puro gatvā prārthayannevamānatāḥ||
sārthavāha vayaṁ sarve sārthavāhātmajā api|
ratnākare tvayā sārdhaṁ gantumicchāmahe khalu||
yatsarvaṇijāṁ netā sārthavāhātmajā bhavān|
tannānugrahamādhāya samanvāhartumarhati||
iti taiḥ prārthite sarvaiḥ sa siṁhalo mahāmatiḥ|
sarvāṁstān samupāmantrya saṁpaśyannevamabravīt||
bho bhavantaḥ samicchanti yadyāgantuṁ mayā saha|
tatsarvaṁ paṇyamādāya samāyāntu vrajāmahe||
167
iti tenoditaṁ śrutvā sarve te saṁpraharṣitāḥ|
sahasā svasvagṛhaṁ gatvā jñātīn sarvān vinodayan||
labdhānujñāḥ piturmāturdhṛtvā svastyayanaṁ mudā|
sarve te paṇyamādāya saṁprasthitāḥ samācaran||
so'pi mahāasattvaḥ dhṛvā svastyayanaṁ mudā|
pitroḥ pādān praṇatvā ca paṇyamādāya prasthitaḥ||
tatra tān vaṇijaḥ sarvān dṛṣṭavā sa samupācaran|
saṁmīlya saṁmataṁ kṛtvā saṁprasthito mudācarat||
tatra so'nugatān sarvān bandhumitrasuhṛjjanān|
saṁbodhayan samālokya saṁnirvārya nyavartayat||
tataḥ saṁsaṁcaran paṁcavaṇikśataiḥ samanvitaḥ|
anekairgardabhairgobhiruṣṭraiśca bhāravāhakaiḥ||
sāmudrapaṇyabhārāttaiḥ śanaiḥ saṁprasthitaḥ kramāt|
grāmāraṇyavanodyānanigamapattanāni ca||
nagararājyasaurāṣṭrarājadhānīpyurādiṣu|
caṁcūryamāṇa ālokya samutsāhaiḥ samācarat||
tato deśāntare'raṇyakāntāraśailaparvatān|
śanaiścaran vilaṁghyāpi sudūravipine yayau||
tatra prāptā viṣaṇṇāste sarve trāsaviṣāditāḥ|
bhagnotsāhāḥ śanairgatvā dadṛśurdūrato'mbudhim||
dṛtvā sarve'pi te'mbodhiṁ durabhisaṁpraharṣitāḥ|
protsāhavīryasaṁkāntāstīraṁ prāpurmahodadheḥ||
tatra te samupāsṛtya sarve sahaṁrṣitāśayāḥ|
praṇatvā taṁ mahāmbodhiṁ paśyantaḥ samupāśrayan||
atha te vaṇijaḥ sarve samīkṣya taṁ mahāmbudhim|
prāṇasnehanirutsāhāstasthuḥ saṁtrasitāśyāḥ||
tadā sa siṁhalo dṛṣṭvā sarvāṁstāṁstrāsitāśayān|
karṇadhāraṁ samāmantrya pura evaṁ nyavedayat||
168
karṇadhāra mahābhāga yadvayamāgatā iha|
sarvasaṁpattimicchanto gantum ratnākare'mbudhau||
tadbhavānatra sanmitraṁ netāasmākaṁ hitārthadik|
samīkṣyānugrahaṁ kṛtvā saṁtārayitumarhati||
ityevaṁ prārthitaṁ sarvaiḥ karṇadhāro niśamya saḥ|
sarvāṁstān vaṇijaḥ paśyan samāmantryaivamabravīt||
bhavanto yadi vāṁchanti gantuṁ ratnāśayāmbudhau|
taddhairyadevatāṁ smṛtvā tiṣṭhantu nausamāśritāḥ||
iti tenoditaṁ śrutvā sarve'pi te vaṇigjanāḥ|
natvā nāvaṁ samāruhya saṁtasthire samāhitāḥ||
tataḥ sa karṇadhāroro'pi saṁsmṛtvā kuladevatām|
sāṁjaliḥ praṇatiṁ kṛtvā prārthayadevamambudhim||
mahodadhe jagadbhartā bhavān ratnāmṛtākaraḥ|
tadime vaṇijaḥ sarve bhavaccharaṇa āśritāḥ||
tadbhavān kṛpayā dhṛtvā sarvānimān dhanārthinaḥ|
ratnākare subhadreṇa saṁprāpayitumarhasi||
iti saṁprārthya natvā tamambhodhiṁ taraṇiṁ ca tām|
nāvikaḥ sa samāruhya prācārayan śanaiḥ kramāt||
tataḥ saṁcāritā sā nau sadā gatisamīritā|
krameṇa saṁvahantyabdhermadhyadvīpamupāyayau||
tatra naukā bhramantyeva tasthai vātābhitāḍitā|
taddṛṣṭvā karṇadhārastaṁ siṁhalamevamabravīt||
sārthavāha vijānīyādbhavānatra mahadbhayam|
yadiyaṁ naurmahāvātairāhatā bhramate muhuḥ||
kutra gantuṁ samīhā vo vātā vānti mahājavāḥ|
svakuladevatāḥ smṛtvā saṁprārthya trāṇamambudhim||
dhairyamālambya sarvatra saṁtiṣṭhadhvaṁ samāhitāḥ||
iti tenoditaṁ śrutvā sarve te trasitāśayāḥ|
svasveṣṭadevatāḥ smṛtvā prārthayadevamambudhim||
169
mahodadhe jagadbhartarvayaṁ te śaraṇe sthitāḥ|
tadasmān kṛpayā dhṛtvā saṁtārayitumarhasi||
ityevaṁ prārthayantaste sarve smṛtvā svadevatām|
dhairyamālambya saṁtrastāstasthurjīvarāśitāḥ||
tataḥ sa karṇadhāro'pi saṁprārthya taṁ mahodadhim|
svakuladevatāṁ smṛtvā tasthau jīvanirāśitaḥ|
siṁhalaḥ sārthavāho'pi saṁprārthya trāṇamambudhim|
triratnasmaraṇaṁ kṛtvā tasthai dhairyasamāhitaḥ||
tataste vāyavaḥ śāntā naukā saṁcaritā kramāt|
taddṛṣṭvā vaṇizaḥ sarve tasthuḥ saṁharṣitāśayāḥ||
tatra tāṁ samupāyātāṁ nāvaṁ vaṇiksamāśritām|
tāmradvīpanivāsinyo rākṣasyoyo'drākṣurambudhau||
tatastābhiḥ sametyāśu rākṣasībhiḥ prabhaṁjanāḥ|
utsṛṣṭāḥ kālikā vātāstannaukābhimukhā vavuḥ||
tairāśu prahatā sā nau bhrāmyamānā pralolitā|
tīvrātivegakallolo'bhihatābhūdvibhinnitā|
tadā te vaṇijaḥ sarve saṁtrāsābhihatāśayāḥ|
hā daiveti vilapantastasthuḥ prāṇanirāśitāḥ||
tadā sa sihaṁlo dṛṣṭvā taraṇiṁ tāṁ vibhinnitām|
sarvāṁstān suhṛdo bhītān samālokyaivabravīt||
bhavantaḥ kiṁ viṣādena daiva eva gatirbhavet|
tattriratnasmṛtiṁ dhṛtvā dhairyamālambya tiṣṭhata||
yadi daivādvipattiḥ syādatra tīrthādhipe'mbudhau|
dravyaiḥ sārdhaṁ vayaṁ sarve patitā nidhanaṁ gatāḥ||
sarvapātakanirmuktāḥ pariśuddhatrimaṇḍalāḥ|
sadgatau sukule jātā bhavema śrīguṇāśrayāaḥ||
ityuktā tena te sarve tīrthikānāmupāsakāḥ|
triratnasmaraṇaṁ dhātuṁ śraddadhurna kathaṁcana||
170
sa eva siṁhalaḥ smṛtvā triratnaṁ śaraṇaṁ gatāḥ|
dhyātvā nāma samuccārya tasthai saṁbodhimānasaḥ||
tadāpi daivatasteṣāṁ kālikāvātaghātitā|
kallolabhramaṇākrāntā naukābhūcchatakhaṇḍitā||
sarve te vaṇijaścāpi vibhagnāśā vimohitāḥ|
patitāstatra mahāmbhodhau saha dravyairnimajjitāḥ||
tatra te vaṇijaḥ sarve nimagnānyapi daivataḥ|
svasvabāhubalenaiva samuterustaṭāntikam||
dṛṣṭvā tān vaṇijaḥ sarvāṁstīrāntikasamāgatān|
tāmradvīpanivāsinyo rākṣasyaḥ saṁpramoditāḥ||
divyakaumārikārupaṁ dhṛtvā sarvāḥ samāgatāḥ|
tīre sthitvā samuttārya sarvānstānevamabruvan||
mā bhaiṣṭa dhairyamālambya samāgamya taroradhaḥ|
chāyāmāśritya sarvatra viśrāntuṁ tiṣṭhata kṣaṇam||
ityevaṁ kathitaṁ tābhiḥ śrutvā te vaṇijastataḥ|
gatvā campakavṛkṣasya chāyāyāṁ samupāśrayan||
tatra viśramya te sarve saṁnirīkṣya parasparam|
jñātīn smṛtvānuśocanto niśvasyaivaṁ babhāṣire||
hā daiva kathamasmākaṁ vipattirbhavatīdṛśī|
ka iha sāmprataṁ trātā hitārthī sadgatirbhavet||
iti taiḥ kathitaṁ śrutvā sārthavāhaḥ sa siṁhalaḥ|
sarvānstān trāsabhinnātmān samāśvāsyaivamabravīt||
nāstyasmākamiha trātā ko hitārthī suhṛdgatiḥ|
dharma eva bhavet trātā sarvatrāpi suhṛdgatiḥ||
avaśyaṁbhāvino bhāvā bhavanti mahatāmapi|
sarveṣāmapi jantūnāṁ sarvatrāpi na cānyathā||
tadatra śraddhayā sarve triratnasya samāhitāḥ|
smṛtvā nāma samuccārya dhyātvāpi bhajatānatāḥ||
171
etadeva hi saṁsāre dharmamūlaṁ nigadyate|
dharma eva hi sarvatra trātā bhartā suhṛdgatiḥ||
evaṁ vijñāya sarve'pi triratnasya samāhitāḥ|
smṛtvā nāma samuccārya dhyātvāpi bhajatānatāḥ||
iti tenoditaṁ śrutvā sarve te paribodhitāḥ|
tīrthikā śrāvakā naiva triratnaṁ smartumīcchire||
sa eva siṁhalaḥ smṛtvā triratnasya samāhitaḥ|
dhyātvā nāma samuccārya tasthau saṁbodhimānasaḥ||
tatastāḥ pramadāḥ kāntāḥ kumārikā manoramāḥ|
sarvānstān vaṇijān dṛṣṭvā purasthā evamabruvan||
vaiṣādyaṁ vaḥ kimatrāpi naiva cintyo hi duḥkhatā|
yathepsitaṁ sukhaṁ bhuktvā saṁcaradhvaṁ yathecchayā||
asmākaṁ svāmino naiva gatirvāpi na kaścana|
parāyaṇo'pi naivāsti bhartāpi na suhṛtpriyaḥ||
tadyūyaṁ bhavatāsmākaṁ svāmino gatayo'pi ca|
parāyaṇāśca bhartāraḥ patayaḥ suhṛdaḥ priyāḥ||
vidyante'tra gṛhā ramyā bhogyāni vividhānyapi|
pānāni surasānyevaṁ vastrāṇi vividhāni ca||
sarvadravyāṇi ratnāni sarvāṇi bhūṣaṇānyapi|
sarvartufalapuṣpādiramyodyānavanānyapi||
puṣkariṇyo'pi santyatra divyagandhāmbupūritāḥ||
tadatra kiṁ viṣādaṁ vaḥ saṁramadhvaṁ yathecchayā|
yathākāmaṁ sukhaṁ bhuktvā saṁcaradhvaṁ pramoditāḥ||
ityevaṁ kathitaṁ tābhirniśamya te vaṇigjanāḥ|
sarve'pi tāḥ samālokya vismayaṁ samupāyayuḥ||
tatastāḥ pramadāḥ sarvān matvā tān kāmamohitān|
ekaikaṁ puruṣaṁ dhṛtvā svasvagehaṁ nyaveśayan||
tāsāṁ vṛddhāpi yā kāntā sā dṛṣṭvā samupāsṛtā|
siṁhalaṁ taṁ samādāya svālayaṁ saṁnyaveśayat|
172
atha tāḥ pramadāḥ sarvān svān svāṁstān svāmino mudā|
svasvālaye pratiṣṭhāpya divyabhogairatarpayan||
tatastān bhogasaṁtṛptān sarvānstāḥ pramadāśayāḥ|
rahikrīḍārasābhogaiḥ santarpayitumārabhan||
evaṁ te vaṇijaḥ sarve bhuktvā bhojyaṁ yathepsitam|
saṁkrīḍitvā yathākāmaṁ saṁcarite pramoditāḥ||
evaṁ bhuktvā yathākāmaṁ ramitvā te divāniśam|
mahānandasukhāsaktāḥ saptāhāni vyalaṁghayan||
athāpare kṣapāyāṁ sa siṁhalaḥ|
triratnasmṛtimādhāya tasthau dhyānasamāhitaḥ||
tadā tatrālaye dīpaḥ saṁpradīptamahojjvalaḥ|
rākṣasyāṁ nidritāyāṁ sa prāhasan saṁprabhāsayan||
taṁ pradīptaṁ hasantaṁ sa dṛṣṭvātivismitāśayaḥ|
suciraṁ saṁnirīkṣyaivaṁ dhyātvā caivaṁ vyacintayat||
aho citraṁ kimarthe'yaṁ pradīpo yatprahasyate|
evaṁ hi hasito dīpo dṛṣṭo naiva śruto'pi na||
iti dhyātvā ciraṁ paśyan siṁhalaḥ sa samutthitaḥ|
samupāśritya taṁ natvā papracchaivaṁ kṛtāṁjaliḥ||
kimarthaṁ hasase dīpa tadatra me samādiśa|
ko'tra dīpe praviṣṭo hi mayā na jñāyate bhavān||
iti tenābhiṁsaṁpṛṣṭe pradīpaḥ sa samujjvalan|
siṁhalaṁ taṁ samāmantrya prahasannevamabravīt||
siṁhala kiṁ na jānāsi rākṣasīyaṁ na mānuṣī|
ramitvāpi yathākāmaṁ bhakṣettvāṁ naiva saṁśayaḥ||
sarvāstāḥ pramadāḥ kāntā rākṣasyo naiva mānavāḥ|
sarvāṁstāṁstvatsahāyāṁśca bhakṣiṣyanti na saṁśayaḥ||
iti dīpasamākhyāutaṁ śrutvā bhītaḥ sa siṁhalaḥ|
kimidaṁ satyamevaṁ syāditi taṁ paryapṛcchata||
173
satyameva pradipeyaṁ rākṣasī yanna mānuṣī|
kathaṁ bhavān vijānāsi satyametat samādiśa||
iti saṁprārthite tena sa pradīpaḥ punarhasan|
siṁhalaṁ sārthavāhaṁ taṁ samāmantryaivamādiśat||
satyametanmayakhyātaṁ yadi na tvaṁ pratīcchasi|
dakṣiṇasyāṁ mahāraṇye gatvā paśya tvamātmanā||
tatrāraṇye mahaddurge āyasakoṭṭa uccake|
vaṇikśatasahastrāṇi prakṣipya sthāpitāni hi||
kecijjīvanti kecicca mṛtāḥ kecicca bhakṣitāḥ|
asthīni cāvakīrṇānnipratiṇi samantataḥ||
tatra gatvā samālokya sarvametanmayoditam|
satyaṁ vā yadi vā'satyaṁ śraddadhyā me vacastadā||
ityevaṁ tadupākhyātaṁ śrutvā sa paribodhitaḥ|
tatra gatvā tathā draṣṭuṁ sarvametastamutsukaḥ||
prasuptāṁ rākṣasīṁ mohajālanidrāvṛtendriyām|
kṛtvā candraprabhaṁ khaḍgaṁ dhṛtvā saṁprasthito drutam||
tato gacchan sa ekākī niśīye saṁvilokayan|
dakṣiṇasyāṁ mahāraṇye durgame samupācarat||
tatrātyucce mahakoṭṭamayaḥprākārasaṁvṛtam|
gavākṣadvāre niryūhavīhīnaṁ lokasaṁskṛtam||
taṁ dṛṣṭvā samupāsṛtya paribhramansamantataḥ|
lokaviṣādavailāpyaṁ śrutvā sa vismayākulaḥ||
tatra campakavṛkṣāgramārehya sa samāśritaḥ|
mahotkāśaravo naiva nājuhāva tadāśritān||
bhavantaḥ ke kiyanto'tra prakṣiptāḥ kena niśritāḥ|
kiṁ bhuktvā vasathātrāpi tatsarvaṁ vaktumarhatha||
iti taduktamākarṇya tatrasthāste vaṇigjanāḥ|
vṛkṣaśākhāgramāruḍhaṁ tamālokyaivamabruvan||
174
kastvaṁ bho kathamāyāsi kasmādihāgataḥ kutaḥ|
sarvametat pravṛttāntaṁ samupākhātumarhati||
iti taduktamākarṇya sāarthavāhaḥ sa siṁhalaḥ|
tatrasthāṁstān janān sarvān samāmantryaivamabravīt||
siṁhalaḥ sārthavāho'haṁ jambūdvīpādihāgataḥ|
gantuṁ ratnākare'mbhodhau vaṇikpaṁcaśataiḥ saha||
abdhimadhye mahāvātairhatā naukā vikhaṇḍitā|
udake patitāssarve vayumuttīrya bāhubhiḥ||
tīramāsādya vṛkṣasya chāyāyāṁ samupāśritāḥ|
svadeśamanuśocanto nyaṣīdāma viṣāditāḥ||
tatrātisundarīkāntāḥ kumārikā manoharāḥ|
tāḥ sarvāḥ purato'smākaṁ samāśrityaivamabruvan||
mā bhaiṣṭa kiṁ viṣādaṁ vā dhairyamālambya tiṣṭhata|
sarvāsāmapi hyasmākaṁ kaścit svāmī na vidyate||
tadyūyaṁ svāmino'smākaṁ bhūtvā bhuktvā yathepsitam|
yathākāmaṁ ramitveha saṁcaradhvaṁ sadā sukham||
ityasmānālokya sarvāstān sarvānasmān vimohitān|
ekaikaṁ svāminaṁ dhṛtvā svāsvālayaṁ nyaveśayan||
tatrāsmān yathākāmaṁ bhojayitvātyamodayan|
yathecchayā ramitvāpi cārayanti sadā sukham||
ityevaṁ mahadāścaryaṁ sukhaṁ bhuktvātivismitaḥ|
kimatra viṣaye vṛttamiti draṣṭumihāvraje||
iti tena samākhyātaṁ śrutvā te'pi vaṇigjanāḥ|
sarve svakaṁ pravṛttāntaṁ kathitvā taṁ vyanodayan||
yatkhalu sārthavāho'si jānīhi tābhi rākṣasīḥ|
tadatra ratisaṁraktā mā tiṣṭhāśu vraja svaṁ puram||
vayamapyevamambhodhau patitā vyasanitāstathā|
rākṣasībhiḥ samuttārtya svasvagṛhe niveśitāḥ||
175
bhojayitvā yathākāmaṁ ramitvāpi yathecchayā|
vinodya svavaśe sthāpya saṁcāritāḥ sukhe sadā||
yadā yūyamiha prāptāstada tābhirvayaṁ drutam|
koṭe'tra sarva ānīya prakṣiptā bandhanālaye||
gṛhītvāmībhirassmākaṁ rākṣasībhirdivāniśam|
khāditvā puruṣān nityaṁ saṁcaryante yathecchayā||
yūyamapi tathāmībhī rākṣasībhiryathecchayā|
gṛhītvātra pratikṣiptā bhakṣiṣyadhve na saṁśayaḥ||
ityavaśyaṁ bhavedevaṁ vijñāya sahasā bhavān|
sarvān sārthān samāhūya svadeśaṁ drutam||
yadītaḥ sahasā yūyaṁ sarve gacchata sāṁpratam|
kuśalaṁ vā bhavennaivaṁ yadi sarve vinakṣyatha||
iti taduktamākarṇya siṁhalaṁ sa prabodhitaḥ|
avatīrya drutaṁ vṛkṣāt sahasā svālayaṁ yayau||
tatra ratikaraṁ dīpamuddīptaṁ taṁ samīkṣya saḥ|
sāṁjaliḥ praṇatiṁ kṛtvā purataḥ samupāśrayat||
taṁ purasthaṁ samālokya pradīpaḥ sa samujjvalan|
sādho satyaṁ tvayā dṛṣṭamityevaṁ samapṛcchata||
iti dīpoditaṁ śrutvā punarāha sa vismitaḥ|
sarvaṁ satyaṁ mayā dṛṣṭamādiṣṭaṁ bhavatā yathā||
kimupāyamihāpyasti yenetaḥ sahasā punaḥ|
jambūdvīpaṁ gamiṣyāma tatsamādeṣṭumarhati||
iti saṁprārthite tena sa pradīpaḥ samujjvalan|
prahasaṁstaṁ samāśvasya punarevamupādiśat||
tadupāyamihāpyasti yenetaḥ sahasā vrajeḥ|
jambūdvīpaṁ punargantuṁ yadīcchasi śṛṇuṣva tat||
atra tīre mahāmbhodheḥ suvarṇabālukāsthale|
bālāho'śvo mahā..tro vidyate karuṇātmakaḥ||
176
sa śvetā auṣadhīrbhuktvā prāvartya parivartya ca|
samutthāya svamātmānaṁ pracchoḍitvaivamālapet||
ka ito'bdhiṁ samuttirya gantumicchanti ye punaḥ|
svadeśaṁ me samāruhya pṛṣṭhe tiṣṭhantu te dṛḍham||
yadi gantuṁ tavecchāsti jambūdvīpamitaḥ punaḥ|
tatra gatvāśvarājaṁ taṁ natvā saṁprārthayādarāt||
vayamicchāmahe gantuṁ jambūdvipamitaḥ punaḥ|
tadasmān kṛpayā sarvān saṁprāpayimarhati||
tataḥ so'śvo mahābhijñaḥ sarvān yuṣmānito drutam|
svapṛṣṭhena samāvāhya pāre'bdheḥ prāpayiṣyati||
ityevaṁ samupādiśya sa dīpo'ntarhito'bhavat|
so'pi śayanamāruhya rākṣasyā śayito'bhavat||
tadaṁgaśītatvaṁ spṛṣṭā vibuddhā sā niśācarī|
kathaṁ te śītalaṁ dehamityevaṁ paryapṛcchata||
tacchrutvā sārthavāho'sau siṁhalo bhītamānasaḥ|
tāṁ kāntāṁ pramadāmevaṁ prabodhayitumabravīt||
kānte'haṁ nirgato gehāmmulamūtraṁ visṛjya ca|
āgamya śayitastena śītalitā tanu mama||
iti tāṁ mithyayā kāntāṁ bodhiyitvāpi śaṁkitaḥ|
siṁhalaḥ sa viṣaṇṇātmā tasthau nidrāparāṅmukhaḥ||
tataḥ sa prātarutthāya sarvāṁstān vaṇijaḥ sattvān|
samāhūya bahirdeśe gatvā yānamupāśrayat|
tathā te vaṇijaścāpi sarve tatra samāśritāḥ|
parasparaṁ samābhāṣya saṁtasthire'bhinanditāḥ||
tatra tān vaṇijaḥ sarvān nirviśaṁkābhinanditān|
siṁhalaḥ sa samālokya samāmantryaivamabravīt||
bhavantaḥ praṣṭumicchāmi satyaṁ bhāṣantu nānyathā|
kidṛksnehopacārairvaḥ kāntāḥ saṁmānayanti hi||
177
iti taduktamākarṇya tatraoko'tipragalbhitaḥ|
siṁhalaṁ taṁ samālokya saharṣamevamabravīt||
dhanyo'smi sārthavāhātra bhāgyena preritaḥ khalu|
īdṛgbhogyamahatsaukhyaṁ manye svarge'pi durlabham||
yanme kāntā subhadrāṁgī susnehopacāriṇī|
yathecchā surasairbhogyairmānayanti divāniśam||
tathānyaḥ prāvadattatra maharsaukhyamihāptavān|
bhāgyena prerito'trāhamīdṛksaukhyaṁ kuhāpi na||
yanme kāntā varairbhogyaistoṣayitvā divāniśam|
ramayantī yathākāmaṁ mānayantī samādarāt||
tathāparo vaṇikprāha dhanyo'hamatībhāgyavān|
īdṛksampanmahatsaukhyaṁ lapsye kutra kathaṁ kadā|
īdṛk mahattaraṁ saukhyaṁ manye svarge'pi durlabham||
yanme snehavatī bhāryā divyavastrādibhūṣaṇaiḥ|
maṇḍayitvā yathākāmaṁ ramayitvā divāniśam||
yathābhilaṣitairbhogyaissantarpya pratipāti mām|
tathānyo'pi vaṇikprāha bhāgyenehāhamāptavān||
yadīdṛk mahadaiśvaryaṁ saṁpattirlapsyate kutaḥ||
svarge'pi durlabhaṁ manye kutrātra pṛthivītale|
yanme bhāryā manoramyā kāntā divyātisundarī||
vividhadinyasaurabhyagandhadravyairdivāśam|
anulipya yathākāmaṁ kriḍayati samādarāt||
bhojanairvividhāsvādaiḥ pānairdivyāmṛtāttamaiḥ|
vastraiśca vividhaiḥ kāmyairbhūṣaṇairvividhairapi||
maṇḍayitvā yathākāmaṁ bhojayitvā divāniśam|
yathābhilaṣitaiḥ saukhyaiḥ ramayantyabhipāti mām||
evaṁ te vaṇijyaḥ sarve svasvabhāryākṛtādaram|
snehopacārasatsaukhyaṁ nivedhaivaṁ babhāṣire||
178
aho bhāgyaṁ tadasmākaṁ yadiha preṣitā vayam|
īdṛksaṁpanmahatsaukhyaṁ svarge'pi durlabhaṁ khalu||
tadihaiva sadā bhuktvā yathākāmaṁ caremahi|
jambūdvīpe punargantuṁ notsahema kadācana||
kimīdṛksukhasaṁpattirhitvā yāsyāmahe vayam|
svadeśe'pi purnagatvā kiṁ kiṁ bhokṣyāmahe sukham||
kutredṛgguṇasaṁpannā divyakāntā manoramāḥ|
sarvavidyākalābhijñā labhyante durlabhā bhuvi||
etāḥ kāntāḥ subhadrāṁgāḥ svāmisneho'nucārikāḥ|
hitvā gatcā svadeśe'pi kiṁ sthitvā svajanaiḥ saha||
dhanyāste puruṣā martyāḥ kāntābhirye sadā ratāḥ|
yathākāmaṁ sukhaṁ bhuktvā saṁcarante yathecchayā||
evaṁ śrīguṇasaṁpannā divyakāntāsahāratāḥ|
yāvajjīvaṁ sukhaṁ bhuktvā saṁtiṣṭhemahi sarvadā||
jambūdvipe punargantuṁ nābhīcchāmaḥ kadāpi hi|
kiṁ lapsyāmaha etādṛk mahatsaukhyaṁ kadā katham||
ityevaṁ taiḥ samākhyātaṁ sarvairapi niśamya saḥ|
siṁhalastān samālokya niṣśvasannevamabravīt||
bhavantaḥ śrūyatāṁ vākyaṁ yanmayā satyamucyate|
yadi bhadre'sti vāṁchā vaḥ tatkurudhvaṁ yathoditam||
iti tenoditaṁ śrutvā sarve te vismatāśayāḥ|
siṁhalaṁ sārthavāhaṁ taṁ samālokyaivamabruvan||
kiṁ vākyaṁ samupākhyāhi yadi bhadre samīhasi|
bhavatā yatsamādiṣṭaṁ kariṣyāmastathā vayam||
iti taiḥ kathitaṁ sarvaiḥ śrutvā sa siṁhalaḥ sudhīḥ|
sarvāṁstān vaṇijaḥ sārthān saṁpaśyannevamabravīt||
sarvaiḥ satya samādhāya samayaṁ dhāsyate yadi|
tadāhamupadekṣyāmi satyametadyathāśrutam||
179
iti tenoditaṁ śrutvā sarve'pi te'tivismitāḥ|
kiṁ samayaṁ dhariṣyāmastadādiśeti cābruvan||
etattaiḥ kathite sarvaiḥ sārthavāhaḥ sa siṁhalaḥ|
sarvāṁstān vaṇijaḥ saṁghān samālokyaivamabravīt||
bhavantaḥ śrūyatāṁ sarvaiḥ samayamuditaṁ mayā|
naitatkenāpi vaktavyaṁ bhāryāyāḥ purato'pi vaḥ||
kaścidbhāṣeta bhāryāyāḥ purā yadi pramādataḥ|
tadā sarve vayaṁ hyatra vrajema nidhanaṁ khalu||
iti satyaṁ samādhāya samayaṁ dhātumarhatha|
yadi saṁdhāryate satyaṁ sarveṣāmapi bhadratā||
iti taduktamākarṇya sarve'pi te vaṇigjanāḥ|
satyametaddhariṣyāmaḥ samādiśeti cābruvan||
iti sarvai samākhyātaṁ śrutvā sa siṁhalaḥ sudhīḥ|
sarvāṁstān vaṇijaḥ saṁghān saṁpaśyannevamabravīt||
śṛṇudhvaṁ dhairyamālambya tiṣṭhata mā viṣīdata|
imā hi pramadāḥ sarvā rākṣasyo naiva mānuṣāḥ||
iti satyaṁ mayākhyātaṁ śrutvā sarve'pi bodhitāḥ|
kaścidapi svabhāryāyāḥ purato vaktumarhati||
iti tena samākhyātaṁ śrutvā sarve vaṇigjanāḥ|
bhītisaṁtrasitātmānaḥ kṣaṇaṁ tasthurvimohitāḥ||
tataste vaṇījaḥ sarve saṁtrāsābhihatāśayāḥ|
siṁhalaṁ sārthavāhaṁ taṁ samālokyaivamabruvan||
sārthavāha kathaṁ jñātaṁ kutra dṛṣṭaṁ śrutaṁ tvayā|
etāḥ kāntā na mānuṣyo rākṣasya iti tadvada||
yadyetā naiva mānuṣyo rākṣasya eva tatkatham|
asmākaṁ ka iha trātā gatirvā syātparāyaṇaḥ||
yadyetatsatyameveha tiṣṭhemahi kathaṁ vayam|
palāyemahi kutretastadupāyamupādiśa||
180
iti taiḥ kathitaṁ śrutvā sārthavāhaḥ sa siṁhalaḥ|
sarvānstān vaṇijaḥ saṁghān samāśvāsyaivamabranīt||
satyameva mṛṣā naiva tathāpi mā viṣīdata|
upāyaṁ vidyate'trāpi tacchṛṇudhvaṁ mayoditam||
yo'śvājo'tra bālāho nāma tīre mahodadheḥ|
sthitaḥ sattvānukampārthaṁ sa naḥ trātā gatirbhavet||
sa tiṣṭhedudhestīre suvarṇabālukāsthale|
āvartya parivarttāpi bhuktvā śvetā mahoṣadhīḥ||
tatra gatvā vayaṁ sarva upasarema vanditum|
saṁpaśyetkaruṇātmā sa sarvānasmānupāsṛtān||
dṛṣṭvāsmān sa samutthāya pracchādayet svamāśrayam|
ko'tra pāramito gantuṁ icchantīti vadet tridhā||
tadā sarve vayaṁ natvā tamevaṁ prārthayemahi|
icchāmahe ito gantuṁ pāraṁ tatsahasā naya||
ityasmatprārthita śrutvā sarvānasmān svapṛṣṭhake|
āropya samasottīrya nayet pāraṁ mahodadheḥ||
sa evāsmākamiha trātā gatirnānyo hi vidyate|
tadvayamaśvarājaṁ taṁ natvaivaṁ prārthayemahi||
etadupāyamatrāpi vidyate'smatparāyaṇe|
kaścidetatsvabhāryāyā vaktuṁ naivārhati dhruvam||
pramodādyadi bhāryāyāḥ snehāt kaścidvadetpuraḥ|
rākṣasyo'smānstada sarvān bhakṣiṣyante na saṁśayaḥ||
iti sneho'sti jīve vo dhṛtvaitatsamayaṁ dṛḍham|
kasyāścitpurataḥ kiṁcidvaktavyaṁ naiva kenacit||
iti tenoditaṁ śrutvā sarve'pi te vaṇigjanāḥ|
mṛtyutrāsāhatātmānaḥ siḥhalamevamabruvan||
sārthavāha bhavannāthastrātā mitraṁ suhṛdgatiḥ|
asmākaṁ nāparaḥ kaścittadanvāhartumarhati||
181
kasmindine gamiṣyāma itastīre mahodadheḥ|
yatra tiṣṭhedaśvarāja iti satyaṁ samādiśa||
ityuktaṁ tairniśamyāsau sārthavāho nirīkṣya tān|
ito'hina tṛtīye'vaśyaṁ gacchemahīti cābravīt||
na kasyāścitpuraḥ kaścatsatyametadvadenna hi|
gopanīyaṁ prayatnena tridheti so'bravīt punaḥ||
iti saṁmatamādhāya sarve'pi te vaṇigjanāḥ|
tatpure punarāgatya svasvālayaṁ samāviśat||
tatra tāḥ pramadāḥ kāntā dṛṣṭvā tān svagṛhāgatān|
svaṁ svaṁ svāmitanamālokya papracchurevamādarāt||
kutra bhavān prayāto'tra samāyāto'si sāmpratam|
satyametat samākhyāhi yadi sneho'sti te mayi||
iti bhāryoditaṁ śrutvā sarve'pi te vaṇigjanāḥ|
deśādbahirvayaṁ gatvāgatāḥ sma iti cābruvan||
etacchrutvā ca tāḥ kāntāḥ sarvāḥ svaṁ svaṁ priyaṁ mudā|
samīkṣya samupāsīnāḥ papracchurevamādarāt||
dṛṣṭaṁ kiṁ mahadudyānaṁ dṛṣṭaṁ vāpi sarovaram|
falapuṣpābhinamrāśca dṛṣṭāḥ kiṁ pādapā api||
iti bhāryoditaṁ śrutvā sarve'pi te vaṇigjanāḥ|
kiṁcinna dṛśyate'smābhiriti pratyuttaraṁ daduḥ||
tacchrutvā pramadāḥ sarvāḥ samīkṣya tā svakaṁ priyam|
saṁprahāsaṁ kurvantyaḥ punarevaṁ babhāṣire||
kathaṁ na dṛśyate'trāsti mahodyānaṁ sarovaram|
vividhāstaravaḥ santi falapuṣpabharānatāḥ||
aho yūyaṁ gatāḥ kutra dṛśyante na kathaṁ khalu|
etatsatyaṁ samākhyāhi yadi priyāsmyahaṁ tava||
etacchrutvāpi te sarve vaṇijaḥ svasvapriyāṁ prati|
prahasan saṁnirīkṣyāpi punarevaṁ babhāṣire||
182
ito'hni tṛtīye'vaśyaṁ tadudyānaṁ sarovaram|
sarvānapi tarun drṣṭuṁ gamiṣyāmo vayaṁ priye||
tāni sarvāṇi saṁvīkṣya gṛhītvāpi falāni ca|
puṣpāṇyapi samāhṛtya samāyāsyāmahe drutam||
tacchrutvā tāstathetyuktvā sarvāḥ svaṁ svaṁ ptriyaṁ mudā|
yathābhilaṣitāirbhogyaiḥ sādaraṁ samatoṣayan||
bhuktvā te'pi yathākāmaṁ sarvaiḥ saṁtoṣitā apio|
dirghocchvāsaṁ samutsṛjya tasthuḥ kṣaṇaṁ viṣāditāḥ||
tadṛṣṭvā pramadāstāśca sarvāḥ svasvaprabhuṁ prati|
kimucchvāsaṁ samutsṛṣṭaṁ vadeti prāvadat punaḥ||
svadeśaviṣayaṁ smṛtvā samucchvāsaṁ samutthitam|
iti svasvapriyāste sarve'pi purato'vadan||
tacchrutvā pramadāstāśca sarvāḥ svasvapateḥ punaḥ|
upāsīnā vihasantyaḥ saṁnirīkṣyaivamabruvan||
kiṁ svadeśasmṛtiṁ kṛtvā sukhaṁ bhuktveha tiṣṭhata|
saṁramitvā yathākāmaṁ saṁcaradhvaṁ yathecchayā||
dravyāṇyapi ca sarvāṇi bhogyāni vividhāni ca|
sarvopakaraṇavastūni vastrāṇi bhūṣaṇānyapi||
udyānāni suramyāni puṣkariṇyo manoramāḥ|
falapuṣpābhinamrāśca pādapā vividhā api||
prāsādāśca manoramyā gṛhāścāṭṭābhiśobhitāḥ|
maṇḍapāśca maṭhāścāpi rathā aśvāśca hastinaḥ||
gāvaśca mahiṣāścāpi sarve'pi paśujātikāḥ|
vidyate sakalo'nyatra kiṁ nāstīha nirīkṣyatām||
tadetānyapi sarvāṇi tvadadhīnāni sarvadā|
yathecchayā samādāya bhuktvā ramansukhaṁ cara||
nātra kiṁcidviṣādatvaṁ bhayaṁ cāpi na kiṁcana||
yathākāmaṁ prabhuktvaiva rama caran sukhaṁ vasa||
183
iti tābhiḥ samākhyātaṁ sarve'pi te vaṇigjanāḥ|
tatheti prabhāṣitvā tasthuḥ vinoditā iva||
tatastāḥ pramadāḥ sarvā rātro svasvapriyaiḥ saha|
yathākāmaṁ ramitvāpi suṣeyuḥ śayanāśritāḥ||
te'pyevaṁ vaṇijaḥ sarve ramitvā śayanāśritāḥ|
mṛtyuśaṁkāhatātmānastasthurnidrāparāṅmukhāḥ||
tataḥ prātaḥ samutthāya sarve'pi te vaṇigjanāḥ|
svāṁ svāṁ bhāryāṁ samāmantrya samālokyaivamabruvan||
vayaṁ yāsyāmahe draṣṭuṁ taḍāgodyānapādapān|
sajjīkṛtya tadāhāraṁ saṁsthāpayata saṁvaram|
tacchrutvā pramadāḥ sarvāstāstatheti prabodhitāḥ|
sajjīkṛtyopasaṁsthāpya svasvapriyaṁ vyanodayan||
tasmiṁśca divase'pyevaṁ sarve'pi te vaṇigjanāḥ|
bhuktvā bhogyaṁ ramitvāpi tasthurjāgartikā niśi||
tataḥ prātaḥ samutthāya sarve te siṁhalādayaḥ|
svāṁ svāṁ bhāryāṁ samāmantrya gṛhītvā svasvasaṁvaram||
saṁmīlya sahasā sarve deśādbahirvinirgatāḥ|
gatvā dūramanodyanasamīpaṁ samupāśrayan||
tatra sa siṁhalaḥ sarvān vaṇījastān vilokayan|
samāmantrya kriyākāaraṁ kartumevamabhāṣata||
bhavantaḥ śrūyatāṁ vākyaṁ yantrayātra nigadyate|
tatsarve satyamādhāya kartumarhanti nānyathā||
yadi snehaḥ svajivo'sti jñātibandhusuhṛtsvapi|
yuṣmābhirmadvacaḥ śrutvā satyaṁ dhartavyamatra hi||
śṛṇudhvaṁ tatkriyābandhaṁ kriyate yanmayā hite|
triratnaśaraṇaṁ dhṛtvā caritavyaṁ samāhitaiḥ||
kenāpi smaraṇīyā na bharyā kāntā priyā api|
paścānnaivābhilokyaṁ ca yāvatpāraṁ na gamyate||
183
iti kṛtvā kriyābandhaṁ sarve te siṁhalādayaḥ|
tataḥ saṁprasthitāḥ śīghraṁ tīraṁ prāpto mahodadheḥ||
tatra tamaśvamadrākṣuḥ savarṇavālukāsthale|
āvartyaparivartitvā bhuktvauṣadhīḥ samāśritam||
tatra tān samupayātān dṛṣṭvā so'śvaḥ samutthitaḥ|
pracchāḍitvā tridhā ko'taḥ pāragāmīti prāvadat||
tadā te vaṇijyaḥ sarve sāṁjalayastamādarāt|
tridhā pradakṣiṇīkṛtya praṇatvaivaṁ babhāṣire||
deva sarve vayaṁ pāraṁ gantumicchāmahe khalu|
tadbhavānno drutaṁ pāraṁ saṁprāpayitumarhati||
iti taiḥ prārthitaṁ śrutvā so'śvarājo dayānidhiḥ|
sarvāṁstān vaṇijaḥ paśyan punarevamabhāṣata||
yadi pāramito gantuṁ yūyaṁ sarve samicchatha|
matpṛṣṭhaṁ dṛḍhamāruhya saṁtiṣṭhadhvaṁ samāśritāḥ||
yāvatra choditaṁ kāyaṁ mayā tāvatra kenacit|
kartavyo dṛṣṭivikṣepo yadi jīvitamicchatha||
iti tena samādiṣṭaṁ śrutvā sa siṁhalāgrataḥ|
natvā tatpṛṣṭamāruhya saṁśritaḥ samatiṣṭhata||
tataste vaṇijyaḥ sarve natvā taṁ sahasā kramāt|
ruhyate pṛṣṭhamāśritya saṁśleṣitā niṣedire||
tataḥ so'śvo mahāvegī saṁvahanstān vaṇigjanān|
saṁkraman sahasāmbhodhermadhye dvīpamupāyayau||
tadāśvenāhūtān sarvān rākṣasyastān vaṇigjanān|
dṛṣṭavā tāḥ sakalāstatra sahasā khādupācaran||
hā kāntā priyabhartāsi māṁ vihāyādhunā katham|
niḥsneho mayi kutraika eva gantuṁ tvamicchasi||
ahamapi tvayā sārdhaṁ gantumihāvrajāmi hi|
tanmāṁ paśyanbhavākānta samatvahartumarhati||
185
hā kānta kathamekānte tyaktvā māṁ bhakticāriṇīim|
niḥsneho ratisaṁbhogo kva prayātuṁ tvamicchasi||
kathaṁ matsnehasaṁbhogaratisaukhyamahotsavam|
vismṛtaṁ bhavatā kānta tatsmṛtvā paśyemāṁ priyām||
hā prāṇasamakānto'si naivāsti me suhatpriyaḥ|
tavāpyasmi priyā bhāryā tatkathaṁ nau viyogatā||
suduṣyakomalaivastraiḥ prāvṛto'si mayepsitaiḥ|
tatsnehatimutsṛjya kutra gantuṁ tvamicchasi||
yathābhilaṣitairbhogyaiḥ pānaiśca paritoṣitaḥ|
vismṛtya kathamekānte māṁ tyaktvā gantumicchasi||
vividhasurabhidravyaistvaṁ liptvā modito mayā|
saugandhidravyamujjhitvā kutra gantuṁ tvamicchasi||
muktāhārādyalaṁkārairbhūṣito'si yathepsitaiḥ|
tatte sarvamalaṁkāraṁ tyaktvā gantuṁ kuhecchasi||
bhuktvā bhogyaṁ yathākāmaṁ ramitvāpi divāniśam|
tadbhogyaratisatsaukhyaṁ hitvā gantuṁ kuhecchasi||
hā kānta mama nātho'si kṛtvanāthāmimāṁ satīm|
nirdayo māṁ parityajya kathaṁ gantuṁ kuhecchasi||
hā kānta pasya māṁ bhāryāṁ bhavaddharmānucāriṇīm|
dehi me darśanaṁ svāmi mā tyajemāṁ priyaṁvadām||
yadi me darśanaṁ kānta na dadāsīha kiṁcana|
bhavannāma samuccārya mariṣye śvo nirāśitā||
tadā bhavānapi māṁ smṛtvā bhogyakrīḍāsukhānyapi|
kiyatkālaṁ dharet prāṇaṁ yāsyasi maraṇaṁ dhruvam||
iti sneho'sti te bhartaḥ svajive mayi vā yadi|
ekadhāpīha māṁ smṛtvā bhavān saṁdraṣṭumarhati||
ityevaṁ vilapantyastā rākṣasyaḥ sakalā api|
svasvabhartāramālokya rudantyo'nuyayurdrutam||
186
tatkāruṇyavilāpaṁ te śrutvā sarve vaṇigjanāḥ||
sneharatisukhotsāhaṁ smṛtvā tā draṣṭumicchire||
tatra ye ye'tistenehārdrāṣu kāruṇyādhairyamohitāḥ|
tān draṣṭuṁ pṛṣṭamadrākṣuste te'śvānnyapatan jale||
ye ye'śvānnipatatanto'bdhau tānstānālokya tā drutam|
rākṣasyaḥ sahasoddhṛtya prādanatsvasvapatiṁ mudā||
evaṁ te vaṇijaḥ sarve nipatanto mahāmbudhau|
sahasoddhṛtya sarvābhī rākṣasībhiḥ prabhakṣitāḥ||
siṁhala eka evāśvapṛṣṭhe saṁśliṣya saṁśritaḥ|
triratnasmaraṇaṁ dhṛtvā saṁtasthau niścalendriyaḥ||
tamevaikaṁ mahāsattvamuhitvā so'śvarāṭlaghuḥ|
sahasā saṁkramatpāramabdherastīraṁ samāyayau||
tatra sa tīramāsādya pracchoḍitvā svamāśrayam|
avatārya svapṛṣṭhāttaṁ siṁhalamevamabravīt||
sādho vraja samādhāya saṁpaśyan pathi sarvataḥ|
sarvatra te śubhaṁ bhūyādramasva bandhubhiḥ sukham||
iti tena samādiṣṭaṁ śrutvā sa siṁhalaḥ kṛtī|
tamaśvaṁ sāṁjalirnatvā saṁpaśyannemavamabravīt||
dhanyo'si tvaṁ mahāsatva yanmāṁ mṛtyumukhagatam|
ādāya sahasottārya rakṣasi svayamāgataḥ||
tanme nātho'si śāstā piṇḍānutrātā suhṛdgatiḥ|
yāvajjīvaṁ bhavatpādaṁ smṛtvā bhajeya sarvadā||
manye bhavantamīśāṁśanirmitaṁ trijagatprabhum|
bodhisattvaṁ mahāsatvaṁ sarvasattvānupālakam||
itthaṁ māṁ sarvadālokya bhavān sarvatra saṁkaṭe|
bodhayityā prayatnena kṛpayā trātumarhati||
iti saṁprārthya taṁ nāthamaśvarājaṁ sa siṁhalaḥ|
tridhā pradakṣiṇīikṛtya nanāma tatpadān punaḥ||
187
tataḥ so'śvastamālokya kiṁciddūre caran svayam|
antarhito jvaladvahnirivākāśe yayau drutam||
tamevaṁ khe gataṁ dṛṣṭvā siṁhalaḥ so'tivismitaḥ|
yāvaddṛṣṭipathaṁ paśyaṁstasthau natvā kṛtāṁjaliḥ||
tataḥ sa siṁhalo dhīraḥ paśyan nmārge sahāhitaḥ|
ekākī saṁkraman jambūdvīpāraṇyamupāyayau||
tadā yā rākṣasī bhāryā siṁhalasya vaṇikpateḥ|
rākṣasyaḥ sakalāstāstāṁ parivṛtyaivamabruvan||
asmābhirbhakṣitāḥ sarvasvāmino'pi svakasvakāḥ|
bhakṣito na tvayaivaikaḥ svāmī nirvāhitaḥ katham||
yadi tāvattamānīya bhakṣase na tvamātmanā|
tvāṁ vihatya vayaṁ sarvā bhakṣiṣyāma iti dhruvam||
ityevaṁ kathitaṁ tābhiḥ sarvābhistanniśamya sā|
saṁtrastā puratastāsāṁ viṣaṇṇāsyaivabravīt||
bhaginyo yadi yuṣmākaṁ nirbandha eṣa niścayaḥ|
sarvathāhaṁ tamānīya bhakṣeyamiti niścitam||
iti tayoktamākarṇya rākṣasyaḥ sakalā api|
evaṁ cette bhavedbhadraṁ nocenneti hi cābruvan||
tataḥ sā rākṣasī dhṛtvā paramabhīṣaṇākṛtim|
ākāśāt sahasā gatvā siṁhalasya puro'sarat||
dṛṣṭvā tāṁ rākṣasīṁ bhīmāṁ purataḥ samupāsṛtām|
siṁhalo'siṁ samutthāpya saṁtrāsayitumudyayau||
siṁhalaṁ tamasiṁ dhṛtvā nihantuṁ saṁmukhāgatam|
dṛṣṭvā sā rākṣasī trastā pradudrāva vanāntare||
tadā tatra vaṇiksārtho madhyadeśāt samāyayau|
taṁ dṛṣṭvā sā sundarīrupaṁ dhṛtvā pura upāsarat||
tāṁ kāntāṁ sundarīṁ ramyāṁ purataḥ samupāsṛtām|
sārthavāhaḥ samālokya papracchaivaṁ samādarāt||
188
bhagini ko bhavantīha kāntāre tu mitāśrayā|
ekākī kuta āyāsi tatsatyaṁ vaktumarhasi||
iti sārthabhṛtā pṛṣṭe rudantī sā kṛtāṁjaliḥ|
tasya sārthapateḥ pādau praṇatvaivaṁ nyavedayat ||
ahaṁ sārthapate rājñastāmradvipapateḥ sutā |
siṁhalasyāsya bhāryārthaṁ datta tena mahībhujā||
anena sārthavāhena parinīyāhamātmanā|
datvā viśrambhamānītā svadeśagamanaṁ prati||
abdhitīrosaṁprāptā naukāyādau vibhagnitā|
amaṁgaleti kṛtvāhaṁ choritānena jaṁgale||
tadbhavān bodhayitvainaṁ sārthavāhaṁ mama priyam|
mayi snehabhisambandhe saṁyojayitumarhati||
tayeti prārthitaṁ śrutvā sārthavāhastatheti saḥ|
pratiśruya tasya sārthavāhasya samupāsarat||
taṁ dṛṣṭvā samupāyātaṁ siṁhalaḥ sa prasāditaḥ|
āsane saṁpratiṣṭhāpya samālokyaivamabravīt||
vayasya kauśalaṁ kaściddehe sarvatra cāpi te|
ityevaṁ saṁkathālāpaṁ kṛtvā tasthau vinodayan||
tathā sa sārthavāhastaṁ siṁhalaṁ kauśalaṁ mudā|
pṛṣṭvā saṁmodayan vīkṣya punarevamabhāṣata||
vayasyāsau rājaputrī pariṇītā tvayā svayam|
asthāne mā parityājyā kṣamasvāsyā virodhatām||
iti tenoditaṁ śrutvā siṁhalaḥ sa mahāmatiḥ|
sārthavāhaṁ tamālokya punarevaṁ nyavedayat||
sukhena rājaputrīyaṁ pariṇītāpi nā mayā|
rākṣasīyamihāyātā tāmradvīpanivāsinī||
iti tenoditaṁ śrutvā sārthavāhaḥ sa vismitaḥ|
siṁhalaṁ suhṛdaṁ taṁ ca samālokyaivamabravīt||
189
vayasya rākṣasīyaṁ ki kathamevamihāgatā|
jñātāpi ca tvayā kena tatsatyaṁ vaktumarhasi||
iti tenodite sarvavṛttāntaṁ vistareṇa saḥ|
siṁhalasya mitrasya purataḥ saṁnyavedayat||
taduktaṁ sarvṛttāntaṁ śrutvā sa sārthabhṛt sudhīḥ|
satyamiti parijñāya babhuva trasitāśayaḥ||
tataḥ sa siṁhalastasmāt saṁprasthitaḥ samāhitaḥ|
saṁpaśyan pathi sartatra saṁcaran svapuraṁ yayau||
tatra sa svagṛhe gatvā mātāpitroḥ puro gataḥ|
tatpādān sahasā natvā kauśalyaṁ samapṛcchata||
tvanmukhadarśanādeva kauśalyaṁ nau sadā bhavet|
tavāpi kauśalaṁ kacciditi tau paryapṛcchatām||
tacchrutvā siṁhalaścāsau svapravṛttimanusmaran|
galadaśruviliptāsyo pitrorevaṁ nyavedayat||
kiṁ tātāviha vakṣāmi daivena prerito'smi hi|
eka evāhamāyātaḥ sarve naṣṭāḥ sahāyakāḥ||
kathamiti punaḥ pṛṣṭaḥ pitṛbhyāṁ siṁhalaḥ sutaḥ|
sarvametat sa vṛttāntaṁ vistareṇa nyavedayat||
taduktaṁ sarvamākarṇya pitarau prahatāśayau|
ciraṁ niḥśvasya taṁ putraṁ paśyan tāvevamūcatuḥ|
hā putra bhāgyato nau tvaṁ jīvanniha samāgataḥ|
mā śucastaddhanaṁ naṣṭaṁ dhairyaṁ dhṛtvā sukhaṁ cara||
kimeva bahubhirdravyairvinā putreṇa nau gṛhe|
putra eva mahāratnaṁ dharmārthavaṁśasādhanam||
bahuratnāni naḥ santi yadi tvamiha nāgataḥ|
etānyapi hi sarvāṇi vyarthaṁ kṣiṇuyurāvayoḥ||
dravye naṣṭe punardravyaṁ sādhayayaṁ prayatnataḥ|
tvayi putre vinaṣṭe'haṁ sādhayeyaṁ kathaṁ param||
190
kiṁ kariṣyanti ratnāni vinā putreṇa sādhunā|
nirdhano'pi varaṁ sādhuḥ putro dharmārthasādhanaḥ||
mṛte ratnāni kiṁ kuryurvinā putreṇa sādhunā|
satputraḥ piṇḍadānādīn kṛtvā svarge'pi prersyet||
satputra evaṁ sadratnamiha dharmārthasadguṇān|
sādhayedyatparatrāpi saṁskṛtya prerayoddivi||
tattvamevāvayo ratnamiha dharmārthasaukhyadam|
saṁskārapiṇḍadānaiśca paratra prerayeddivi||
ityāvayorhi saṁsāre tvanmukhāmbhojadarśanāt|
janmajīvitasampattisādhanaṁ safalaṁ bhavet||
iti vijñāya satputra tvamāvābhyāṁ sahānvitaḥ|
saddharmasādhanaṁ kṛtvā bhuktvā kāmaṁ samācara||
dhṛtvā svakulasaṁvṛttiṁ triratnaśaraṇaṁ gataḥ|
datvārthibhyo yathākāmaṁ saṁramasva gṛhāśritaḥ||
tasminnavasare tatra rākṣasī sātisundarī|
bhūtvā siṁhalasaṁkāśaṁ putraṁ dhṛtvā samāyayau||
tatra taṁ bālakaṁ putramaṁka āropya sarvataḥ|
pṛcchanti siṁhalagehaṁ babhrāma sā pragalbhikā||
tatra sā preritā lokaiḥ siṁhalasya gṛhāntike|
gatvā samīkṣyamānā taddvāramūlamupāśrayat||
tatra lokāḥ samālokya bālakaṁ taṁ manoharam|
siṁhalasadṛśākāraṁ paśyanta evamabruvan|
bhavanto jñāyatāmeṣa bālakaḥ siṁhalātmajaḥ|
yadasya siṁhalasyeva nirviśeṣaṁ mukhendriyam|
ityuktaṁ janakāyena niśamya sā kṣapācarā|
bhavadvirjñāte'syāyaṁ putra ityevamabravīt||
bhagini tvaṁ sutā kasya kutaḥ kathamihāgatā|
iti taiśca janaiḥ pṛṣṭā sā punarevamabravīt||
191
bhavanto'haṁ sutā rājñastāmradvīpādhipasya hi|
pitrāsya sārthavāhasya dattā bhāryārthamātmanā||
anena sārthavāhena pariṇītā sahāgatā|
abdhitīropaprāptā naurbhagnā yādo'nilāhatā||
amaṁgaleti kṛtvāhaṁ choritānena jaṁgale|
kṣudraṁ putramimaṁ dhṛtvā kaṣṭenehāhamāgatā||
asyātmajo hyayaṁ bālo bhāryāhaṁ dharmacāriṇī|
ityenaṁ svāminaṁ sarvaṁ saṁbodhayitumarhatha||
tayeti prārthitaṁ śrutvā sarve lokāstatheti te|
pratijñāya drutaṁ tasya siṁhalasya puro gatāḥ||
sarvametat pravṛttāntaṁ yathoditaṁ tathā tathā|
vistareṇa samākhyāya siṁhalamevamavruvan||
sārthavāha tvayā bhāryā kṣudraputrā tapasvinī|
bālakaśca sutaste'sau tyaktāvenāvubhau katham|
tadasmākaṁ vacaḥ śrutvā bhāryāṁ tāṁ svātmajaṁ ca tam|
saṁpaśyan kṛpayā sādho samanvāhartumarhasi||
iti taiḥ prārthyamāno'sau siṁhalastān suhṛjjanān|
sarvānapi samālokya pura evamabhāṣata||
bhavanto na sutā rājño bhāryāpīyaṁ na me khalu|
rākṣasī hi narāhārā tāmradvīpanivāsinī||
bālo'pyayaṁ na me putro nirmito māyayānayā|
iti satyaṁ mayā jñātvā kathyate na mṛṣā khalu||
tacchrutvā te janāḥ sarve tasya pitroḥ puro gatāḥ|
sarvametat pravṛttāntaṁ vistareṇa nyavedayan||
tanniveditamākarṇya pitarau tau prabodhitau|
svātmajaṁ taṁ samāmantrya pura evamabhāṣatām||
kṣamasva svātmajasnehādduhiturnṛpatestava|
bhāryāyāḥ pariṇīyāta aparādhaṁ sahasraśaḥ||
192
iti taduktamākarṇya siṁhalaḥ so'bhiroṣitaḥ|
pitroretat pravṛttāntaṁ nivedya caivamabravīt||
tāta neyaṁ sutā rājñaḥ bhāryāpi ca na me khalu|
dārako'yaṁ na me putro nirmito māyayānayā||
rākṣasīyaṁ narāhārā tāmradvīpanivāsinī|
asmānapi samāhartuṁ tāmradvīpādihāgatā||
iti putroditaṁ śrutvā tau mātāpitarāvapi|
tamātmajaṁ samālokya punarevamabhāṣatām||
sarvā api striyaḥ putra rākṣasya eva māyikāḥ|
tenāsyā aparādhatvaṁ kṣantumarhasi sarvathā||
ityetatkathitaṁ tābhyāṁ śrutvā sa siṁhalaḥ sutaḥ|
tau mātāpitarau paśyan punerevamabhāṣata||
yadyeṣā tāta yuṣmākamabhipretā manoramā|
dhārayata gṛhe hyetāṁ yāsyāmyanyatra sāmpratam||
iti putroditaṁ śrutvā tau mātāpitarau punaḥ|
ātmajaṁ taṁ samālokya snehādevamabhāṣatām||
dhāsyāmaḥ suta tāmenāṁ tavaivārthe gṛhe sadā|
yadi te rucitā neyaṁ kimasmākamanayātmaja||
iti tābhyāṁ kathitvāsau niṣkāsitā balāttataḥ|
siṁhakeśalino rājñaḥ sakāśaṁ sahasā yayau||
tatra sā sundarī kāntā saputrā dvāre sannidhau|
samupāsṛtya paśyantī mohayantī samāśrayat||
tāṁ dṛṣṭvā mantriṇo'mātyāḥ sarve kautūhalānvitāḥ
nṛpateḥ purato gatvā samīkṣyaivaṁ nyavedayan||
devātisundarī kāntā sakāntabālakātmajā|
rājadvāramupāśritya saṁpiṣṭhate pragalbhikā||
iti tairniveditaṁ śrutvā rājā sa siṁhakeśalī|
praveśayātra paśyeyamiti tān mantriṇo'bravīt||
193
mantriṇastathetyuktvā gacchantaḥ sahasā tataḥ|
vanitāṁ tāṁ samāhūya prāveśayannṛpālayam||
dṛṣṭvā tāṁ sundarī kāntāṁ rājāsau rāgamohitaḥ|
suciraṁ tāṁ samālokya tasthau niścaritendriyaḥ||
tataḥ sa nṛpatiḥ paśyan pṛṣṭvā tāṁ kauśalaṁ mudā|
kutastvamāgatā kasya putrīti paryapṛcchata||
tacchrutvā pramadā sā taṁ paśyantī nṛpatiṁ cirāt|
galadaśruviliptāsyā praṇatvaivamabhāṣata||
deva jānīhi māṁ putrīṁ tāmradvīpamahīpateḥ|
sārthavāhasya bhāryārthaṁ dadau sa nṛpatiḥ svayam||
tenāpi sārthavāhena pariṇītāsamādarāt|
tataḥ saṁprasthitānena sahehāgantumutsukā||
abdhitīre prāptā naurbhagnā yādo'nilāhatā|
kṛcchrāttataḥ samuttīrya tīramāsadya prācaran||
amaṁgaleti kṛtvāhaṁ choritānena jaṁgale|
tadātmajamimaṁ dhṛtvā śanairiha samāgatā||
pṛṣṭvāhaṁ sārthavāhasya gṛhaṁ gatvā samāśritā|
pitṛbhyāmapi saṁtyaktā nirvāhitā gṛhād balāt||
tadbhavaccharaṇe rājan kṣudraputrāhamāgatā|
tadbhavānsiṁhalaṁ pauraiṁ kṣamāpayitumarhati||
iti tayoktamākarṇya nṛpatiḥ sa samīkṣya tām|
samāśvāsya samāhūya mantriṇa evamabravīt||
mantriṇaḥ sārthavāhaṁ taṁ siṁhalaṁ siṁhanandanam|
gatvāhaṁ sahasāhūya samānayata sāmpratam||
iti rājñā samādiṣṭaṁ śrutvā te mantriṇo drutam|
siṁhalaṁ taṁ samāhūya nṛpasya samupānayat||
dṛṣṭvā taṁ samupāyātaṁ siṁhalaṁ sa narādhipaḥ|
sādaraṁ samupāmanyiṁ samīkṣyaivaṁ samādiśat||
194
siṁhalaṁ kena bhāryeṣā tvayā tyaktā nṛpātmajā|
kṣamasvaināṁ gṛhe nītvā sātmajāmabhipālaya||
ityādiṣṭaṁ narendreṇa śrutvā sa siṁhalo vaṇik|
sāṁjalistaṁ nṛpaṁ natvā samālokyaivamabravīt||
deva naiṣā sutā rājño bhāryāpi me suto'pyayam|
rākṣasīyaṁ narāhārā tāmradvīpādihāgatā||
tenaitatkathitaṁ śrutvā sa rājā rāgamohitaḥ|
siṁhalaṁ tāṁ ca samīkṣya punarevaṁ samādiśat||
sarvāḥ striyo'pi rākṣasya eva tatkṣantumarhati|
yedyeṣā nābhipretā te tyaktvā me dīyatāṁ tvayā||
etadrājoditaṁ śrutvā siṁhalaḥ sa vaṇiksudhīḥ|
nṛpatiṁ taṁ samālokya punarevaṁ nyavedayat||
rākṣasīyaṁ mahārāja na dadyām nāpi vāraye|
bhavān samyagvicāryaiva karotu te hitaṁ yathā||
iti taduktamākarṇya rājā sa rāgamohitaḥ|
ityuktvā siṁhato dhīraḥ tataḥ saṁpresthito gṛhe||
triratnasmṛtimādhāya tasthau dhairyasamāhitaḥ|
tāṁ kāntāṁ sasutāṁ svāntaḥpure prāveśayanmudā||
tataḥ sā ramaṇī kāntā rājānaṁ taṁ pramohitam|
ramayantī yathākāmaiḥ sukhairhṛtvā vaśe'nayat||
tayaiva saha saṁrakto rājā sa kāmananditaḥ|
yathākāmaṁ sukhaṁ bhuktvā cacāra svecchayā raman||
evaṁ sā rākṣasī nityaṁ ramayitvā yathecchayā|
nṛpatiṁ taṁ vaśīkṛtya svacchandaṁ samacārayat||
tataḥ sā rākṣasī rātro rājakulāśritān janān|
nṛpatipramukhān sarvān saṁprāsvapitān vyadhāt||
kṛtvā sarvān prasuptāṁstān prāsvāpanābhimohitān|
tataḥ sā sahasākāśāttāmradvīpaṁ mudācarat||
195
tatra sā sahasopeya tāḥ sarvā api rākṣasī|
purataḥ samupāhūya samālokyaivamabravīt||
bhaginyastena yuṣmākamekena siṁhalena kim|
siṁhakeśariṇo rājñaḥ siṁhakalpābhidhe pure||
nṛpatipramukhāḥ sarve janā antaḥpurāśritāḥ|
mayā kṛtāḥ prasuptāste prāsvāpanābhimohitāḥ||
āgacchata mayā sārdhaṁ sahasā tatra caremahi|
nṛpatipramukhān sarvān bhakṣiṣyāmo'dhunā vayam||
iti tayoktamākarṇya rākṣasyaḥ sakalā api|
ākāśāt sahasā gatvā siṁhakalpaṁ mudācaran||
tatra tāḥ sahasopetya sarvā rājakule sthitān|
nṛpatipramukhān sarvāṁllokān mudā ca khādire||
sarve'pi bhakṣitāstābhī rākṣasībhirnṛpādayaḥ|
janā rājakuladvāraṁ nodghāṭitamuṣasyapi||
rājakulopari prātaḥ pakṣiṇaḥ kuṇapāśinaḥ|
gṛdhrādayo virāvantaḥ prabhramantaḥ precirire||
tatra prātaḥ samāyātā amātyā mantriṇo janāḥ|
pakṣiṇo bhramato dṛṣṭvā tasthuḥ sarve'pi vismitāḥ||
kathaṁ rājakulaṁ dvāraṁ nodghāṭitaṁ ca sāmpratam|
bhramantaḥ pakṣiṇo'neke ityuktvā tasthurunmukhāḥ||
tatpravṛttāntamākarṇya siṁhalaḥ sahasotthitaḥ|
niśitaṁ khaḍgamādāya prācarattatra satvaraḥ||
tatra tāṁ janatāṁ paśyansiṁhalaḥ sa upāśritaḥ|
galadaśruviliptāsyaḥ purata evamabravīt||
bhavantaḥ kuṇapāhārā bhramantyatra khagā yataḥ|
tadrājāpi janāḥ sarve rākṣasyā bhakṣitā khalu||
taduktamiti tacchrutvā sarve'pi mantriṇo janāḥ|
kathamevaṁ tvayā jñātamityaprākṣustamādarāt||
196
tacchrutvā siṁhalaścāsau sarvānstān mantriṇo janān|
samīkṣya tatpuraḥ sthitvā sahasauvamabhāṣata||
bhavanto dīrghaniḥśreṇiḥ sahasānīyatāmiha|
āruhyopari gatvāhaṁ paśyāmyatra samantataḥ||
taduktaṁ mantriṇaḥ śrutvā niḥśreṇiṁ sahasā janaiḥ|
ānayitvāśu prāsāde prānte samadhyaropayan||
tān dṛṣṭvā siṁhalaḥ khaḍgaṁ dhṛtvābhiruhya saṁkraman|
prāsādopari saṁsthitvā trāsayattāḥ niśācarīḥ||
siṁhalaṁ khaḍgapāṇiṁ taṁ prāsādopari saṁsthitam|
rākṣasyastāḥ samālokya sarvā bhītā vibabhramuḥ||
tāsāṁ kāścicchiro dhṛtvā kāścitpādān bhujān parāḥ|
tāḥ sarvā api rākṣasyaḥ palāyitāstato drutam||
tataḥ siṁhala ālokya sarvāstā niṣpalāyitāḥ|
prāsādādavatīryāśu dvāraṁ samudaghāṭayat||
tataste mantriṇo'mātyā janāḥ sarve'pi sainikāḥ|
gatva samīkṣya rājādīn sarvān bhuktān vicukruśuḥ||
suciraṁ vilapitvā te sarve'pi mantriṇo janāḥ|
amātyāḥ sainikāḥ paurā viceruḥ saṁtrasitāśayāḥ||
tataḥ sa siṁhalo dṛṣṭvā sarvāṁstān mantriṇo janān|
amātyān sainikān paurān samāmantryaivamabravīt||
bhavanto mā vicarantyatra nāsti kācinniśācarī|
tatsarve samupāviśya paśyantāṁ sarvataḥ punaḥ||
tataste mantriṇo'mātyā janāḥ saṁvīkṣya sarvataḥ|
sarvarājakulaṁ sāntarbahistaṁ samaśodhayan||
tataste mantriṇo'mātyā brahmaṇādīn mahājanān|
sannipātya prajāścāpi samāmarnayaivamabruvan||
bhavanto'tra mṛto rājā vaṁśastasya na vidyate|
tadatra kaṁ kṛtvā mimīmahi vadantvidam||
197
iti tairmantribhiḥ proktaṁ śrutvā te brāhmaṇādayaḥ|
mahājanāḥ prajāścāpi sarve'pyevaṁ nyavedayan||
yaḥ prājñaḥ sātviko viro nītiśāstravicakṣaṇaḥ|
dayākāruṇyabhadrātmā sarvadharmahitārthabhṛt||
taṁ vidhinābhiṁṣiṁcyātra pratiṣṭhāpya nṛpāsane|
sarvarājyādhipaṁ kṛtvā pramāṇayantu sarvadā||
iti taiḥ kathitaṁ śrutvā kecidvijñā mahājanāḥ|
sarveṣāṁ mantriṇāṁ teṣāṁ purata evamabruvan||
siṁhalo'yaṁ sārthāvāhaḥ sātviko nītivitkṛtī|
dayākāruṇyabhadrātmā sarvasattvahitārthabhṛt||
īdṛgvīro mahāprājño dayākāruṇyasanmatiḥ|
maitrīśrīsadguṇādhāro nāsti kaścinmahājanaḥ||
tadenaṁ siṁhalaṁ vīramabhīṣiṁcya nṛpāsane|
pratiṣṭhāpya nṛpaṁ kṛtvābhimatāṁ sakalaiḥ saha||
iti tairuditaṁ śrutvā te'mātyā mantriṇo janāḥ|
sarve'pyanumataṁ kṛtvā tathā kartuṁ samārabhan||
tataste mantriṇo'mātyā brāhmaṇāśca mahājanāḥ|
siṁhalaṁ taṁ samāmanyiṁ purata evamabravan||
siṁhalātra yadasmākaṁ prajānāmapi saṁmatam|
tadanumodya rājyo'tra rājā bhaviturhasi||
iti tairmantribhiḥ sarvairamātyaiḥ sujanairdvijaiḥ|
prārthitaṁ siṁhalaḥ śrutvā tatpara evamabravīt||
bhavanto'haṁ vaṇigvṛttivyavahāropajīvikaḥ|
tatkathaṁ rājyasaṁbhāraṁ saṁvoḍhumabhiśaknuyām||
tadetanmama yogyaṁ na kṣamantu tadaśakyatām||
yadyogyaṁ karma tatraiva yojanīyo hi mantribhiḥ||
iti tenoditaṁ śrutvā te'mātyā mantriṇo janāḥ|
sarve taṁ siṁhalaṁ vīkṣya samāmantryaivamabruvan||
198
bhavatsadṛśaḥ sadbuddhirviryavān sadayaḥ kṛtī|
sātviko lokavikhyātaḥ kaścidanyo na nidyate||
yaccāsya nṛpatervaṁśe vidyate'pi na kaścana|
tadatredaṁ bhavān rājyamanuśāsitumarhati||
iti tairmantribhiḥ sarvaiḥ saṁprārthitaṁ niśamya saḥ|
siṁhalo mantriṇaḥ sarvān samālokyaivamabravīt||
bhavanto yadi māṁ sarve rājānaṁ kartumicchatha|
samaye nāhamicchāmi rājyaṁ samanuśāsitum||
iti tenoditaṁ śrutvā sarve te mantriṇo janāḥ|
amātyāstaṁ mahābhijñaṁ samalokyaivamabruvan||
yathā yadbhavatākhyātaṁ samayaṁ tattathā khalu|
sarve vayaṁ samādhāya cariṣyāmaḥ samāahitāḥ||
iti taduttamākarṇya siṁhalaḥ saṁprabodhitaḥ|
sarvānstān mantriṇo'mātyān samālokyaivamabravīt||
yadyetatsatyamādhāya sarve caritumacchatha|
tathātra rājyasaṁbhāraṁ saṁvoḍhumutsahe'pyaham||
tadbhavanto'tra me vākyaṁ dhṛtvā dharmānusādhinaḥ|
triratnabhajanaṁ kṛtvā careyuḥ sarvedā śubhe||
ityanuśāsanaṁ dhṛtvā mama dharmāsahāyīnaḥ|
sarvesattvahitādhāre dahrme caritumarhatha||
iti tenoditaṁ śrutvā sarve mantriṇo janāḥ|
amātyā dvijapaurāśca tatheti pratiśuśruvuḥ||
tataste mantriṇo'mātyā janā dvijā mahājanāḥ|
sarve'pi saṁmataṁ kṛtvā taṁ nṛpaṁ kartumārabhan||
tataste'tra pure samyagchodhayitvā samantataḥ|
dhvajachatrādyālaṁkārairmaṇḍanaiḥ samaśodhayan||
tataste pariśuddhe'hina siṁhalaṁ yathāvidhim|
abhiṣiṁcya mahotsāhaiścakruḥ lokādhipaṁ nṛpam||
199
nṛpāsane pratisṭhāpya sarve lokāḥ samantriṇaḥ|
siṁhalaṁ taṁ mahārājaṁ saṁsevire samādarāt||
tataḥ sa siṁhalo rāja sarvāṁllokāan vinodayan|
svasvadharme pratiṣṭhāpya śaśāsa svātmajāniva||
tadanuśāsanaṁ dhṛtvā sarve lokā dvijādayaḥ|
triratnabhajanaṁ kṛtvā saṁcevire śubhe sadā||
tadā tasya prabho rājye sarvatra viṣayeṣvapi|
nirutpātaṁ śubhorsāha prāvarttata nirantaram||
tathā sa mantribhiḥ sadbhiḥ nītidharmavicakṣaṇaiḥ|
sevyamāno mahāvijño rarāja devarāḍiva||
tatra sa nṛpatirjitvā janbūdvīpe mahībhujaḥ|
sarvānstān mantriṇo'mātyān samāmarnayaivamādiśat||
sajjīkriyatāmāśvatra caturaṁgabalaiḥ saha|
tāmradvipe gamiṣyāmi jetuṁ tā rākṣasīrapi||
tadādiṣṭaṁ samākarṇya sarve mantriṇo janāḥ|
caturaṁgabalānyevaṁ sahasā samasajjayan||
tataḥ sannāhya sa bhūmīndraścaturaṁgabalaiḥ saha|
saṁprasthito mahotsāhaistīraṁ prāpa mahodadheḥ||
tatra sa tāni sarvāṇi caturaṁgabalānyapi|
āropya vahaneṣvabdhau saṁprasthito caran mudā||
tatra sa saṁtaran sarvaiścaturaṁgavalaiḥ saha|
svastinā sahasāmbodheḥ pāratīramupāyayau||
tāmradvīpe tadā tatra rākṣasīnāṁ mahaddhvajaḥ|
repita āpaṇasthāne kampito'sūcayadbhayam||
taṁ prakampitamālokya rākṣasyo bhayaśaṁkitāḥ|
sarvā ekatra saṁmilya mitha evaṁ samūcire||
bhavantya āpaṇastho'thaṁ dhvajaḥ prakampito'dhunā|
jāmbudvīpanṛpā nūnamasbhiryoddhumāgatāḥ||
200
sajjīkṛtvā tadasmābhiḥ sthātavyamiha sāmpratam|
iti saṁbhāṣya tā draṣṭumabdhitīramupācaran||
tatrasthāḥ sakalāstāstān siṁhalādīn narādhipān|
tīrottīrṇān mahotsāhairdadṛśuryoddhumāgatān||
dṛṣṭvā tān samupāyātān rākṣasyastā bhayānvitāḥ|
kāścit palāyitā bhītāḥ kāścadyoddhaṁ samāśritāḥ||
yoddhaṁ pratyudgatāḥ kāścit kāścittasthurnirīkṣya khe||
tān pratyudgatān dṛṣṭvā siṁhalasyāġyāyā drutam|
vidyādharibhirāviṣṭā vīraiḥ śastraiḥ pradyotitāḥ||
avaśiṣṭā abhistāḥ siṁhalasya nṛpaprabhoḥ|
kṛtāṁjalipuṭā natvā pādayorevamabruvan||
kṣamasva no mahārāja vrajāmaḥ śaraṇe tava|
tadasmān yoṣito bālā hantuṁ nārhati kṣatriyaḥ||
iti saṁprārthitaṁ tābhiḥ śrutvā sa siṁhalaḥ prabhuḥ|
samayena kṣayaṁ va iti tā vīkṣyābravīt||
tacchutvā sakalā tāstaṁ siṁhalaṁ kṣatriyādhipama|
sāṁjalayaḥ punarnatvā samālokyaivamabravīt||
kiṁ samayaṁ samākhyātuṁ bhavatābhihitaṁ yathā|
tathā sarve vayaṁ dhṛtvā cariṣyāmaḥ sadāpi hi||
itiḥ tābhiḥ samākhyātaṁ niśamya sa nṛpaḥ sudhīḥ|
tāṁ sarvā rākṣasīḥ paśyan punarevamabhāṣata||
yadīdaṁ nagaraṁ tyaktvā sarve'nyatrādhitiṣṭhatha|
madvijite ca yadyatra nāparādhyetha kasyacit||
tadā yuṣmākamevāhamaparādhyakṣayamenahi|
tadanyathā kṛte yuṣmān sarvā hanyāṁ sa saṁśayaḥ||
iti tena samākhyātaṁ śrutvā tāḥ sakalā api|
siṁhalaṁ taṁ praṇatvā ca samālokyaivamabruvan||
svāmiṁstathā kariṣyāmo bhavānabhihitaṁ yathā|
tadasmān yoṣitā bālāḥ saṁpālayitumarhati||
201
iti saṁprārthya sarvāstā rākṣasyaḥ paribodhitāḥ|
tyaktvā tadviṣayaṁ gatvā vane'nyatra samāśrayan||
tatra sa siṁhalo rājā sāmātyā mantriṇo janāḥ|
sthitvā lokānadhiṣṭhāpya svasvadharme'nvaśāsata||
tatra te sakalā lokā dhṛtvā tannupaśāsanam|
triratnabhajanaṁ kṛtvā svasvardhaṁ samācaran||
tadaitaddharmabhāvena subhikṣaṁ nirupadravam|
saddharmamaṁgalotsāhaṁ prāvartata samantataḥ||
siṁhalena narendreṇa jitvā saṁvāsitaṁ svayam|
tenāsau siṁhaladvīpa iti prakhyāpito'bhavat||
yo'sau siṁhalo rājā tadāhamabhavaṁ khalu|
yaḥ siṁhakeśarī rājā jyeṣṭha eva mahallakaḥ||
tadābhūdrākṣasī yā sā veṣā evānupamā khalu|
yo valāho'śvarājo'bhūdeṣo'valokiteśvaraḥ||
tadāpyevaṁ sa lokeśo bodhisattvo vilokya mām|
aśvo bhūtvā samuttāryāpyabdherevaṁ mahadbhayāt||
evaṁ sa trijagannātho bodhisattvaḥ sadā svayam|
vilokya sakalān sattvān samuttārya bhayādavat||
tenāsya sadṛśo dharmo nāsti kasyāpi kutracit|
buddhānāmapi nāstyeva kuto'nyeṣāaṁ tridhātuṣu||
itthamayaṁ mahāsattvaḥ sarvalokādhipeśvaraḥ|
sarvadharmādhipaḥ śāstā mahābhijñā'dhirājate||
tena lokādhipāḥ sarve traidhātukādhipā api|
asya śaraṇamāśritya prabhajanti sadādarāt||
ye'pyasya śaraṇaṁ kṛtvā bhajanti sarvadādarāt|
durgatiṁ te na gacchanti saṁprayānti sukhāvatīm||
tatra gatvāmitābhasya munīndrasyopasaṁśritāḥ|
sadā dharmāmṛtam pītvā pracaranti jagaddhite||
tataste bodhisaṁbhāraṁ pūrayitvā yathākramam|
niḥkleśā bodhimāsādya saṁbuddhapadamāpnuyuḥ||
iti vijñāya ye sattvāḥ samīcchanti jināspadam|
tasya lokādhināthasya bhajantu śaraṇāśritāḥ||
iti śāstrā samādiṣṭaṁ śrutvā sarve sabhāśritāḥ|
lokāstatheti vijñapya prābhyanandan prabodhitāḥ||
||iti siṁhalasārthavāhoddhāraṇaprakaraṇaṁ samāptam
17. sarvasattvoddhāraṇa saṁbodhimārga sthāpana maheśvaromādevī saṁbodhi vyākaraṇopadeśa prakaraṇam
atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|
sāṁjalirbhagavantaṁ taṁ punarnatvaivamabravīt||
bhagavaṁstrijagaddhartuste lokādhipateḥ prabhoḥ|
kāye dharmāḥ kiyanto'pi vidyante tān samādiśa||
iti saṁprārthitaṁ tena viṣkambhinā niśamya saḥ|
bhagavāṁstaṁ mahāsattvaṁ samalokyaivamādiśat||
kulaputrāsya nāthasya traidhātukanivāsinām|
kāye sarve'pi saddharmāḥ saṁvidyante vyavasthitāḥ||
tadyathāsya tanau lomnāṁ vivareṣu santi ye vṛṣāḥ|
tān saṁkṣepeṇa vakṣyāmi śṛṇudhvaṁ yūyamādarāt||
tadyathaikavile lomnaḥ suvarṇāni bahūnyapi|
gandharvāṇām sahastrāṇi nivasanti mahāsukham||
bādhyante na ca te kleśairduḥkhaiḥ saṁsārikairapi|
viraktā duritācāropaviśuddhendriyottamāḥ||
saddharmācārasaṁraktāścaturbrahmavihāriṇaḥ|
śuddhaśīlāḥ sadāṣṭāṁgapoṣadhavratadhāriṇaḥ||
tatra śrīmanmahāratnaṁ cintāmaṇisamujjvalaḥ|
sarvasattvahitārthāya svayamutpadya saṁsthitaḥ||
yadā te maṇīmabhyarcya gandharvāste samīpsitam|
prārthayanti tadā teṣāṁ sarvaṁ saṁsidhyate tathā||
evaṁ bhadrasukhaṁ bhuktvā gandharvāste pramoditāḥ|
triratnabhajanaṁ kṛtvā pracarantaḥ śubhe sthitāḥ||
etadapi mahaddharmamasya lomavile sthitam|
tenāsau trijagannātho dharmakāyo virājate||
tato'nyasmiṁśca kṛṣṇākhye lomavile jagatprabhoḥ|
śatakoṭisahasrāṇi maharṣīṇāṁ vasantyapi||
eko'bhijñā dvayabhijñāśca tryabhijñāścāpi kecana|
204
keciccaturabhijñāśca paṁcābhijñāśca kecana|
sarve te ṛṣayo dhīrāḥ svasvakulavrataṁdharāḥ|
suvarṇamayaśailānāṁ pārśveṣu kuṭṭimāśritāḥ||
kecidrūpamayānāṁ ca pārśveṣu bhūbhṛtāṁ sthitāaḥ|
padmarāgamayānāṁ ca kecitpārśrveṣu bhūbhṛtām||
kecinnīlamayānāṁ ca pārśveṣu kuṭṭimāśritāḥ|
kecidvajramaye pārśve kecinmaṇimaye sthitāḥ||
vaiḍūryakuṭṭime kecidaśmagarbhamaye'pare|
kecidbhīṣmamaye pārśve saptaratnamayeṣvapi||
sarveṣāmapi ratnānāṁ pārśveṣu sarasīṣvapi|
udyāneṣu tathā kecidārāmeṣu vaneṣu ca||
sarvertufalapuṣpādyairvṛkṣaiḥ saṁśobhiteṣvapi|
keciccandanavṛkṣāṇāṁ kecidagururbhūruhām||
kecittamālavṛkṣāṇāṁ keciccampakabhūruhām|
aśvatthānāṁ vaṭāṇāṁ ca tathānyeṣāṁ ca bhūruhām||
tathānye kalpavṛkṣāṇāṁ vāṁchitārthapradāyinām|
taleṣūṭajamāśritya saṁtiṣṭhante samāhitāḥ||
kecidaṣṭāṁgaśuddhāmbusampūrṇeṣu sarassvapi|
divyapadmotpalādyeṣu samāśritya samāhitāḥ||
śuddhaśīlā viśuddhāṁgāḥ śuddhāśaya jitendriyāḥ|
nānātapovrataṁ dhṛtvā saṁtiṣṭhante samāhitāḥ||
anekakalpavṛkṣāaśca suvarṇarupyapatrakāḥ|
santi lohitadaṇḍāśca sarvālaṁkāralambitāḥ||
tatredṛkkalpavṛkṣāṇāmekaikasya tale sthitam|
gandharvāṇāṁ śataṁ smṛtvā triratnaṁ bhajane sadā||
yadā te bhavasaṁcāradukhāni vividhānyapi|
vicintya kheditātmānaḥ evamudīrayantyapi||
aho janmajarāvyādhikleśavyākuladuḥkhatā|
205
sarveṣāmapi jantūnām saṁsārabhramatāṁ sadā||
jāmbūdvīpamanuṣyāste kleśāgninitāpitāśayāḥ|
duḥkhāni vividhānyeva bhuktvā carantiṁ durvṛtau||
kathaṁ te mānavā dṛṣṭvā jīvītaṁ bhaṁguropamam|
triratnabhajanaṁ kṛtvā na caranti jagaddhite||
triratnabhajanaṁ kṛtvā ye caranti jagaddhite||
teṣāṁ sarvamabhiprāyamihāpi sidhyate khalu||
paratra te sukhāvatyāṁ lokadhātau samīritāḥ|
jinendrasyāmitābhasya śaraṇe samupasthitāḥ||
sarvadā bhajanaṁ kṛtvā pītvā dharmāmṛtaṁ mudā|
bodhicaryāvrataṁ dhṛtvā saṁcareran jagaddhite||
tataste vimalātmāno bodhisattvā jinātmajāḥ|
trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyuḥ||
ityevaṁ taiḥ samākhyātaṁ śrutvā pakṣimṛgādayaḥ|
paśavo'pi samudvignā manasaivaṁ vyacintayan||
aho duḥkhaṁ manuṣyāṇāṁ api saṁsāracārinām|
tiraścāṁ paśujātīnāmasmākaṁ kiṁ kathyate||
kadā vayamimaṁ pāpakāyam tyaktvā punarbhave|
mānuṣyajanma āsādya caremahi sadā vṛṣe||
dhanyāste manujā loke triratnaśaraṇaṁ gatāḥ|
smṛtvā dhyātvā bhajanto'yaṁ saṁcarante jagaddhite||
ityevaṁ te'nusaṁcintya sarve pakṣimṛgādayaḥ|
triratnamanusaṁsmṛtvā dhyātvā bhajanta ādarāt||
tadā teṣāmabhiprāyaṁ sarveṣāmapi sidhyate|
divyabhogyādivastūni sarvāṇyapi bhavanti ca||
tad dṛṣṭvā suprasannāste sarve pakṣimṛgādayaḥ|
triratnabhajanaṁ kṛtvā bhajantaḥ pracarantyapi||
evaṁ te ṛṣigandharvāḥ pakṣimṛgādijantavaḥ|
206
api sarve śubhotsāhaiḥ saṁtiṣṭhante pramoditāḥ||
evaṁ kṛṣṇābhidhe lome vivare kāye jagatprabhoḥ|
ṛṣyādayo mahāsatvāḥ maharddhidharmacāriṇaḥ||
evaṁ tasya jagaddhartuḥ kāye sarve vṛṣāḥ sthitāḥ|
tenāyaṁ trijagannāthaḥ sarvadharmādhipaḥ prabhuḥ||
iti matvāsya sarve'pi śraddhayā śaraṇaṁ gatāḥ|
nāmāpyuccārya smṛtvāpi bhajantu vodhivāṁchinaḥ||
ye'pyasya śaraṇe sthitvā nāmāpyuccārya sarvadā|
dhyātvā smṛtvāpi sadbhaktvā bhajanti saṁprasāditāḥ||
durgatiṁ te na gacchanti saṁyāsyanti sukhāvatīm|
tatrāmitābhanāthasya śaraṇe samupasthitāḥ||
sadā dharmāmṛtaṁ pītvā pariśuddhatrimaṇḍalāḥ|
trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyuḥ||
ityādiṣṭaṁ munīndreṇa niśamya te sabhāśritāḥ|
viṣkambhipramukhāḥ sarve prābhyanandan prabodhitāḥ||
tataḥ sa bhagavāṁstaṁ ca viṣkambhinaṁ jinātmajam|
sādaraṁ samupāmantrya saṁpaśyannevamādarāt||
kulaputra tato'nyatra tasya traidhātukaprabhoḥ|
lokeśasya tanau lomavivare ratnakuṇḍale||
tatrānekāni gandharvakanyānāṁ niyutāni ca|
śatakoṭisahasrāṇi nivasanti sadā mudā||
tāḥ sarvā devakanyābhā divyārupā manoharāḥ|
saumyātisundarāḥ kāntā bhadrapoṣṭendriyāśayāḥ||
bādhyante naiva tāḥ kleśaiḥ duḥkhairmānuṣyakairapi|
saddharmaśrīguṇasaṁpattisukhāsaṁpannananditāḥ||
tāssarvāstasya nāthasya catuḥsaṁdhyaṁ samāhitāḥ|
dhyātvā nāma samuccārya smṛtvā bhajanti sādaram||
tāsāṁ sarvāṇi vastūni dravyāṇi bhūṣaṇāni ca|
207
prādurbhūtāni sidhyante yathābhivāṁchitānyapi||
evaṁ tāḥ sukhasaṁpannāścaturbrahmavihāriṇaḥ|
bodhicaryāvrataṁ dhṛtvā pracaranto jagaddhite||
triratnabhajanaṁ kṛtvā saṁbodhinihitāśayāḥ|
satyadharmānusaṁraktāstiṣṭhanti saṁpramoditāḥ||
evaṁ tasya jagannāthaśarīraṁ sukṛtālayam|
tenāsau trijagannātho dharmarājo virājate|
tato'nyasmin vile lomnastasya ca trijagatprabhoḥ|
koṭiśatasahasrāṇi nivasantyamṛtāndhasām||
te sarve'pyamarā dhīrāḥ saṁbodhinihitāśayāḥ|
bodhisattvā mahāsattvāścaturbrahmavihāriṇaḥ||
ekabhūmisthitaḥ kecit keciddvitīyabhūmikāḥ|
tṛtīyabhūmikāḥ kecit keciccaturthabhūmikāḥ||
paṁcamabhūmikāḥ kecit kecicca ṣaṣṭhabhūmikāḥ|
saptamabhūmikāḥ kecit kecidaṣṭamabhūmikāḥ||
navamabhūmikāḥ kecit keciddaśamabhūmikāḥ||
sarve sattvahitādhānasaṁbodhivratacāriṇaḥ|
triratnabhajanaṁ kṛtvā saṁcarante jagaddhite||
tasmiṁśca vivare santi hemarupyamayā nagāḥ|
ṣaṣṭiyojanasāhasrasamucchritā mahattarāḥ||
sarve'pi śataśṛṁgāste saptaratnamayojjvalāḥ|
teṣāṁ pārśveṣu sarveṣu te ekabhūmikādayaḥ|
boddhisatvā mahāsatvā dhyātvā tiṣṭhanti yoginaḥ|
gandharvāṇāṁ ca sāhasrakoṭilakṣaśatānyapi||
ratnamayavimāneṣu saṁramante mahotsavaiḥ|
saṁgītitūryasaṁvādyairmahāyānavratotsavaiḥ||
triratnabhajanaṁ kṛtvā saṁcarante jagaddhite||
tato viśramya sarve te vimāneṣu samāśritāḥ|
208
kṛtvā saddharmasāṁkathyaṁ saṁvasante pramoditāḥ||
tataste caṁkramasthāne puṣkariṇyo vai śubhāmbubhiḥ|
aṣṭāṁgaguṇasampannaiḥ pūrṇāyāśca saroruhaiḥ||
padmotpalādipuṣpaiśca channāyāstaṭamandire|
maṇḍitahemarupyādiratnālaṁkārabhūṣaṇaiḥ||
bhūṣite kalpavṛkṣaiśca suvarṇarupyapatrakaiḥ|
pravālalohitastambaiḥ sarvālaṁkāralamvitaiḥ|
caṁkramya tatra te rātro sarve dhyātvā samāhitāḥ|
ṣaḍgatibhavasaṁcāraniḥspṛhā nirvṛtīcchikāḥ||
niḥkleśā vimalātmānaścaturbrahmavihāriṇaḥ|
mahāyānavratotsāhaḥ sukhaṁ bhuktvā samāśritāḥ|
evaṁ te sakalā nityaṁ catussaṁdhyaṁ samāhitāḥ||
triratnārādhanaṁ kṛtvā bhajanto nivasantyapi||
evamasya jagadbhartuḥ kāyo dharmaguṇāśrayaḥ|
tato'sau trijagannātho dharmakāyo virājate||
tato'nyatra vile lomnā vajramukhābhidhe punaḥ|
aneke parvatāḥ santi lakṣakoṭīsahasrakāḥ||
keciddhemamayā kecidraupyavajramayā api|
kecinnīlamayāḥ kecitpadmarāgamayā api||
kecinmaṇinmayāḥ kecidaśmagarbhamayāstathā|
vaiḍūryāḥ sfāṭikāścāpi saptaratnamayā api||
teṣu sarveṣu bhūbhṛtsu kalpavṛkṣā mahocchrayāḥ|
vidrumapādapāścāpi candanataravo'pi ca||
sarve saugandhivṛkṣāśca sarve puṣpamahīruhāḥ|
sarvartufalavṛkṣāśca vidyate pariśobhitāḥ||
puṣkariṇīsahasrāni divyāmṛtabharāṇyapi|
padmotpalādisaugandhipuṣpapūrṇāni santi ca||
vimānānyapi cānekasāhasrāṇi hi santyapi|
209
suvarṇarupyadivyādiratnamayāni santi ca||
teṣu divyavimāneṣu kinnarāṇāṁ sudharmiṇām|
lakṣaśatasahasrāṇi vasanti surasotsavaiḥ||
te sarve kinnarā divyāratnalaṁkārabhūṣitāḥ|
bhavacārabhayodvignāścaturbrahmavihāriṇaḥ||
pradātāraḥ śubhācārāḥ dayātmano mahāśayāḥ|
yogadhānasamādhānāḥ śuddhaprajñāvicakṣaṇāḥ||
sarve teṣu vimāneṣu viśrāntā vijitendriyāḥ|
triratnabhajanaṁ kṛtvā saṁcarante jagaddhite||
tataḥ sarve'pi te teṣu vimāneṣu samāśritāḥ|
sarvapāramitādharmasāṁkathyaṁ saṁprakurvate||
tataste caṁkramasthāne kūṭāgāramanorame|
adhastāt kalpavṛkṣāṇāṁ hemarupyapalāśinām||
pravārarakṣadaṇḍānāṁ sarvālaṁkāralambinām|
caṁkramya tatra te sarve viśramya samupāśritāḥ||
ṣaḍgatibhavasaṁcāranānāduḥkhānubhāvinaḥ|
bhavacāranirutsāhāḥ saddharmābhiratāśayāḥ||
triratnasmṛtimādhāya saṁtiṣṭhantei samāhitāḥ|
tada teṣāṁ ca sarveṣāṁ prādurbhūtāni sarvataḥ||
saratnadravyabhogyāni sarvopakaraṇānyapi||
evaṁ te kinnarāḥ sarve saddharmaśrīsukhānvitāḥ|
triratnabhajanaṁ kṛtvā tiṣṭhante bodhimānasāḥ|||
evaṁ tasya jagadbhartuḥ kāyo mahadvṝṣāśrayaḥ|
tenāsau trijagannātho dharmakāye'bhirājate||
tato'nyasmin vile lomnaḥ sūryaprabhātkidhe punaḥ|
kanakaparvatāḥ santi dvādaśaśatalakṣakāḥ||
tadaikaikasya śṛṁgāni daśaśataśatāni ca||
tatraikaikasya pārśvāni daśalakṣaśatāni ca|
210
tatraikaikatra pārśvāṇi saptaratnamayojjvalaḥ||
udyānāni vicitrāṇi maṇḍitāni suradrumaiḥ||
puṣkariṇyo'pyanekāśca svaṣṭāṁgaguṇasaṁyutaiḥ|
jalaiḥ padmādipuṣpaiśca paripūrṇāḥ sugandhibhiḥ||
kūṭāgārāṇi lakṣāṇi hemaratnamayāni ca|
vicitradivyaratnādimaṇḍanālaṁkṛtāanyapi||
teṣāṁ madhye mahāratnaṁ sāradakosidho mahān|
cintāmaṇirjagadbhadravāṁccitārthābhipūrakaḥ||
teṣu sarveṣvasaṁkhyeyā bodhisattvā samāśritāḥ|
triratnabhajanaṁ kṛtvā nivasanti samāhitāḥ||
yadā te bodhisattvāstaṁ cintāmaṇimupasthitāḥ|
sambhyarcya yathākāmaṁ prārthayanti jagaddhite||
tadā teṣāṁ sa sarvārthaṁ pūrayati yathepsitam||
evaṁ śrīsukhasaṁpannāḥ saṁtiṣṭhante jinātmajāḥ||
yadā tatra pratiṣṭhāste bodhisattvāḥ śubhāśayāḥ|
prajalpante mahāvidyāmanusmṛtvā ṣaḍakṣarīm||
tadā paśyanti te sarve sukhāvatyāṁ samāśritam|
amitābhaṁ jinaṁ taṁ ca sarvalokādhipaṁ prabhum||
sarvān buddhāṁśca paśyanti sarvakṣatrasamāaśritān|
bodhisattvān samāsattvān sarvāṁśca sadguṇākarān||
evaṁ sarvān jinān tṛptān bodhisatvāṁśca te mudā|
sarve tenāpi niṣkramya caṁkramante yathepsite||
kecidratnamayodyāne puṣkariṇītaṭeṣvapi|
kecitparvatapārśveṣu kalpavṛkṣataleṣvapi||
tatra paryaṁkamābhujya pariśuddhatrimaṇḍalāḥ|
ṛjukāyāḥ smṛtimanto dhyātvā tiṣṭhanti yoginaḥ||
evaṁ tasya jagadbhartuḥ kāya sarvavṛṣāśrayaḥ|
tenāyaṁ trijagannātho dharmakāyo virājate||
211
tato'nyasmin vile lomna indrarājābhidhe punaḥ|
nagāśītisahasrāṇi hemaratnamayāni ca||
teṣvavaivarttikā dhīra bodhisattvāḥ samāśritāḥ||
mahāsattvā mahābhijñā koṭilakṣasahasrakāḥ||
tatra madhye samudbhūtaṁ cintāmaṇiṁ mahattaram|
taṁ te sarve samabhyarcya prārthayanti prārthayanti yadepsitam||
tadā teṣāmabhiprāyaṁ sarveṣāmapi vāṁchitam|
asau cintāmaṇiḥ sarvaṁ saṁpūrayati sarvadā||
teṣāṁ na vidyate kiṁcidduḥkhaṁ kadāpi bhāvikam|
bādhyante nāpi te sarve kleśai rogādibhiḥ sadā||
sadāpi te mahāsattvāścaturbrahmavihāriṇaḥ|
triratnārādhanaṁ kṛtvā saṁcarante jagaddhite||
evaṁ tatra mahābhijñāḥ bodhicaryāvivartikāḥ|
saṁbodhinihitātmānaḥ saṁtiṣṭhante samāhitāḥ||
tato'nyasmin vile lomno mahauṣadhyabhidhe ca punaḥ|
navanavetisāhasraparvatāstatra santyapi||
keciddhemamayā rupyamayā vajramayā api|
indranīlamayāścāpi padmarāgamayā api||
marakatamayāścāpi kecicca sfaṭikā api|
sarvaratnamayāścāpi vidyamte tatra bhūdharāḥ||
tatrānekasahāsrāṇi prathamabodhicāriṇām|
triratnabhajanaṁ kṛtvā saṁcarante jagaddhite||
te sarve'pi na bādhyante kleśairduḥkhaiḥ kadācana|
bhadraśrīguṇasaṁpattisamanvitā nirādhayaḥ||
suśīlā vimalātmānaścaturbrahmavihāriṇaḥ|
saṁbodhipraṇidhiṁ kṛtvā saṁcarante susaṁvare||
teṣu parvataśṛṁgeṣu pārśveṣu ca samantataḥ|
gandharvāṇāṁ sahasrāṇi nivasanti bahūni ca||
212
sarve'pi te mahāyānacaryāvratasamāhiatāḥ|
pariśuddhāśayā dhīrāḥ saṁbodhinihitāśayāḥ||
satataṁ dharmasaṁgītisaṁpravṛttimahotsavaiḥ|
lokeśasmṛtimādhāya pravartante sadā śubhe||
etaddharmamahotsāhaṁ sarve te bodhicāriṇaḥ|
trividhamokṣāṇi saṁcintya bhāvayanti sunirvṛtim||
tataste bhavasaṁcāre sukhaduḥkhādibhāvinaḥ|
saṁbodhipraṇidhiṁ kṛtvā saṁtiṣṭhante samādhiṣu||
tato'nyasmin vile lomnaścitrarājo'bhidhe punaḥ|
pratyekabuddhakoṭīnāṁ niyutāni śatāni ca||
saptaratnamayogānāṁ pārśveṣu gahvareṣvapi|
dhyātvā smṛtimupasthāpya saṁtiṣṭhante samādhiṣu||
sarve'pi te mahābhijñā maharddhikā vicakṣaṇāḥ|
vividhaprātihāryāṇi darśayanti viyadgatāḥ||
tataste saptaratnāṁgasānuṣu samupāśritāḥ|
vividhadharmasāṁkathyaṁ kṛtvā tiṣṭhanti moditāḥ||
tataste kalpavṛkṣāṇāṁ chāyāsu samupāśritāḥ|
samādhinihitātmāanaḥ saṁtiṣṭhante samāhitāḥ||
tataste kalpavṛkṣebhyaḥ prārthayitvā samādarāt|
saratnadravyabhogyāni bhuktvārthibhyo dadanti ca||
evaṁ tatra mahābhijñāḥ pratyekasugatāḥ sthitāḥ||
dhyātvā sattvahitaṁ kṛtvā saṁcarante samantataḥ||
evamanyeṣu sarveṣu lomnāṁ ca vivareṣvapi|
brahmādayo munīndrāśca śakrādayo'pi cāmarāḥ||
gandharvāḥ kinnarāḥ siddhāḥ sādhyā rudrā gaṇādhipāḥ|
bhairavā mātṛkāḥ sarvā mahākālagaṇā api||
bhūtāḥ pretāḥ piśācāśca kumbhāṇḍā rākṣasādayaḥ|
nāgāśca garuḍā daityāḥ svasvadharmānucāriṇaḥ||
213
brahmaṇā vaiṣṇavāḥ śaivā yogino brahmacāriṇaḥ|
nirgranthāastīrthikāścāpi yatayaśca tapasvinaḥ||
rājānaḥ kṣatriyā vaiśyāḥ śūdrāḥ sarve ca mānavāḥ|
evaṁ ca prāṇinaḥ sarve yāvanto bhavacāriṇaḥ||
svasvakulavratācārasaṁratā dharmacāriṇaḥ|
sarve tasya jagadbhartuḥ sarvalomavilāśritāḥ||
yadā te taṁ jagannāthaṁ dhyātvā smṛtvā samādarat|
triratnaṁ praṇayanto'pi saṁbhajante samāhitāḥ||
tadā teṣāmabhiprāyadharmaśrīguṇasādhanam|
sarveṣāmapi tatsarvaṁ saṁsidhyate yathepsitam||
evaṁ tasya jagacchāstuḥ kāyassarvavṛṣālayaḥ|
tenāsau trijagannātho dharmarājo virajate||
tadagre vivare lomnāṁ dhvajāgre sarvepaścime|
aśītyagasahasrāṇi santi ratnamayānyapi||
vidyante kalpavṛkṣāṇāṁ koṭilakṣaśatāni ca|
candanāgurusaugandhipuṣpafaladrumā api||
sarvā vajramayī bhūmīścandrakāntiprabhāsamāḥ|
kūṭāgārasahasrānāṁ koṭīniyutaśatāni ca||
teṣu sarveṣu sauvarṇasaptaratnamayeṣu ca|
sopānādīni sauvarṇasaptaratnamayānyapi||
kūṭāgāreṣu sarveṣu teṣu tathāgatāḥ sthitāḥ|
saṁbodhisādhanaṁ dharmaṁ nirdiśanti jagaddhite||
evaṁ te sugatāḥ sarve jambūdvīpe nṛiṇāmapi|
sarvāḥ pāramitāścāpi nirdiśanti sadāpi ca||
evaṁ te sarvadā kāle vividhāṁ dharmadeśanām|
kṛtvā sattvahitārthena saṁtiṣṭhante samāhitāḥ||
evaṁ tasya jagacchāstuḥ kāyaḥ sarvavṛṣāśrayaḥ|
tenāsau trijagacchāstā dharmakāyo virājate||
214
atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|
bhagavantaṁ munīndraṁ taṁ samālokyaivamabravīt|
bhagavan punaranyāni lomavivarāṇi santyapi|
tāni sarvāṇi me śāstaḥ samupadeṣṭumarhasi||
iti taduktamākarṇya bhagavān sa munīśvaraḥ||
viṣkambhinaṁ tamālokya punarevaṁ samādiśat||
kulaputra na vidyante tato'tikramya dakṣiṇe|
pādāṁguṣṭhe jagadbharturbhramanti caturabdhayaḥ||
tadaṁguṣṭhādviniṣkramya yadā patati vāḍave|
tadā tadudakaṁ sarvaṁ bhasmatvamadhiyāsyati||
evaṁ tasya jagadbhartuḥ sarvadharmālayā tanuḥ|
tenāyaṁ trijagadbhartā dharmārājo'bhirājate||
atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|
bhagavantaṁ munīndraṁ taṁ samālokyaivamabravīt||
bhagavan bhagatādiṣṭaṁ mahātmyaṁ trijagatprabhoḥ|
śrutvāhaṁ paramāścaryaṁ prāpto'smi khalu sāmpratam||
tacchrutvā bhagavāṁcchāstā śākyasiṁho jagadguruḥ|
viṣkambhinaṁ tamālokya papracchaivaṁ samādarāt||
kulaputra kimarthaṁ tvam paramāścaryaṁ prāptavān|
etatsatyaṁ mamāgre'tra vaktumarhati sarvathā||
ityādiṣṭaṁ munīndreṇa niśamya sa jinātmajaḥ|
viṣkambhī bhagavantaṁ samālokyaivamabravīt||
yadasau bhagavānnāthaḥ sarvadharmasamāśrayaḥ|
traidhātuko'dhipālendro dharmarājo'bhirājate||
yadasya śaraṇaṁ gatvā śraddhayā samupasthitāḥ|
dhyātvā smṛtvāpi nāmāpi samuccārya bhajanti ye||
tadā teṣāmabhiprāyaṁ saddharmaguṇasādhane|
bhadraśrīsukhasaṁpattirapi sarvaiva sidhyate||
215
dhanyāste sukhitāḥ sarve yasya traidhatukaprabhoḥ|
saddharmaguṇāsāṁkathyaṁ śṛṇvanti śraddhayā mudā||
ye cāpyasya guṇāśaṁsākāraṇḍavyūhasūtrakam|
likhellikhāpayedvāpi paṭhecca pāṭhayedapi||
śrutvā ca manasā nityaṁ bhāvayet sarvadādarāt|
vistareṇa tadarthaṁ ca parebhyaḥ samupādiśet||
so'pi dhanyo mahāsattvo bodhisattvaḥ guṇāśayaḥ|
niṣpāpaḥ pariśuddhātmā pariśuddhendriyo bhavet||
nāpi sa bādhyate kleśairduḥkhaiśca bhavacārikaiḥ|
na vāpi jāyate hīnakuleṣu durgatiṣvapi||
tasya kāye jvarāścāṣṭau rogāḥ kuṣṭhādayo'pi ca|
vividhā vyādhayaḥ sarve jāyeranna kadācana||
na ca hīnendriyaścāsau nāpi duḥstho durāśayaḥ|
balavān paripuṣṭāṁgaḥ śuddhendriyaḥ sukhī sudhīḥ||
saddharmasādhanotsāhī saṁbuddhaguṇalālasaḥ|
triratnabhajanaṁ kṛtvā saṁcareta jagaddhite||
etatpuṇyaviśuddhātmā pariśuddhendriyaḥ kṛtī|
trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyuḥ||
iti tena samākhyātaṁ śrutvā sa bhagavān mudā|
viṣambhinaṁ tamālokya punarevaṁ samādiśat||
sādhu sādhu mahāsattva tvamīdṛkpratībhānavān|
yallokeśaguṇodbhāvamāhātyamanubhāṣase||
ityādiṣṭaṁ munīndreṇa śrutvā sa sugatātmajaḥ|
pramodito munīndraṁ taṁ samālokyaivamabravīt||
bhagavan yadahaṁ bhāṣe lokeśaguṇasatkathām|
etallokasabhāmadhye tadbhavato'nubhāvataḥ||
yadāhaṁ bhagavannatra lokeśasukṛtotkathām|
bhāṣāmīme tadā sarve lokāḥ śraddhārpitāśayāḥ||
216
tadanuśaṁsanaṁ śrutvā sarbe'pīme sabhāśritāḥ|
brahmendrāsuranāgendrapramukhā anumoditāḥ||
asya trailokanāthasya sadā śaraṇa āsthitāḥ|
dhyātvāpyārādhituṁ nityaṁ samabhīcchanti sāmpratam||
iti tena samākhyāte bhagavān sa munīśvaraḥ|
viṣkambhinaṁ taṁ samālokya punareva samādiśat||
sādhu sādhu sudhioiro'si yattvamatra punaḥ punaḥ|
protsāhayannimāṁllokān sarvān karoṣi bodhitān||
tadahaṁ te prasanno'smi yatsvayaṁ me sabhāśritāḥ|
sarve'sya trijagadbhartuḥ dharmaṁ protsāhya nanditāḥ||
ityādiṣṭaṁ munīndreṇa viṣkambhī so'bhinanditaḥ|
bhagavantaṁ tamānamya prārthayadevamādarāt||
bhagavaṁstrijagadbhartustāni lomavilānmyaham|
draṣṭumicchami tacchāstaḥ sandarśayitumarhati||
iti saṁprārthite tena viṣkambhinā sa sarvavit|
bhagavāṁstaṁ mahāsattvaṁ samālokyaivamādiśat||
agrāhyā kulaputrastre lomavilā jagatprabhoḥ|
asaṁspṛśyā asaṁdṛśyā yathākāśastathā kila||
teṣu samantabhadrādyā bodhisattvā jinātmajāḥ|
sarve dvādaśa varṣāṇi saṁbhramante samantataḥ||
sarvaṁ tenaiva dṛṣṭāni tāni lomavilāni hi|
buddhairapi na dṛśyante teṣveva saṁsthitairapi||
kimanyairbodhisattvaistauirarhadbhirbrahmacāribhiḥ|
yogibhirṛṣibhiścāpi dṛśyante naiva kenacit||
ityādiṣṭaṁ munīndreṇa śrutvā sa sugatātmajaḥ|
viṣkambhī bhagavantaṁ ca samālokyaivamabravīt||
ye ca samantabhadreṇa dṛśyante bhramatāpi na|
yāni buddhairna dṛśyante tatraiva saṁsthitairapi||
217
bhagavaṁstāni saṁdraṣṭuṁ śaknuyāṁ kathameva hi|
hā me janma niḥsāraṁ yanna dṛṣṭo sa jagatprabhuḥ||
iti tenoditaṁ śrutvā bhagavān sa munīśvaraḥ|
viṣkambhinaṁ samālokya punarevaṁ samādiśat||
mayāpi kulaputrāsya lomavilāni yatnataḥ|
cirāt saṁvīkṣamāṇena dṛśyante tāni sarvataḥ||
kulaputra sa lokeśo māyāvī sūkṣmarupakaḥ|
arupyadṛśyamāṇye'pi nirākāro niraṁjanaḥ||
atha rupī maharupo viśvarupo mahākṛtiḥ|
ekādaśaśiraskaṁśca śatasahasrahastakaḥ||
koṭiśatasahasrākṣo divyarupaḥ surupakaḥ|
mahāyogī mahāprājñaḥ paramārthayogapālakaḥ||
sucetano mahābhijño bodhisattvo jagatprabhuḥ|
kulīnastrijagadbhartā sarvadharmādhipeśvaraḥ||
sarvasattvasamuddhartā saṁsārodadhitārakaḥ|
mahāsattvo mahāyānadharmaśāstā jagadguruḥ||
traidhātukajagannātho dharmadhātusvarupaddhṛk|
sarvajñastrigunādhāro niḥkleśo vimalendriyaḥ||
arhan saṁbodhimārgasthaḥ sarvasattvahitārthabhṛt||
sarveṣu bhadradharmeṣu chāyābhūto nirākulaḥ|
saṁbodhidharmasaṁbhārapūrakaḥ śrīguṇākaraḥ||
brahmacārī viśuddhātmā sarvalokaśubhaṁkaraḥ|
sarvapāramitādhartā sarvasaṁghādhipeścaraḥ||
evaṁ śrīmānmahāsattva āryāvalokiteśvaraḥ|
bodhisattva mahābhijñaḥ sarvasamādhibhṛdvaraḥ||
kenāpi dṛśyate nāsau sarvadharmamayāśrayaḥ|
acintyo hyasamīkṣo'pi sarvanirmāṇarupadhṛk||
sarvasattvān samālokya durgatitaḥ prayatnataḥ|
218
samuddhṛtya śubhe dharme yojayati prabodhayan||
durdāntānapi saṁpaśyan prātihāryāṇi darśayan|
bodhayitvā prayatnena yojayati susaṁvare||
bodhisattvān mahāsattvāṁśca paripācayan|
bodhimārge pratiṣṭhāpya pālayatyātmajāniva||
evaṁ sa trijagannātho jagatsarvaṁ prabodhayan|
bodhimārge pratiṣṭhāpya saṁprayāyāt sukhāvatīm||
sukhāvatyāṁ munīndrasya śaraṇe samupasthitaḥ|
sadānuśāsanam dhṛtvāa saṁcarante jagaddhite||
tasyāmitābhanāathasya pītpā dharmāmṛtaṁ sadā|
sarvasattvahitādhānaṁ vrataṁ dhṛtvādhitiṣṭhati||
ityādiṣṭaṁ munīndreṇa niśamya sa jinātmajaḥ|
viṣkambhī bhagavantaṁ ca samālokayaivamabravīt||
bhagavaṁstaṁ jagannāthamāryāvalokiteśvaram|
kenopāyena paśyeyamahaṁ kutra kadā katham||
bhagavan sa jagannātho yenopāyena dīkṣyate|
tadupāyaṁ samādeṣṭumarhati me bhavān guruḥ||
iti saṁprārthite tena bhagavān sarvavijjinaḥ|
viṣkambhinaṁ samālokya punarevaṁ samādiśat||
kulaputra sa lokeśaḥ sattvānuddhṛtya sarvataḥ|
prathamamatra samāgaccheta sabhāyāṁ mama darśane||
iti śāstrā samādiṣṭaṁ śrutvā sa sugatātmajaḥ|
viṣkambhī bhagavantaṁ ca samālokyaivabravīt||
anujānāamyahaṁ śāsta yatsa nātha ihāvrajet|
kadehāsau jagannātha āgacchettata samādiśa||
iti taduktamākarṇya bhagavāṁstaṁ jinātmajam|
viṣkambhinaṁ samālokya punarevaṁ samādiśat||
kulaputra samālokya punarevaṁ samādiśat||
kulaputra yadā sarvasattvo bodhipathāsthitaḥ|
219
bhavati sa mahāsattvaḥ prathamamāsarediha||
iti śāstroditaṁ śrutvā viṣkambhī sa viṣāditaḥ|
kapolaṁ svakale dhṛtvā manasaivaṁ vyacintayat||
hā mayā kiṁ kṛtaṁ pāpaṁ yadasya tribhavaprabhoḥ|
sarvadharmādhināthasya darśanaṁ prāpsyate na hi||
kiṁ mamānena kāyena suciraṁ jīvitena ca|
vinā sandarśanenātra lokeśsya jagadguroḥ||
kadāhaṁ tasya nāthasya dṛṣṭvā mukhasudhākaram||
kleśatāpahataṁ lapsye prahlādanaṁ mahatsukham||
kadāsya caraṇāmbhoje śaraṇe samupasthitaḥ|
praṇatvā śrīguṇaṁ lapsye sarvasattvahitārthadam||
kadāsya bhajanaṁ kṛtvā pītvā dharmāmṛtaṁ sadā|
mahānandasukhotsāhaiḥ saṁcareyaṁ jagaddhite||
kadāsya śāsanaṁ dhṛtvā kṛtvā sarvahitaṁ sadā|
saṁbodhiśrīsukhaṁ prāptuṁ saṁgaccheyaṁ sukhāvatīm||
kadā gatvā sukhāvatyāmamitābhaṁ munīśvaram|
samīkṣya samupāśritya bhajeyaṁ sarvadā mudā||
tatsaddharmāmṛtaṁ pītvā kṛtvā dharmamayaṁ jagat|
saṁbuddhapadamāsādya yāsyāmi nirvṛtiṁ kadā||
ityevaṁ manasā dhyātvā viṣkambhī sa puro gataḥ|
bhagavantaṁ punarnatvā prārthayadevāmādarāt||
bhagavan sa jagadbhartā kadeha samupāsaret|
draṣṭumicchāmi taṁ nāthaṁ sarvathāhaṁ kuhāpi hi||
yenopāyena nātho'sau yathā saṁdrakṣyate mayā|
tadupāyaṁ tathā mahyaṁ samupādeṣṭumarhatti||
iti tatprārthitaṁ śrutvā bhagavān vihasannapi|
viṣkambhinaṁ samālokya punareva samādiśat||
kulaputrāgataḥ kālo lokeśasya na sāmpratam|
220
samaye'sau mahābhijño hyavaśyamācarediha||
durlabhaṁ kulaputrāsya darśanaṁ tribhave prabhoḥ|
kadācitkenacitkāle kathaṁcillabhate khalu||
yadasau sarvalokeśaḥ sārvadharmādhipaḥ prabhuḥ|
saddharmaguṇasaṁbhartābhadraśrisaṁpadāśrayaḥ||
sarveṣāmapi sattvānāṁ ṣaḍgatibhavacāriṇām|
trātā bhartā pitā mātā sanmitraṁ sadgururgatiḥ||
śaraṇyaṁ parāyaṇaṁ dvīpaḥ suhṛdbandhurhitārthadaḥ|
bhavodadhisamuddhartā kleśāgniśamanāmṛtaḥ||
sarvamāranihantāpi sarvaduṣṭabhayāpahā|
saṁbodhimārgasaṁdeṣṭā nirvṛtipadadeśakaḥ||
evamasau maheśākhyaḥ sarvalookādhipeśvaraḥ|
bodhisattvādhipaḥ śāstā sarvasaṁghavināyakaḥ||
saṁsāre tasya saddharmaśravaṇaṁ cāpi durlabham|
nāmāpi grahaṇaṁ cāpi smaraṇaṁ cāpi durlabham||
ye tasya śaraṇe sthitvā dhyātvā smṛtvāpi sarvadā|
abhidhānaṁ samuccārya saṁbhajante samāhitāḥ||
etatpuṇyānubhovena sarve te vimalendriyāḥ|
niḥkleśā vimalātmāno bhavanti bodhicāriṇaḥ||
tataste bhadritācārāścaturhmavihāriṇaḥ|
poṣadhaṁ saṁvaraṁ dhṛtvā saṁcarama samāhitāḥ||
etatpuṇyānubhāvena pariśuddhatrimaṇḍalāḥ|
triratnabhajanotsāhaiḥ saṁcareran jagaddhite||
tataste syurmahāsattvā bodhisattvā jinātmajāḥ|
ṣaḍakṣarīṁ mahāvidyāṁ vidyārājñīṁ samāpnuyuḥ||
yadā ṣaḍakṣarī vidyāṁ saṁprāpya ye jinātmajāḥ|
dhyātvā smṛtvā samuccārya japanti śraddhayā sadā||
tadā tasya jagadbhartuḥ sarvadharmamayāśraye|
221
lomavileṣu jāyeran sarve te sugatātmajāḥ||
tatastenaiva saṁsāare saṁsareyuḥ kadācana|
tasyaiva lomarandhreṣu jātā bhrameyurābhavam||
tatraiva saṁbhavantaste saṁbodhijñānasādhanam|
bodhicaryāvrataṁ dhṛtvā saṁtiṣṭheran samāhitāḥ||
tatraiva saṁsthitāte'pi vinā duṣkaracaryayā|
sukhena prāpya saṁbodhiṁ nirvṛtipadamāpnuyuḥ||
iti śāstra samādiṣṭaṁ śrutvā sa sugatātmajaḥ|
viṣkambhī munīrājaṁ taṁ samālokyaivamabravīt||
bhagavan prāptumicchāmi vidyāṁ ṣaḍakṣarīm|
tadbhavān ma imāṁ vidyaqaṁ samarcayitumarhati||
iti tatprārthitaṁ śrutvā bhagavān sa munīśvaraḥ|
viṣkambhinaṁ tamālokya punarevaṁ samādiśat||
durlabhāṁ kulaputremāṁ vidyārājñīṁ ṣaḍakṣarīm|
buddhā api na jānanti prāgevānye jinātmajāḥ||
ityādiṣṭaṁ munīndreṇa viṣkambhī sa viṣāditaḥ|
bhagavantaṁ samālokya punarevaṁ nyavedayat||
yadbhagavanna jānanti sarve buddhā jinātmajāḥ|
tatkuto'hamimāṁ vidyāṁ prāpsyāmi tadupādiśa||
iti taduktamākarṇya bhagavān sarvavijjinaḥ|
viṣkambhinaṁ samālokya punarevaṁ samādiśat||
vidyeyaṁ kulaputrāsya lokeśasya jagatprabhoḥ|
paramahṛdayaṁ hīti sarvabuddhairnigadyate||
tadiyaṁ durlabhā vidyā sarvavidyāvināyakāḥ|
jānāti ya imāṁ vidyāṁ paramārthaṁ sa vetti hi||
ityādiṣṭe munīndreṇa viṣkambhī ca jinātmajaḥ|
bhagavantaṁ samālokya papracchaivaṁ samādarāt||
bhagavan sa mahāsattvo vidyate'pi bhavālaye|
222
jānīta ya imāṁ vidyāṁ taṁ darśayitumarhati||
iti saṁprārthite tena bhagavāṁstaṁ mahāmatim|
viṣkambhinaṁ samālokya punarevaṁ samādiśat||
jānīte kulaputrātra kaścitteṣāṁ ṣaḍakṣarīm|
mahāvidyāṁ maheśākhyāṁ sarvatraidhātukeṣvapi||
eṣā mahattarī vidyā sarvayogāstamodhalā|
yannāpi jñāyate buddhaiḥ sarvairapi jinātmajaiḥ||
enāṁ vidyāṁ samicchantaḥ sarvabuddhā jinā api|
bhramanti bodhisattvāśca daśadikṣu samantataḥ||
kutaścillabhyate naiva buddhaistaistu gatairapi|
bodhisattvaiśca taiḥ sarvairevameṣā sudurlabhā||
kenacillabhyate'pyeṣā bhramatā sucirādiha|
bahupuṇyānubhāvena lokeśvaraprasādataḥ||
dhanyāste bahupuṇyoghā bodhiśrīguṇalābhinaḥ|
satataṁ ye japantyenaṁ lokeśahṛdayaṁ mudā||
japati yo yadā yatra vidyāmenāṁ ṣaḍakṣarīm|
tadā tasyāntike buddhāḥ sarve'pyurupāśritāḥ||
bodhisattvāśca sarve'pi mahāsattvā maharddhikāḥ|
rakṣeyustaṁ mahāsattvaṁ sametya samupasthitāḥ||
ṣaḍvapāramitāḥ sarvāḥ tasya dvārasamāśritāḥ|
saṁbodhisādhanopāyasiddhiṁ dadyurjagaddhite||
dvātriṁśadeva putrāśca sarve saparivārakāḥ|
jalpakaṁ taṁ samālokya rakṣeyurvipadāśritāḥ||
catvāraśca mahārājāḥ sasainyasacivānutāḥ|
tasya rakṣāṁ prakuryuste daśadikṣu vyavasthitāḥ||
sarve nāgādhipāścāpi dharaṇīsamupāśritāḥ|
tasya rakṣāvidhānārthaṁ dṛṣṭvā dadyurmahāmaṇim||
bhaumā yakṣāśca sarve'pi āśritāḥ saṁprasāditāḥ|
223
tasya rakṣā prakurvanti saṁcareran samantataḥ||
buddhāśca bahavastasya kāyalomavilāśritāḥ|
sādhukāraṁ pradatvaivaṁ varṇayeyuḥ prasāditāḥ||
dhanyastvaṁ kulaputrāsi yadīdṛgcchrīguṇākaram|
cintāmaṇiaṁ mahāratnaṁ prāptavān sādhu sanmate||
saptavaṁśāśca te sarve pariśuddhatrimaṇḍalāḥ|
niḥkleśā vimalātmāno labheyurnirvṛteḥ padam||
tava kukṣi sthitāścāpi sarve prāṇigaṇāḥ khalu|
bodhisattvā mahāsatvā bhaveyuśca nirvartikāḥ||
evaṁ tasyāḥ ṣaḍakṣaryā vidyāyāḥ puṇyamuttamam|
aprameyamasaṁkhyeyamiti prāhurmunīśvarāḥ||
yaścādārādimāṁ vidyāmahārājñīṁ ṣadakṣarīm|
mūrdhni kaṇṭhe bhuje vāpi badhvā dadhyāt samāhitaḥ||
sa sarvapāpanirmuktaḥ pariśuddhatrimaṇḍalaḥ|
niḥkleśaṁ pariśuddhātmā vajrakāyo bhaved dhruvam||
buddhadhātumaṇistūpa iva dharmamayāśrayaḥ|
saṁbodhijñānasadratnarāśiśrīsadguṇāśrayaḥ||
tathāgataguṇadhāraḥ saddharmaguṇasāgaraḥ|
boddhisatvo mahāsattvo mahāsamṛddhimān||
yaścāpīmāṁ mahāvidyāṁ gṛhītvā vidhito mudā|
śrīmallokeśvaraṁ dhyātvā japennityaṁ samāhitaḥ||
sa sarvapātakairmuktaḥ pariśuddhatrimaṇḍalaḥ|
bhavet saddharmadigdhīmānakṣayapratibhānavān||
sarvadharmādhipaḥ śāstā jñānarāśisamṛddhimān|
bhavedbhadrasamācārī caturbrahmavihārikaḥ||
sarvavidyādhirājendraścakravartī guṇākaraḥ|
ṣaṭkapāramitāṁ nityaṁ saṁpūrayeddine dine||
ye ca tasya samucchvāsaiḥ spṛśyante te'pi nirmalāḥ|
224
bodhisattvā mahāsattvā bhaveyuravivartikāḥ||
ye cāpi tasya vastrāṇi spṛśanti te'pi nirmalāḥ|
bodhisattvāḥ sudhīrāḥ syuścaramabhavikāḥ khalu||
ye cāpi japamānaṁ taṁ paśyanti te'pi nirmalāḥ|
caramabhavikāḥ sarve bhaveyuḥ sugatātmajāḥ||
pakṣiṇaḥ paśavo vāpi sarve'pi prāṇinaśca ye|
paśyanti japamānaṁ taṁ te syussarve jinātmajāḥ||
evametanmahāvidyājapamānasya sanmateḥ|
puṇyaśrīguṇasaṁpattisaṁcodanāditā jinaiḥ||
iti śāstrā smādiṣṭaṁ niśamya sa jinātmajaḥ|
viṣkambhī bhagavantaṁ ca samālokyaivamabravīt||
bhagavan prāptumicchāmi mahāvidyāṁ ṣaḍakṣarīm|
tatkutaḥ kathamāpsyāmi bhavānadeṣṭumarhati||
yo mee dadyādimāṁ vidyāṁ sarvāvidyādhipeśvarīm|
sarvayogaguśreṇīṁ sarvadhyānaguṇārthadām||
saṁbodhijñānasaṁbhartrīṁ nirvāṇamārgadarsanīm|
kleśavidyāyatanīṁ bhadrāṁ saddharmavirājatīm||
ṣaḍgatibhavasaṁcārakleśasukhāgniśāminīm|
bodhisaṁbhārasaṁbhartrīṁ sarvajñajñānadāyinīm||
tasmādahaṁ caturdvīpān saptaratnābhipūritān|
saṁpradātuṁ samicchāmi satyametanmayoditam||
sa hi mātādhimātā me pitā saṁsāradarśakaḥ|
mitrāṇāmapi sanmitraṁ guruṇāmapi sadguruḥ||
tasyāhaṁ śāsanaṁ dhṛtvā śaraṇe sarvadāśritaḥ|
nirvikalpaḥ samādhānaḥ saṁcareyaṁ mudā sarvataḥ||
iti me bhagavan vakyaṁ satyamevānyathā na hi|
tatra māṁ preṣayitvāśu yatrāsau sadguruḥ sthitaḥ||
daśadikṣvapi sarvatra traidhātubhuvaneṣvapi|
225
yatrāsau saṁsthitaḥ śāstā tatrāpi gantumutsahe||
iti me khedatā citte kāye'pi vidyate na hi|
sarvaṁ bhavān vijānīte tadarthe me prasīdatu||
bhavāneva jagacchāsta sarvadharmahitārthabhṛt|
tanme'nugrahaṁ kṛtvā pūrayatu manoratham||
etattenoditaṁ śrutvā bhagavān sarvasārthadik|
viṣkambhinaṁ samālokya punarevaṁ samādiśat||
kulaputrāhamapyasyā vidyāyāḥ karaṇe purā|
lokadhātuṣu sarvatra paryabhraman samutsukaḥ||
buddhakṣetreṣu sarveṣu suciraṁ bhramatā mayā|
na labdheyaṁ mahāvidyā sakāśāt kasyacinmuneḥ||
tato ratnottamākhyāyāṁ lokadhātau mudā caran||
tatraratnottamākhyasya saṁbuddhasya puro vrajan|
tasya ratnottamasyāgre sāṁjaliḥ samupācaran||
pādau natvāśruliptāsyaḥ saṁvīkṣyaivaṁ nyavedayan||
bhagavannahamāyāmi bhavatāṁ śaraṇe'dhunā|
tanme'rhati bhavān dātuṁ mahāvidyāṁ ṣaḍakṣarīm||
iti mayoditaṁ śrutvā ratnottamaḥ sa sarvavit|
saṁbuddho'śruviliptāsyaṁ māṁ paśnnevamādiśat||
kulaputrāśru mā muṁca yadarthe tvamihāgataḥ|
naitanme vidyate nūnaṁ tadanye prārthayerhi taṁ||
yadi te'sti samīcchā hi prāptuṁ vidyāṁ ṣaḍakṣarīm|
gaccha padmottamākhyāyāṁ lokadhātau mahāmate||
tatra padmottamo nāma tathāgato munīśvaraḥ|
saddharmaṁ samupādiśya viharati jagaddhite||
sa evemāṁ vijānīte mahāvidyāṁ ṣaḍakṣarīm||
tadenāṁ taṁ samārādhya prārthayasva munīśvaram|
sa te śāstā mahābhijñaḥ sarvadharmādhipo jinaḥ|
226
dadyādenāṁ mahāvidyāṁ ṣaḍakṣarīṁ jagaddhite||
iti tena samādiṣṭaṁ niśamyāhaṁ prasāditaḥ|
tataḥ padmottamākhyāyāṁ lokdhātau mudācaram||
tatra padmottamaṁ nāma saṁbuddha taṁ sabhāśritam|
dūrato'haṁ samālokya sahasā samupācaram||
tatra gatvā purastasya padmottamasya sadguroḥ|
pādābje sāṁjalirnnatvā prārthayamevamādarāt||
bhagavan sarvalokeṣu buddhakṣetreṣvahaṁ bhraman|
ṣaḍakṣarīṁ mahāvidyāṁ prāptukāma ihācare||
yasyāḥ smṛtimātrena pariśuddhatrimaṇḍalāḥ|
labheyurdurlabhāṁ bodhiṁ tasyā arthe'hamāvraje||
yadarthe'hamasaṁkhyeyālokadhāturbhramanniha|
bhavaccharaṇamāyāmi tatsāfalyaṁ karotu me||
iti tenoditaṁ śrutvā padmottamaḥ sa sarvavit|
subuddho māṁ parikliṣṭaṁ samālokyaivamādiśat||
dhanyo'si kulaputrastvaṁ yadarthe'khinnamānasaḥ|
buddhakṣetreṣu sarveṣu bhramanniha samāgataḥ||
tadarthaṁ te mahāsatva pūrayāmi jagaddhite|
tatpuṇyaguṇamāhātmyaṁ vakṣye śṛṇu samāhitam||
tadyathā kulaputrāsyā vidyāyāḥ puṇyamuttamam|
apreyamasaṁkhyeyamityākhyātaṁ munīśvaraiḥ||
sarvasthāṇurajaḥkṛtvā tatsaṁkhyātuṁ praśakyate|
ṣaḍakṣarīmahāmantrajapapuṇyaṁ na śakyate||
sarvābdhibālukānāṁ ca saṁkhyākartuṁ praśakyate|
sarvabhūtalasaṁjātavrīhisaṁkhyā ca vidyate||
sarvasamudratoyānāṁ bindusaṁkhyā ca vidyate|
sarvanadījalānāṁ ca bindusaṁkhyāpi vidyate||
sarvabhūtṛṇavṛkṣāṇāṁ patrasaṁkhyā ca vidyate|
227
sarveṣāmapi jantūnāṁ lomasaṁkhyā ca vidyate|
sadāvṛṣṭijalānāṁ ca bindusaṁkhyāpi vidyate||
sarvasattvā bhaveyuśca daśabhūmipratiṣṭhitāḥ|
yāvatteṣāṁ mahatpuṇyaṁ tato'pyetanmahattaram||
sarveṣu puṇyatīrtheṣu sarveṣvapi ca parvasu|
snānadānajapuṇyānāmetajjāvadvṛṣaṁ mahat||
sarve satvā bhaveyuśca ye tapobrahmacāriṇaḥ|
tān sarvān samabhyarcya bhojayeyurthāvidhi||
yāvatteṣāṁ mahatpuṇyaṁ bhadraśrīguṇasaṁpadam|
tato'pyabhyadhikaṁ puṇyaṁ ṣaḍakṣarījapodbhavam||
sarve sattvā bhaveyuśca pratyekasugatā api|
yaścaitān sugatān sarvān satkārairvidhinārcayet||
tasya yāvanmahatpuṇyaṁ saddharmaśrīguṇārthadam|
tato'pyabhyadhiokaṁ puṇyaṁ ṣaḍakṣarījapodbhavam||
yaścāpi sugatān satkārairvidhinārcayet|
tato'pyabhyadhikaṁ puṇyaṁ ṣaḍakṣarījapodbhavam||
evaṁ mahattaraṁ puṇyaṁ ṣaḍakṣarījapotthitam|
sarvairapi hi sarvajñaiḥ pramātuṁ naiva śakyate||
kathamaprameyaikena pramātuṁ śakyate'khilam|
evaṁ mahattaraṁ puṇyaṁ ṣaḍakṣarījapodbhavam||
iti sarvairjinaiḥ khyātaṁ niśamyāhaṁ pramoditaḥ|
etāṁ ṣaḍakṣarīṁ vidyāṁ prāptumaicchan jagaddhite||
eṣo hi paramo dharmaḥ saṁbodhidharmasādhanaḥ|
sūkṣmo'nāgato'vyakto lokeśahṛdayaṁ varam||
sarvāḥ pāramitāḥ sarvatīrthasnānavratādikam|
sarvametanmahāvidyāmantrasaṁprāptikāraṇam||
yadā hyetanmahāvidyāmantrasiddhiravāpyate|
tadā sarvamahāvidyāsiddhiśrīguṇamāpnuyāt||
228
evametanmahopāyakuśālaṁ trijagaddhite|
lokeśasya jagadbharturhṛdayamantramuttamam||
evametanmahāvidyāmantraṁ saṁbodhisādhanam|
asaṁkhyeyaṁ mahatpuṇyamityākhyātaṁ munīścaraiḥ||
etāṁ ṣaḍakṣarī mahāvidyāṁ saṁprāptikāraṇe|
ahamapi purā sarvabuddhakṣetreṣvapi bhraman|
sarveṣāmapi buddhānāṁ śaraṇe samupāśritaḥ||
satkārairvidhānābhyarcya saṁprārthayamimāṁ varām||
kutrāpyetāṁ mahāvidyāṁ saṁbodhijñānasādhanīm|
kasyacit sugatasyāpi nādhyagacchan sakāśataḥ||
tato'pyahamimāḥ vidyāṁ samadhigantumutsukaḥ|
lokadhātau sukhāvatyāṁ prāgacchan saṁpramoditaḥ||
tatrāmitābhamālokya dūrato'haṁ sabhāśritam|
sāṁjaliḥ praṇatiṁ kṛtvā dūrataḥ samupācaran||
tasya śāsturmunīndrasya natvā pādāmbuje pure|
galadaśruviliptāsyaḥ saṁpaśyansamupāśrayam||
taddṛṣṭvā sa bhagavāṁcchāstā sarvajño māmupāśritam|
jānan mano'bhilāṣaṁ me samālokyaivamadiśat||
kutraputra ṣadakṣarīṁ vidyāmicchannihāgataḥ|
tvaṁ kimetanmamāgre'tra pravadaināṁ yadīcchasi|
ityādiṣṭaṁ jinendreṇa niśamyāhaṁ prasāditaḥ||
bhūyaḥ pādāmbuje tasya praṇatvaivaṁ nyavedayam||
bhagavannemicchāmi mahāvidyāṁ ṣaḍakṣarīm|
tadbhavānme manovāṁchāṁ saṁpūrayitumarhati||
bhagavan yadahaṁ sarvalokādhātuṣu sarvataḥ||
bhramanniha samāgacche prāptuṁ vidyāṁ ṣaḍakṣarīm||
sarveṣāmapi buddhānāṁ buddhakṣetreṣu sarvataḥ|
bhramito'hamimāṁ vidyāṁ samanveṣasamutsukaḥ||
229
sarveṣāmapi vuddhānāṁ śaraṇe samupāśritaḥ|
satkārairvidhinārādhya prābhajan śraddhayā mudā||
ekasyāpi munīndrasya sakāśāt kasyacinmayā|
labdhā neyaṁ mahāvidyā ṣaḍakṣarī śrutāpi na||
bhagavanstadbhavaṁcchāstā māṁ śaraṇaṁ samāgatam|
saṁpaśyan putravaddharme niyojayitumarhati||
bhagavan bhava me trātā bhartā gatiḥ parāyaṇaḥ|
bandhurmitra suhṛcchāstā gururnātho hitārthabhṛt||
dehi me bhagavan dharmadṛṣṭiṁ sarvārthadarśanīm|
śamaya me mahatkleśaṁ vahnitāpaṁ sudhāṁśuvat||
darśaya bodhimārgaṁ me sambuddhapuracāraṇam|
dehi dharmanidhānaṁ me saddharmaśrīsukhārthadam||
sthāpaya māṁ śubhe dharme saṁpreraya sunirvṛtim||
ityevaṁ bahudhāsau saṁpārthyamāno mayā muhuḥ|
amitābho jinendro'pi lokeśvaraṁ vyalokayat||
taddṛṣṭvāsau māhasattvo lokeśvaraḥ samutthitaḥ|
sāṁjaliḥ dharmarājaṁ taṁ pranatvaivamabhāsata||
bhagavan kimabhiprāyaṁ bhagatāṁ yatsamādiśa|
bhavadājñāṁ vahan mūrdhni kuryāmeva samādiśa||
ityukte lokanāthena bhagavān so'mitaprabhaḥ|
lokeśvaraṁ mahābhijñaṁ samālokyaivamādiśat||
pasya tvaṁ kulaputremaṁ padmottamaṁ munīśvaram|
ṣaḍakṣarīṁ mahāvidyāṁ prāptumiha samāgatam||
yo'yaṁ śāstā munīndro'pi saṁbuddho'pi tathāgataḥ|
jagatsattvahitādhānīṁ vidyāmicchannihāgataḥ||
taddehi kulaputrāsmai sarvasattvaśubhārthine|
śraddhābhaktiprasannāya mahārājñīṁ jagaddhiote||
ityādiṣṭe munīndreṇa lokeśvaro jagatprabhuḥ|
abhitābhaṁ jinendraṁ taṁ samalokyaivamabravīt||
230
bhagavan kathamatrāsmai vinā maṇḍaladarśanam|
anabhiṣicya dāsyāmi vidyāmimāṁ ṣaḍakṣarīm||
deyā neyaṁ mahāvidyā hyanabhiṣiktāya bhikṣave|
vītarāgāya duṣṭāya tīrthikāya durātmane||
deyā hīyaṁ mahāvidyā bhadraśrīguṇasādhanī|
susattvāya prasannāya mahāyānavratārthine||
bodhisattvāya vijñāya sarvasattvahitepsave|
śraddhāabhaktiprasannāya saddharmaguṇasādhane||
sarvasattvahitādhāne bodhicaryāvratodyate|
asthāne bhagavannasmai sugatāyārhate'pi hi||
dayā cedabhiṣiṁcainaṁ darśayitvāpi maṇḍalam|
tato'smai suprasannāya dāsyāmi bhavadājñayā||
iti niveditaṁ tena lokeśena niśamya saḥ|
amitābho munīndrastaṁ lokeśamevamabravīt||
kulaputra mayākhyātaṁ vidyādānavidhānaṁ tam|
nānāvidhiṁ samākhyātaṁ sarvairapi munīśvaraiḥ||
nailacūrṇaiḥ padmarāgacūrṇairmārakatairapi|
sauvarṇai rupyakaiścūrṇairvartanmaṇḍalaṁ guruḥ||
tathā śaktau puṣpacūrṇairgandhacūrṇaiḥ suraṁgakaiḥ|
vidhāya maṇḍalaṁ tīrtheṁ vābhiṣekaṁ pradāpayet||
yadyetāni na vidyante deśabhramaṇacāriṇaḥ|
sthānapadānvitasyāpi daridrasyāpi sanmateḥ||
ācāryo manasā dhyātvā mudrālakṣaṇamaṇḍalam|
tīrthaśaṁkhābhiṣekaṁ vā datvā vidyāṁ samarpayet||
ityanena vidhānena kulaputra subhāvine|
asmai śraddhālave deyā mahāvidyā ṣaḍakṣarī||
iti śāstramitābhena samādiṣṭaṁ niśamya saḥ|
mudito'haṁ samutthāya lokeśasya purogataḥ||
231
pādābje praṇatiṁ kṛtvā kṛtāṁjaliputo mudā|
lokeśvaraṁ tamālokya prārthayamevamādarāt||
bhagavan bhagatāmatra śaraṇe'haṁ samāgataḥ|
dadasva me mahāvidyāṁ ṣaḍakṣarīṁ jagaddhite||
yayāhaṁ sakalān sattvān samuddhṛtya bhavodadheḥ|
bodhimārge samāyujya prāpayeyaṁ sunirvṛtim||
tanme bhavān jagatsarvaṁ sattvaṁ saṁbuddhapadavāṁchine|
saṁbodhisādhinīṁ sarvavidyeśāṁ dātumarhati||
mayaivaṁ prārthyamāṇo'sau lokeśvaro vinoditaḥ|
saṁprādānme mahāvidyāṁ ṣaḍakṣarīmudāharan||
agre praṇavamasyānte maṇirasya saroruham|
hadbījamiti siddheyaṁ ṣaḍakṣarīti viśrutā||
saṁpradattāṁ samādāya mahāvidyāmahaṁ mudā|
prādāttasmai jagacchāstre muktāmālāṁ sa dakṣiṇām||
gṛhītvā tāṁ jagadbhartā muktāmālāṁ sa dakṣiṇām|
saṁbuddhāyāmitābhāya samupānāmayattatpuraḥ||
amitābho munīndro'pi tāṁ mālāṁ pratigṛhya ca|
mama puraṁ upasthāpya prādādbhaktiprasāditaḥ||
tatpradattāṁ samādāya tāṁ ca mālāṁ prabodhitaḥ|
tatra śrāvakasaṁghebhya upahṛtya samarpayan||
tatra etanmahanmantraṁ śāstrā diṣṭaṁ yathā tathā|
saśrīlokeśvaraṁ dhyātvā prajapanti samāhitāḥ||
tadā vighnagaṇāḥ sarve duṣṭā māragaṇā api|
saṁtrāsavihvalātmānaḥ palāyante digantataḥ||
cacāla vasudhā sābdhi ṣaḍavidhā saśilātoyāḥ|
papāta puṣpavṛṣṭiśca sarvatrābhūcchubhotsavam||
tato'haṁ śrīmataḥ śāsturlokeśasya jagatprabhoḥ|
labdhānujñaḥ praṇatvāṁghrīṁ muditaḥ svāśramaṁ yayau||
232
itthaṁ mayātikaṣṭena bhramatā sarvabhūmiṣu|
amitābhānubhāvena prāptā lokeśvarādiyam||
durlabhā kulaputreyaṁ mahāvidyā ṣaḍakṣarī|
na labdhā sugataissarvaiḥ kaiścillabdhā jinairapi||
ityādiṣṭaṁ munīndreṇa padmottamena matpuraḥ|
śruttameva mayāpyetanmahopāyaṁ jagaddhite||
ityādiṣṭaṁ munīndreṇa niśamya sa jinātmajaḥ|
viṣkambhī bhagavantaṁ ca saṁpaśyannevamabravīt||
bhagavan kutra lapsye'haṁ kathaṁ kasyāntikādimām|
jagadbhadrakarīṁ vidyāṁ tanme ādeṣṭumarhati||
dhanyāste vimalātmānaḥ puṇyavantaḥ subhāginaḥ|
japanti ya imāṁ vidyāṁ śṛṇvanti bhāvayantyapi||
dadhata ye ca bhāsanti manasā cintayantyapi|
te'pi sarve mahāsattvā bhadraśrīsadguṇāśrayāḥ||
athāsau bhagavān paśyan viṣkambhinaṁ mahāmatim||
evamete mahāsatvā bhaveyurhīiti prādiśat||
yaścāpi kulaputremāṁ vidyāṁ saṁbodhisādhanīm|
likhāpayellikheccāpi likhitāṁ dhārayedapi||
caturaśītisāhasradharmaskamdhāni tena hi|
likhāpitāni bhavantyeva likhitāni dhṛtāni ca||
sarveṣāṁ yaśca buddhānāṁ dhāturatnābhigarbhitān|
hemaratnamayān stūpān kṛtvā nityaṁ bhajanmudā||
yāvatteṣāṁ mahatpuṇyaṁ bahutarato'dhikam|
vidyārājñāḥ ṣaḍakṣaryā ekākṣarasya yatfalam||
yo mudā śraddhayā nityaṁ japedimāṁ ṣadakṣarīm|
saṁbodhisādhanīṁ vidyāṁ bhadraśrīsadguiṇākarīm||
so'cintyaśrīrmahābhijñaḥ sarvapāramitāprabhuḥ|
sarvāśca dhāraṇīḥ sarvān samādhīṁśca labhedapi||
233
sarvavidyādhipaḥ śāstā sarvadharmādhipaḥ prabhuḥ|
arhanmāravijetāa ca bhavet sarvahitārthabhṛt||
ityādiṣṭaṁ munīndreṇa niśamya sa pramoditaḥ|
viṣkambhī bodhisattvastaṁ niśamya sa pramoditaḥ|
viṣkambhī bodhisattvastaṁ munīndramevamabravīt||
bhagavan kutra gaccheyaṁ yatrāstīyaṁ ṣaḍakṣarī|
tatrāhaṁ bhavatā śāstrā preṣaṇīyo hi sarvathā||
evaṁ taduktamākarṇya bhagavān sa munīśvaraḥ|
viṣkambhinaṁ tamālokya punarevaṁ samādiśat||
kulaputraika evāsti jānāti yaḥ ṣaḍakṣarīm|
vārāṇasyāṁ nagaryāṁ sa saṁtiṣṭhate japan sadā||
svayaṁ dhṛtvā parebhyo'pi samupādiśya sādaram|
dhyānasamādhimuktātmā viharati jagaddhite||
etacchāstrā samādiṣṭaṁ niśamya sa pramodhitaḥ|
viṣkambhī bodhisattvastaṁ śāstāramevamabravīt||
bhagavanstatra yāsyāmi yatra śāstā sa tiṣṭhate|
vārāṇasyāṁ mahāpuryāmapi taṁ draṣṭumutsahe||
taṁ samutsukamālokya bhagavān sa munīśvaraḥ|
viṣkambhinaṁ mahāsattvaṁ paśyannevaṁ samādiśat||
gaccha tvaṁ kulaputremāṁ mahāvidyāṁ yadīcchasi|
vārāṇasyāṁ mahāpuryāṁ sthitaṁ taṁ sadguruṁ bhaje||
sa śāstā suviśuddhātmā dharmabhāṇaka āatmavit|
saṁbuddhavanmahābhijñaḥ puṇyarāśiścaranniva||
dharmadhātumayastūpaścaranniva śubhāśrayaḥ|
bhūtavādī śubhācārī sarvasattvahitārthabhṛt||
cintāmaṇiriva śrīmān sarvārthasiddhasaṁpradaḥ|
dharmarājo jagadbhartā jagaduddhāraṇaprabhuḥ||
yadi dṛṣṭvā tamātmajñaṁ nindaṁstvavicārataḥ|
gaṁgeva sarvatīrthānāṁ kṣetrāṇāṁ bodhimaṇḍavat||
234
draṣṭavyaḥ sa tvayā naiva kulaputra tadanyathā|
vicikitsā na kartavyā dṛṣṭvā taṁ dharmabhāṇakam|
yogācāraṁ mahātmānaṁ pariśuddhatrimaṇḍalam||
yadi dṛṣṭvā tamātmajñaṁ nindastvamavicārataḥ|
cyutvā hi buddhabhūmestvamapāyeṣu patedapi||
sa hi yogaviśuddhātmā nirvikalpo jitendriyaḥ|
anācāro malālipto hyaśucicīvarāvṛtaḥ||
anīryāpathasaṁvṛtto gṛhāśramasamāśrayaḥ|
śaktibhāryāsamāpannā duhitṛputrāvānapi||
tathāpi sa mahābhijñaḥ ṣaḍakṣarīviśuddhavit|
samantabhadravadyogī vandanīyasvayādarāt||
iti bhagavatādiṣṭaṁ niśamya sa prabodhitaḥ|
viṣkambhī bhagavantaṁ ca samālokyaivamabravīt||
bhagavan bhavatā śāstrā yathājñaptaṁ tathā khalu|
kṛtvā taccharaṇe sthitvā bhajeyaṁ taṁ samādarāt||
bhagavanstatra gacchāmi prāptuṁ vidyāṁ ṣaḍakṣarīm|
tadanujñāṁ bhavān mahyaṁ sāmprataṁ dātumarhati||
tataḥ sa bhagavānsatasmai bodhisattvāya saddhiye|
gaccha sidhyatvabhiprāyamityanujñāśiṣaṁ dadau||
prāptānujñā munīndrasya viṣkambhī sa pramoditaḥ|
pādābje sāṁjalirnatvā tataḥ saṁprasthito'carat||
anekairbodhisattvaissa yatirbrahmavihāribhiḥ|
bhikṣubhiḥ śrāvakaiḥ sadbhicailakaicāpyupāsakaiḥ||
gṛhasthairvratibhirviprapramukhaiḥ paurikairjanaiḥ|
vaṇigbhiḥ sārthavāhaiśca śreṣṭhibhiśca mahājanaiḥ||
sārdhaṁ pūjopahārādipuṣpāṇi vividhānyapi|
sarvartujāni sarvāṇi jalajasthalajānyapi||
sugandhadravyāṇi sarvāṇi dhūpāni surabhīni ca|
235
sarvālaṁkāravastūni vastrāṇi vividhāni ca||
dhvajacchatravitānāni patākāvyaṁjanāni ca|
cāmarāṇi samuddīptaratnadīpānmuruṇi ca||
dhātudravyāṇi sarvāṇi ratnāni sakalāni ca|
auṣadhādīni sarvāṇi bhogyāni surasāni ca||
evamanyāni vastūni sarvopakaraṇānyapi|
samādāya mahotsāhaiḥ vārāṇasiṁ yayau||
tatra prāptaḥ sa viṣkambhī dṛṣṭvā taṁ dharmabhāṇakam|
dūrataḥ sāṁjalirnatvā muditaḥ samupāsarat||
tatra sa mudito dharmabhāṇakasya puro gataḥ|
pādābje sāṁjalirnatvā samālokyaivamabravīt||
bhadanta kauśala kaścidbhavatāmindriyeṣvapi|
sarvaparigrahāṇāṁ ca sabandhusuhṛdāmapi||
yadarthe bhavatāṁ śāsta śaraṇe'hamihāvrajam|
tadbhavānapi jānīyāt tadarthe me prasīdatu||
iti vijñapya tasyāgre śāstuḥ sa sugatātmajaḥ|
viṣkambhī suprannātmā pūjāṁ cakre yathākramam||
yathāvidhi samabhyarcya sarvapūjopahāradūṣyādiśuddharuciracīvaraiḥ|
dhvajacchatravitānaiśca patākāvyaṁjanādibhiḥ|
alaṁkṛtya mahotsāhaṁ cakre sagītavādanaiḥ||
tatastasya puraḥ sarvadravyopakaraṇānyapi|
sadhāturatnajātāni bhogyāni cauṣadhīrapi||
sarvāṇyetānyupasthāpya purataḥ samakalpayet|
tato'ṣṭāṁgaiḥ praṇāmāni pradakṣiṇāni cākarot||
tataḥ sa prāṁjalirbhūtvā śāstāraṁ dharmabhāṇakam|
samīkṣya suprasannāsyaḥ prārthayadevamādarāt||
bhadanta sadguro śāstā dharmaśrīguṇasāgarāḥ|
tadbhavān me manovāṁchāṁ saṁpūrayitumarhati||
235
śṛṇvanti ye sadā dharmaṁ bhavataḥ samupāśritāḥ|
devā apyasurāścāpi yakṣagandharvakinnarāḥ||
garuḍā api nāgāśca vidyādharādayo'pi ca|
kumbhāṇḍā rākṣasāścāpi bhūtapretapiśācakāḥ||
siddhāḥ sādhyā grahāstārāḥ sarvāścāpyapsarogaṇāḥ|
sarvalokādhipāścāpi brāhmaṇāśca maharṣayaḥ||
yatino yoginaścāpi bhikṣavo brahmacāriṇaḥ||
bhikṣuṇyaścailakāścāpi vratinaścāpyupāsakāḥ||
tīrthikāścāpi śaivāśca vaiṣṇavāśca tapasvinaḥ|
rājānaḥ kṣatriyā vaiśyāḥ śreṣṭhino'pi mahājanāḥ||
paurikāḥ sārthavāhāśca vaṇijaḥ śilpino'pi ca|
evamanye'pi lokāśca sarve te vimalāśayāḥ||
puṇyavanto mahāsattvā bhadraśrīsadguṇāśrayāḥ|
bodhisattvā mahābhijñā bhaveyurbodhilābhinaḥ||
bhajanti bhavatāṁ ye ca śaraṇe samupasthitāḥ|
te sarve vimalātmānaḥ bhaveturbodhilāabhinaḥ||
bhavaddarśanamātreṇa sarvāṇi pātakānyapi|
niravaśeṣe vinaṣṭāni kṣiṇuyurdāruṇānyapi||
jānante tava saṁbuddhāḥ sarve'pi daśadik sthitāḥ|
bodhisattvāśca sarve'pi sarve'rhanto'pi yoginaḥ||
brahmaśakrādayo devāḥ sarvalokādhipā api|
mahatpuṇyābhivāṁchanto bhajanti sarvataḥ sadā||
dhanyāste puruṣāḥ sarve saddharmaśrīguṇalābhinaḥ|
ye te dharmāmṛtaṁ pītvā bhajanti samupasthitāḥ||
puṇyakṣetramahābhūmiriyaṁ vārāṇasī bhuvi||
bhavatpādarajoliptā bhavatyatipavitritā||
tadbhadanta bhavāṁcchāstā kṛpayā māṁ vilokayan|
puṇyāmṛtena saṁsicaṁ saṁvibhṛtāṁ svaputravat||
237
iti tenoditaṁ śrutvā sa sudhīrdharmabhāṇakaḥ|
viṣkambhinaṁ mahāsattvaṁ taṁ paścannevamabravīt||
kaukṛtyaṁ kulaputrātra motpādaya mamāgrataḥ|
kimicchasi bhave kleśaṁ saddharmasukhasādhanam||
kati mārṣāḥ kila kleśāḥ saṁsāra aupabhāgikāḥ||
naimittikāḥ prajotpatteḥ saddharmaguṇasādhanāḥ||
ye cāpīyaṁ mahāvidyāṁ saṁjānante ṣaḍakṣarīm|
saṁlipyante na tea kleśaiḥ saṁsāradharmacāriṇaḥ||
yathā jāmbunadaṁ hema malairnāsandhyate kvacit|
yasya kāyagatā ceyaṁ mahāvidyā ṣaḍakṣarī||
saṁsāre sarato'pyasya kāye kleśairna lipyate|
iti tena samādiṣṭaṁ niśamya sa vinoditaḥ|
viṣkambhī prārthayadevaṁ natvainaṁ dharmabhāṇakam||
dadasva dharmacakṣurme naṣṭamārgasya sadguro|
saṁtarpaya jagadbharta dharmāmṛtarasena mām||
saṁbodhikalpavṛkṣasya bījaṁ ropaya me tarau|
saddharmaguṇaratnānāṁ kuru me kāryamālayam||
bhadraśrīsukhasaṁpattivasatiṁ kuru me tanau|
abhedyakuśalādhāraṁ supratiṣṭha vṛṣāśrayam||
kuru māṁ nirmalātmānaṁ pariśuddhatrimaṇḍalam|
dadasva me mahāvidyāṁ saṁbodhijñānasādhanīm||
saddharmaśrīguṇādhārīṁ ṣaḍakṣarīṁ jagaddhite||
yayāhaṁ kṣipramāsādya saṁbodhijñānasanmaṇim|
uddhareyaṁ jagallokaṁ sāṁsāramahadambudheḥ||
pravartayeyamālokaṁ dharmacakraṁ bhavālaye|
mocayeyaṁ jagatsarvaṁ ṣaḍgatikleśabandhanāt||
śrāvayeyaṁ jagatsarvaṁ saṁbuddhānāṁ subhāṣitān|
cārayeyaṁ jagalloke mahāyānaṁ vratottamam||
238
sthāpayeyaṁ jagatsarvaṁ bodhimārge'bhibodhayan|
tadbhavānme kṛpāsindho mahāvidyāṁ ṣaḍakṣarīm||
saṁbodhijñānasaṁbhartā prayacchatu jagaddhite|
datvā me śrīmatīmenāṁ mahāvidyāṁ ṣaḍakṣarīm||
trātā nātho guruḥ śāstā sanmitraṁ sadguṇārthabhṛt|
gatirbandhuḥ suhṛtsvāmi prabhuḥ pitā parāyaṇaḥ||
dvīpaparāyaṇo bhartā śaraṇyaṁ bhavatāṁ mama||
iti saṁprārthite tena śrutvā sa dharmabhāṇakaḥ|
viṣkambhinaṁ mahāsatvaṁ tamālokyaivamabravīt||
durlabhaṁ kulaputredaṁ sarvavidyāmahatpadam|
abhedyaṁ sarvamārāṇāṁ vajrasāramanuttaram||
sarvakleśāgnisaṁtāpapraśāntikaraṇaṁ mahat|
bhadraśrīguṇasaddharmasamṛddhisukhasādhanam||
sarvasattvahitādhānaṁ bodhisaṁbhārapūraṇam|
sarvadharmottamodāraṁ sarvāpāyaviśodhanam||
akṣayajñānasampattivimuktipadasādhanam|
daśapāramitādharmasārasaṁbodhisādhanam||
sarvadevādilokaiśca samabhikāṁkṣitaṁ padam|
sarvadharmapadasthānaṁ praveśanapadaṁ mahat||
ye ca svasvakulesthānāaṁ devatānāṁ yathāvidhi|
abhiṣekaṁ samādāya caranti sadvrataṁ sadā||
kecittīrthe samāśritya saddharmamokṣavāṁchinaḥ|
dhyātvā mantrāṇi jalpanto bhaktyārādhayanti tān||
kecid girāśaraṇye'pi guhāyāṁ nirjane vane|
puṇyakṣetre gṛhe ranme pīṭhe pretālaye'pi ca||
keciccaityavihāre ca sabhāgāre ca maṇḍape|
udyāne vṝkṣamūle ca śivādisuramandire||
kecinmahodadhestīre nadītire sarastaṭe|
evamanyatra satkṣetre samāśritāḥ samāhitāḥ||
239
svasvakuleṣṭadevānāṁ śaraṇe samupasthitāḥ|
dhyātvārādhya samabhyarca prārthayanti sunirvṛtim||
sunirvṛtiṁ na te yānti kṛtvāpi duṣkaraṁ tapaḥ|
svasvakuleṣṭevānāmālayameva yānti te||
ye ca santo mahāsattvā bodhisattvāḥ śubhārthinaḥ|
triratnabhajanaṁ kṛtvā dadata dānamādarāt||
etatpuṇyābhiliptāste bhaveyurvilāśayāḥ|
śuddhaśīlasamācārāḥ saṁcareran susaṁvaram||
etatpuṇyānuliptāste pariśuddhatrimaṇḍalāḥ
kṣāntivrataṁ samādhāya saṁcareran jagaddhite||
etatpuṇyābhiyuktāste saddharmasādhanodyatāḥ|
mahāvīrye samutsāhaṁ kuryurbhavārthasādhanam||
etatpuṇyavimuktāste niḥkleśā vijitendriyāḥ|
yogadhyānasamādhānāḥ saṁtiṣṭheran samāhitāḥ||
etatpuṇyāmṛtavyāptā arhantaste niraṁjanāḥ|
saṁbodhipraṇidhiṁ dhṛtvā vareyurbauddhasaṁvaram||
etatpuṇyāṁśudīptāste caturbravihāriṇaḥ|
prajñāratnaṁ samāsādya saṁcareran susaṁvṛtau||
etatpuṇyānubhāvaiste sarvopāyavicakṣaṇāḥ|
sarvasattvahitādhānīṁ careyurbhadracārikām||
etatpuṇyasamṛddhāste yathecchārupacāriṇaḥ|
sarvahitārthasaṁbhāraṁ pūrayeyurjagaddhite||
etatpuṇyasamuddīptā mahābhijñā guṇākarāḥ|
bodhimārge jagatsarvaṁ sthāpayeyuḥ prayatnataḥ||
etatpuṇyamayāṁgāste paramārthajñānamuttamam|
prāpya mārān vinirjitya saṁbodhiṁ samavāpnuyuḥ||
tataste sugatā buddhāṁ jagatsatvaṁ susaṁvṛtau|
bodhayitvā pratiṣṭhāpya saṁprayāyuḥ sunirvṛtim||
240
evaṁ cireṇa buddhāste caranto bodhicārikāḥ|
daśapāramitāḥ sarvāḥ pūrayitvā yathākramam||
jitvā māragaṇān sarvāṁścaturbrahmavihāriṇaḥ|
paramajñānamāsādya saṁbodhiṁ prāpya nirvṛtāḥ||
evaṁ duṣkaramarmāṇi kṛtvā sarvajinā api|
cirāt saṁbodhimāsādya saṁprāyātāḥ sunirvṛtim||
ya imāṁ śrīmahatsarvavidyeśvarīṁ ṣaḍakṣarīm|
dhyātvā lokeśvaraṁ nityaṁ japati bodhimānasaḥ||
sa tatkṣaṇādviśuddhātmā pariśuddhatrimaṇḍalaḥ|
bhadraśrīsukhasaṁpannaḥ saṁprayāyāt sukhāvatīm||
tatra prāpto'mitābhasya muneḥ śaraṇaniśritaḥ|
bodhidharmāmṛtaṁ pītvā bodhisattvavrataṁ caret||
tataḥ saṁvṛtiśuddhātmā sarvasattvahitotsukaḥ|
kṛtī pāramitāḥ sarvāḥ saṁpūrayan yathāakramam||
saṁvṛtidharmasaṁbhāraṁ pūrayanti jitendriyāḥ|
samādhisadguṇādhārā jitvā māragaṇānapi||
paramārthaṁ samāsādya saṁbodhiṁ samavāpnuyāt|
tato buddhapadaṁ prāpya kṛtvā dharmamayaṁ jagat||
nirvikalpo viśuddhātmā saṁprayāyāt sunirvṛtim|
sarvayogā mahāvidyāḥ paramārthāptikāraṇāḥ||
eṣā vidyā mahādharmasaṁbodhijñāmasādhanī|
yathā hi taṇḍulasiddhaṁ saṁsāradharmapālanam||
evameṣā mahāvidyā sarvasaddharmapālinī|
sarvalokā sumedinyāmurvarāyāṁ prayatnataḥ||
kṛṣitvā dhānyamāropya saṁpālayanti sādaram|
tadaṁkure samudbhūte nadībhinnarahāmbubhiḥ||
meghadhārāmbubhiḥ samyak sfālyamānaṁ pravardhite|
tatastatpariniṣpannaṁ chivā khale mahītale||
241
mardayitvā gṛhe nītvā saṁśoṣya bhāsvadātapaiḥ|
tatastaṁ muśalenāpi bhedayitvā samādarāt||
tadbuṣāṇi parityajya samālontyeva taṇḍulam|
tadeva taṇḍulaṁ siddhaṁ sarvasaṁsārapālanam||
saddharmaprāptisaṁbhārapuraṇaṁ bodhisādhanam|
tathā sarvamahāyogāḥ sarvāḥ pāramitā api||
sarvā vidyāśca mantrāṇi saddharmaprāptisiddhaye|
sarveṣāṁ yogavidyānāṁ mantrāṇāmapi sattamam||
siddhametanmahāvidyāmantraṁ sambodhisādhanam|
evameva mahāvidyā sarvadharmārthasādhanī||
mahatpuṇyairvinā naiva labhyā kenāpi saddiyā|
sukṣetre vyāruhenneva taṇḍulaṁ vituṣaṁ kvacit||
niṣpuṇyaiḥ labhyate naiṣā mahāvidyā kathaṁcana|
yāvanna labhyate hyeṣā vidyā sarvārthasādhanī||
tāvat puṇyāni sarvāṇi saṁsādhayet prayatnataḥ|
yadaiṣā labhyate vidyāṁ tadā puṇyanirādaraḥ||
etāmeva mahāvidyāṁ dhyātvā lokeśvaraṁ japet|
yadeyaṁ sidhyate vidyā sarvasaṁbhārasādhanī||
tadā saddharmakāryāṇi sādhayet svecchayānayā|
eṣā hi taṇḍulākārā saṁsāradharmasādhanī||
sarvadharmāstuṣākārāa etadvidyāptikāraṇāḥ|
evaṁ mahattarīmenāṁ vidyārājñāṁ ṣaḍakṣarīm||
dhyātvā pāramitāḥ sarvāḥ praṇamante sadādarāt|
saṁbuddhāṁ api sarve'tha bodhisattvā jinātmajāḥ||
arhanto vītakleśāśca dhyātvemāṁ praṇamantyapi|
sarve'pīndrādayo devāḥ brahmādayo maharṣayaḥ||
sūryādayo grahāḥ sarve candrāditārakā api|
sarvasiddhāśca sādhyāśca vasavaścāpsarogaṇāḥ||
242
sarve'pi tridaśendrāśca sarvavidyādharā api|
viṣṇubrahmādilokendrāḥ kumbhāṇḍāśca yamādayaḥ||
sarve'pi rākṣasendrāśca varuṇādayo'pyahīśvarāḥ|
sarve'pi garuḍendrāśca sarve'pi pavanādhipāḥ||
sarve śrīdādiyakṣendrāḥ sarve'pīśādiyogiṇaḥ||
gandharvakinnarendrāśca sarvalokādhipā api||
sadā nityāmimāṁ vidyāṁ vidyārājñīṁ ṣaḍakṣarīm|
dhyātvā smṛtvā praṇatvāpi saṁbhajante samādarāt||
ye yepyasyāḥ susiddhāyāḥ vidyārājñāṁ samādarāt|
dhyātvā smṛtvā praṇatvāpī prabhajante sadāniśam||
te tea sarve viśuddhāṁgāḥ vimuktasarvapātakāḥ|
niḥkleśā vimalātmānaḥ saṁprayāyuḥ sukhāvatīm||
tatrāmitaruceḥ śāstuḥ śaraṇe samupāśritāḥ|
sadā dharmāmṛtaṁ pītvā saṁcareran jagaddhite||
evaṁ te ca jagallokaṁ hitaṁ kṛtvā pramoditāḥ|
bodhisattvā mahābhijñā bhaveyurdharmarājikāḥ||
tataste vimalātmānaḥ pariśuddhatrimaṇḍalāḥ|
arhanto bodhimāsādya sambuddhapadamāpnuyuḥ||
evaṁ mahattarī vidyā prasiddheyaṁ ṣaḍakṣarī|
yasyā anusmṛtimātreṇa sarve naṣṭā hi pāpakāḥ||
ya enāṁ japate nityaṁ tasya yaḥ cīvaraṁ spṛśet|
so'pi bhavenmahāsattvo bodhisattvo vivartikaḥ||
yaścainaṁ pūjayedbhaktyā tena sarve'rcitā jināḥ|
sasaṁghā api satkārairbhavanti pūjitāḥ sadā||
evaṁ mahattarī sarvabhadraśrīsadguṇārthadā|
ṣadakṣarīti vikhyātā sarvatra bhuvaneṣvapi||
buddhānāṁ jananī mātā prajñāpāramitāpi sā|
sāṁjaliṁ praṇatiṁ dhṛtvā bhajatyenāṁ śubhaṁkarīm||
243
ata eṣā mahāvidyā saṁsāradharmasādhanī|
munīndrairbodhisattvaiśca sarvadevaiśca vanditā||
asyā nāmasaṁbhāraṁ grahaṇamapi durlabham|
smaraṇaṁ śravaṇaṁ cāpi vinā puṇyairna labhyate||
iti tena samādiṣṭaṁ śrutvā sa saṁpramoditaḥ|
viṣkambhī sāṁjaliḥ prārthya natvaivaṁ dharmabhāṇakam||
bhadanta sadguro śāstaḥ śaraṇe te'hamāgataḥ|
tadbhavān me mahāvidyāṁ pradadātu jagaddhite|||
iti saṁprārthitastena paśyan sa dharmabhāṇakaḥ|
smṛtvā lokeśvaraṁ dhyātvā tasthau taddānacintayā||
tadākāśānmahacchabdo niścacāra manoharaḥ|
dadasvāsmai jagallokahitārthapuṇyavāṁchinaḥ||
yo'yaṁ dhīro mahāsattvo bodhisattvo jinātmajaḥ|
sarvasattvahitāni vidyāmicchan samāgataḥ||
śraddhābhaktiprasannātmā saṁ bodhijñānalālasaḥ|
tatprasiddhā mahāvidyā deyāsmai dīyatāmiti||
tanniścaran mahāśabdaṁ śrutvā sa dharmabhāṇakaḥ|
kuto'yaṁ carate śabda iti dhyātvā vyavasthitaḥ||
bhūyo'pyeyaṁ mahāśabdo niścacāra vihāyasaḥ|
deyāsmai suprasannāya saṁbodhijñānasādhine||
sarvasattvahitārthāya saddharmaśrīguṇārthine|
bodhisattvāya dhīrāya śraddhayā dīyatāmiti||
niścarantaṁ suśabdaṁ taṁ śrutvā sa dharmabhāṇakaḥ|
kuto'yaṁ carate śabda iti dhyātvā vyalokayet||
samīkṣya sarvato dikṣu dhimān sa saṁvilokayan|
vismayāpannacittaḥ khe saṁpaśyan saṁdadarśa tam||
śaratpūrṇendudīptābhaṁ jaṭāmitābhaśobhitam|
padmahastaṁ mahāsattvamārvalokiteśvaram||
244
dṛṣṭvā taṁ khe kajālīnaṁ bodhisattvaṁ jinātmajam|
bhadraśrīsadguṇādhāraṁ saṁbodhidharmabhāskaram||
saṁpaśyan samutthāya sānandavismitāśayaḥ|
aṣṭāṁgaiḥ praṇatiṁ kṛtvā tasthau dhyātvā kṛtāṁjaliḥ||
tamevaṁ saṁsthitaṁ dharmabhāṇakaṁ niścarendriyam|
sa trailokeśvaraḥ paśyan samāmantryaivamādiśat||
kulaputrāyamudyogī saṁbodhijñānasādhane|
asmai daiyā mahāvidyā pradiyatāṁ ṣaḍakṣarī||
iti tena jagacchāstrā samādiṣṭaṁ niśamya saḥ|
dharmabhāṇakaḥ ālokya natvainamabravīt||
bhagavannātha dharmendra bhavadājñāṁ śiro vahan||
dadātvasmai mahāvidyāṁ tadbhavān saṁprasīdatu||
iti vijñapya lokeśaṁ tataḥ sa dharmabhāṇakaḥ|
viṣkambhinaṁ samāmantrya saṁpaśnnevamabravīt||
kulaputra jagacchāstā dattājñā me prasīdataḥ|
dadyāmahaṁ mahāvidyāṁ gṛhāṇemāṁ ṣaḍakṣarīm||
ityādiśya sa dharmiṣṭho vidhināsmai mahātmane|
saviśuddhimudāhṛtya prādādvidyāṁ ṣaḍakṣarīm||
praṇavamaṇikajahṛdbījamiti ṣaḍakṣaram|
siddhametanmahāvidyā ṣadakṣarīti viśrutā||
tatpradattāmimāṁ vidyāṁ vidyādhīṇāṁ ṣaḍakṣarī|
viṣkambhī sāṁjalirnatvā saṁprāgrahītpramoditaḥ||
tatkṣaṇe sācalā sābdhiścacāla ṣaḍ vidhā mahī|
papāta puṣpavṛṣṭiśca sarvato'pyacaracchubham||
tadvidyā dattamātre'pi viṣkambhī sa samṛddhimān|
anekadharmasaṁbhārasamādhiprāptavānabhūt|
tataḥ sa suprasannāatmā śatre tasmai sadakṣiṇām|
caturdvīpāṁ saptaratnaparipūrṇāṁ dadau mudā||
245
tāṁ dṛṣṭvā sa mahābhijño dharmiṣṭho dharmabhāṇakaḥ|
viṣkambhinaṁ mahāsattvaṁ taṁ samālokyaivamabravīt||
kulaputra tvamāryo'si nānāryaḥ sugatātmajaḥ|
vaineyo bodhisattvastat gṛhṇīyāṁ dakṣiṇāṁ na te||
etā ekākṣarasyāpi paryāptā na tu dakṣiṇā|
prāgeva ṣaḍakṣarāṇāṁ gṛhṇiyāṁ te tathāpi na||
tacchrutvā sa mahābhijño viṣkambhī tasya sadguroḥ|
mahārghyamūlyaśuddhābhaṁ muktāhāramupāharat||
tamupanāmitaṁ paśyan gṛhītvā dharmabhāṇakaḥ|
tasmai pratyarpayitvā sa paśyaṁstaṁ caivamabravīt||
kulaputra munīndrasya śākyamunerjagadguroḥ|
enaṁ puna upāsthāpya madvacasā vadernamaḥ||
iti śāstrā samādiṣṭaṁ niśamya sa vinoditaḥ|
viṣkambhinaṁ suprasannaṁ samālokyaivamabravīt||
bhavatā yadyathādiṣṭaṁ tattathāhaṁ karomi hi|
iti vijñapya taṁ muktāhāraṁ natvā samādade||
tataḥ sa suprasannātmā viṣkambhī tasya sadguroḥ|
pādāabje sāṁjalirnatvā saṁprasthito'caranmudā||
sārdhaṁ sarvaiḥ sadā yaistaiḥ pratilabdhamanepsitaḥ|
sumaṁgalamahotsāhaṁ jetodyānamupācarat||
tatra sa dūrataḥ paśyan bhagavantaṁ sabhāśritam|
sāṁjaliḥ praṇatiṁ kṛtvā sahasā samupāsarat||
tatra samupāsṛtya śāstustasya jagadguroḥ|
pādābjaṁ sāṁjalirnatvā saṁpaśyan samupāśrayat|
tatra sa bhagavān paśyan viṣkambhinaṁ samāgatam|
suprasannamukhāmbhojaṁ samālokyaivamādiśat||
svāgataṁ kulaputraihi kaścitte kauśalaṁ tanau|
vāṁchitārthaṁ samāsādya samāyāsi prasīdataḥ||
246
ityādiṣṭe munīndreṇa viṣkambhī saṁprasāditaḥ|
bhagavantaṁ jagannāthaṁ paśyannevaṁ nyavedayat||
bhagavan labdhavānasmi bhavatkṛpānubhāvataḥ|
saṁbodhisādhanīṁ vidyāṁ bhadraśrīsadguṇārthadām||
adya me safalaṁ janma buddhaputro'smi sāmpratam|
prāksaṁbodhisanmārgo bhadraśrīmān jagaddhite||
bhagavan yadbhavāṁcchāstā sarvarmahitārthabhṛt|
yathāśu bodhimāpnuyām tathā māṁ prottumarhati||
iti tenoditam śrutvā bhagavān sa munīśvaraḥ|
viṣkambhinaṁ samālokya punarevaṁ samādiśat||
dhanyastvaṁ kulaputro'si bodhisattvo jinātmajaḥ|
sarvasattvahitādhānī mahavidyāsamāptavān||
bhūyo'pyahaṁ mahāvidyāṁ saptasaptatikoṭibhiḥ|
saṁbuddhairbhāṣitā yā tāṁ dāsyāmi te jagaddhite||
ya etāṁ dhāraṇīṁ vidyāṁ sarvapātakanāśanīm|
bhadraśrīsadguṇādhārāṁ saṁboddhapadasādhanīm||
samādāya sucittena smṛtvā dhyātvā samāhitaḥ|
saṁbodhipraṇidhiṁ dhṛtvā paṭhati sarvadādarāt||
sa sarvapāpanirmuktaḥ pariśuddhendriyaḥ sudhīḥ||
niḥklepariśuddhātmā bodhisattvo bhavet kṛtī||
sarvairapi munīndraissa samālokya sadāniśam|
duṣṭamārabhyebhyo'pi saṁrakṣyate svaputravat||
sarvavighnagaṇānāṁ syāt pradhṛṣyaḥ sa vīryavān|
mahāsattvo mahotsāhī saddharmaguṇasādhane||
saṁbuddhajananī devī praġyāpāramitāpi tam|
boddhisattvaṁ mahāsattvaṁ paśyantī samavat sadā||
lokeśvaro'pi saṁpaśyanstaṁ śrībhadraguṇāśrayam|
sarvatra sarvadā rakṣedyojayan bodhisaṁvare||
247
tataḥ sa triguṇābhijño bodhicaryāvrataṁ dadhan|
sarvaṁ saṁbodhisaṁbhāraṁ saṁpūrayan yathākramam||
tataḥ sa suviśuddhātmā niḥkleśo vimalendriyaḥ|
arhan mārān vinirjitya trividhāṁ bodhimāpnuyāt||
tataḥ sa trijagacchāstā kṛtvā dharmamayaṁ jagat|
sarvaṁ bodhivrate yujya samāpnuyāt sunirvṛtim||
evaṁ mahattarī vidyāṁ saṁbuddhapadasādhanī|
eṣā tvayā sadā dhāryā paṭhanīyā jagaddhite||
ye cāpyetanmahāvidyāpāṭhabhāṣaṇasusvaram|
śrutvānumodamānāstaṁ natvā bhajanti sādaram||
te'pi sarve vikalmāṣāḥ pariśuddhatrimaṇḍalāḥ|
triratnabhajanodyukttā bhajeyuḥ sugatātmājāḥ||
tataste bodhisaṁbhāraṁ pūrayitvā yathākramam|
trividhāṁ bodhimāsādya saṁbuddhāpadamāpnuyuḥ||
evaṁ sarvairjagannāthairiyaṁ vidyāṁ mahattarī|
dhṛtvā saṁpāṭhitā nityaṁ deśitā ca jagaddhite||
iti matvā tvayāpyeṣā vidyā saṁbodhisādhanī|
bhadraśrīdharmasaṁbhartrī paṭhitavyā jagaddhite||
ityādiśya munīndro'sau bhagavāṁstrijagadguruḥ|
viṣkambhine sudhīrāya bodhisattvāya saddhiye||
āa oṁ cale cūle cunde svāhetyetannavākṣaram|
dhāraṇīṁ paramāṁ vidyāṁ prādāt svayamudāharan||
śāstrā svayaṁ pradattaṁ tāṁ mahāvidyāṁ navākṣarīm|
viṣkambhī sāṁjalirnatvā samādāyāpaṭhanmudā||
dhṛtvā viṣkambhinā śāstuḥ pāṭhemānā guroḥ puraḥ|
saṁsiddhā sā mahāvidyā babhūva trijagaddhite||
etadvidyānubhāvena viṣkambhī sa viśuddhadṛk|
lokeśvarasya prādrākṣīt sarvalomavilānyapi||
248
tāni dṛṣṭvā sa viṣkambhī saharṣavismayānvitaḥ|
aho citraṁ mahāmāyā saṁdṛśyate mayādhunā||
dharmakāye jagadbhartuḥ sarvāṇi bhuvanānyapi|
iti dhyātvā samādhāaya saṁtasthe niścalendriyaḥ||
tataḥ sa suprasannātmā viṣkambhī saṁprabodhitaḥ|
bhagavantaṁ praṇatvā ca sāṁjalirevamabravīt||
bhagavaṁstrijagadbhartuḥ sarvadharmāśraye'dhunā||
lomavileṣu paśyāmi sarvāṇi bhuvanātmani||
kati santi tanau tasya sarvadharmādhipassya hi|
lomavileṣu lokāstān sarvān darśayitumarhati||
iti saṁprārthite te viṣkambhinā sa sarvavit|
bhagavānstaṁ mahāsattvaṁ saṁpaśyannevamādiśat||
kulaputre vijānīhi sarvatraidhātukānyapi|
bhuvanāni jagadbhartuḥ santi dharmamayāśraye||
tenāsau trijagannātho sarvadharmamayāśrayaḥ|
sarvadharmādhipaḥ śāstā sarvalokādhipeśvaraḥ||
evamasau maheśākhyo dharmaśrīsadguṇāśrayaḥ|
bodhisattvo mahābhijño dharmarājo'bhirājate||
tattasya śaraṇe sthitvā dhyātvā smṛtvā samāhitaḥ|
nāmāpi samudāhṛtya bhajitumarhati sarvadā||
ye tasya śaraṇe sthitvā dhyātvā smṛtvāpi sarvadā|
nāmāpi ca samuccārya prabhajante samāhitāḥ||
durgatiṁ te na gacchanti yānti sadgatimeva hi|
bhadraśrīguṇasaṁpannāścareyuḥ poṣadhaṁ sadā||
tatpuṇyapariśuddhāste niḥklevimalendriyāḥ|
bodhicaryāvrataṁ dhṛtvā saṁcareran jagaddhite||
tataste sadguṇādhārāḥ kṛtvā sarvasubhadrakam|
triratnasmṛtimādhāya prānte preyuḥ sukhāvatīm||
249
tatra gatvāmitābhasya śaraṇe samupāśritāḥ|
sadā dharmāmṛtaṁ pītvā saṁcareran mahāvratam||
tataḥ te syurmahāsattva bodhisattvā guṇākarāḥ|
sarvaṁ saṁbodhisaṁbhāraṁ pūrayitvā yathākramam||
sarvasattvahitādhānasaṁbodhisādhanodyatāḥ|
arhanto vimalātmānaścaturbrahmavihāriṇaḥ||
jitvā māragaṇān duṣṭān mahābhijñāḥ subhadrikāḥ|
trividhāmbodhimāsādya sambuddhapadamāpnuyuḥ||
ityādiṣṭaṁ munīndreṇa śrutvā te tatsabhāśritāḥ|
sarve devādayo lokāḥ prābhyanandan prabodhitāḥ||
tataḥ sarvanīvaraṇaviṣkambhī saṁprasāditaḥ|
bhagavantaṁ samālokya punarevamabhāṣata||
bhagavanstrijagannātho lokeaśvaro jinātmajaḥ|
nādyāpīha samāyāti kadāgacchettadādiśa||
iti tenoditaṁ śrutvā bhagavān sa munīśvaraḥ|
viṣkambhinaṁ mahāsattvaṁ samālokyaivamādiśat||
kulaputra sa lokeśo bodhisattvo jagatprabhuḥ|
vyākaraṇaṁ maheśāya dātumihādhunā caret||
mamāpi darśanaṁ kartuṁ darśayitumimāḥ sabhāḥ|
sarvāṁcchubhe pratiṣṭhāpya prathamamiha prāvrajet||
ityādiṣṭaṁ munīndreṇa niśamya sa prabodhitaḥ|
viṣkambhī sa samālokya tasthau saṁharṣitāśayaḥ||
tasminnavasare tatra vihāre jetakāśrame|
nānāvarṇāḥ supuṇyābhā avabhāsyātyarocayan||
tatrodyāne mahākalpavṛkṣāḥ samīhitārthadāḥ|
sarvartupuṣpavṛkṣāśca sarvafaladrumā api||
aṣṭāṁgaguṇaśuddhāmbuparipūrṇāḥ sarovarāḥ|
padmādikajapuṣpādyāḥ prādurbhūtā manoramāḥ||
250
tadraśmisaṁparispṛṣṭāḥ sarvalokāḥ sabhāśritāḥ|
mahādbhutasukhāpanno babhūvurnanditāśayāḥ||
tatsubhadranimittāni prādurbhūtāni sarvataḥ|
sarovaradrumādīni dṛṣṭvā tasthuḥ savismayāḥ||
tān samīkṣya sa viṣkambhī saharṣavismayānvitaḥ|
bhagavantaṁ praṇamyaivaṁ paopraccha sāṁjaliḥ punaḥ||
bhagavan kuta āayātā ime puṇyasuraśmayaḥ|
nānāvarṇāḥ subhadrābhā eatadādeṣṭumarhatī||
iti saṁprārthite tena viṣkambhinā sa sarvavit|
bhagavānstaṁ sabhāṁ cāpi samālokyaivamādiśat||
yo'sau traidhātukādhiśa āryāvalokiteśvaraḥ|
bodhisattvo samāsattva ihāgantuṁ samīhate||
tenamāsya supuṇyābhā samutsṛjya samantataḥ|
bhāsayitvā vihāre'tra śobhayituṁ samīritāḥ||
idānīṁ sa jagannāthaḥ sarvān sattvān bhavodadheḥ|
uddhṛtya bodhisanmārge pratiṣṭhāpyeha prācaret||
tasminnavasare tatra vihāre saṁprabhāsayan|
samāgatya sa lokeśaḥ praviveśāvalokayan||
taṁ samāgatamālokya bhagavan saṁprasāditaḥ|
svāgatamehi bhadraṁ te kaccidityabhyapṛcchata||
iti pṛṣṭe munīndreṇa dṛṣṭvāvalokiteśvaraḥ|
bhagavannāgato'smīti nivedya samupāsarat||
tatra tasya munīndrasya divyasuvarṇavārijam|
purataḥ samupasthāpya pādābje praṇatiṁ vyadhāt||
tataḥ sa trijagannāthastasya śāsturjagadguroḥ|
vāmapārśve samāśritya paśyannevaṁ nyavedayan||
bhagavannamitābhena bhagavatemamambujam|
prahitaṁ bhavatām sarvakauśalyaṁ cāpi pṛcchati||
251
tatsauvarṇāṁgamālokya bhagavān saṁpramoditaḥ|
gṛhītvā vāmapārśve saṁnidhāyaivaṁ samādiśat||
dhanyastvaṁ kulaputrāsi samuddhṛtya bhavodadheḥ|
bodhimārge tvayā sattvāḥ kiyantaḥ saṁniyojitāḥ||
iti pṛṣṭe munīndreaṇa lokaeśvaro jinātmajaḥ|
bhagavantaṁ sabhāṁ cāpi paśyannevaṁ nyavedayat||
bhagavanstatprajānīte bhavān sarvaṁ bhavālaye|
yatsattvāḥ samuddhṛtya saṁvṛtau yojitā mayā||
etattaduktamākarṇya bhagavān saṁpramoditaḥ|
lokeśvaraṁ mahābhijñaṁ saṁpaśyannvevamādiśat||
sādhu sādhu mahāsattva sarvatraidhātukādhipaḥ|
tvameva sarvasattvānāṁ trātā nātho hitārthabhṛt||
yattvayā sarvalokeṣu vyavalokya bhavodadheḥ|
sarvasattvāḥ samuddhṛtya boddhimārge niyojitāḥ||
tenāsi tvaṁ mahāsattvaḥ sarvatraidhātukādhipaḥ|
lokeśvaro jagadgartā lokanātho jagatprabhuḥ||
siddhāni sarvakāryāṇi yathābhivāṁchitānyapi|
jayatu te sadā sarvasattvoddhāraṇasaṁvaram||
sarve'pi duṣṭamārāste prabhāspṛṭāḥ śubhāśayāḥ|
śaraṇe samupāsṛtya bhavantu bodhicāriṇaḥ||
sarveṣāmapi sattvānāṁ tvannāmasmṛtibhāvinām|
sarvatrāpi sadā bhadraṁ bhavantu nirupadravam||
ityevaṁ bahudhā tasmai lokeśāya mahātmane|
siddhāśiṣaṁ pradatvāsau bhagavān maunamādadhe||
tasminnavasare tatra maheśvaraḥ samāgataḥ|
bhagavantaṁ samālokya purastāt samupācarat||
bhagavato munīndrakya pustāt samupācarat||
bhagavato munīndrasya śaraṇe samupāśritaḥ|
pādābje praṇatiṁ kṛtvā saṁpārthyaivaṁ kṛtāṁjaliḥ||
252
bhagavan sarvavicchāstarbhavaccharanamāvraje|
tadbhavānme mahāyānasaṁvaraṁ dātumarhati||
etatsaṁprārthitaṁ tena maheśvareṇa sādaram|
śrutvā sa bhagavānenam maheśamevamādiśat||
gaccha tvaṁ kulaputreśaṁ prātharyemaṁ jagatprabhum|
ayaṁ lokeśvaro dadyādvrataṁ te bodhisādhanam||
ityādiṣṭaṁ sa munīndreṇa śrutvā maheśvaro mudā|
lokeśasya puro gatvā pādābje praṇatiṁ vyadhāt||
tato maheśvarastasya lokeśasya puraḥ sthitaḥ|
sadguṇatathyasaṁvādaistuṣya caivam kṛtāṁjaliḥ||
name'haṁ bhagavaṁcchāstre'valokiteśvarāya te|
padmabhṛte maheśāya suprahlādanakarāya ca||
padmāsanāya padmaśrīparivṛtasumūrtaye|
saṁśubhapadmahastāya jagadāśvāsadāyine||
pṛthivīvaranetrāya saṁśuddhapaṁcacakṣuṣe|
jinaratnakirīṭāya cintāmaṇivibhūṣite||
ityevaṁ sa maheśānaṁ sthutvā taṁ śrīguṇākaram|
tatpādābje punarnatvā paśyanneva samāśrayat||
tamevaṁ saṁsthitaṁ dṛṣṭvā āryāvalokiteśvaraḥ|
suprasannamukhāmbhojaṁ saṁpaśyannevamādiśat||
maheśa kimabhiprāyaṁ tava citte'bhirocate|
tadaham pūrayeyaṁ hi tadvadasva mamāgrataḥ||
ityādiṣṭaṁ jagadbhartrā niśamya sa maheśvaraḥ|
saṁharṣitaḥ punarnatvā saṁprāthyaivaṁ kṛtāṁjaliḥ||
bhagavan sarvavicchāstarbodhiṁ me vāṁchate manaḥ|
tanme dadasva sambodhivyākaraṇaṁ jagaddhite|
iti tatprārthitaṁ śrutvā lokeśvaro jagatprabhuḥ|
tamīśānaṁ samāmantrya saṁpaśyannevamādiśat||
253
dhanyo'si tvaṁ maheśāna yatsaṁbodhimabhīcchasi|
tadahaṁ te pradāsyāmi saṁbodhisādhanaṁ vratam||
tadādau śraddhayā nityaṁ saṁbodhinihitāśayaḥ|
triratnabhajanaṁ kṛtvā dadyā arthiṁ samīpsitam||
tataḥ śuddhasamācāraḥ pariśuddhatrimaṇḍalaḥ|
aṣṭāṁgācārasaṁpannaṁ poṣadhaṁ vratamācare||
tato dhairyaṁ samālambya caturbrahmavihārikaḥ|
svaparātmasamādhānaṁ kṣāntivrataṁ samācareḥ||
tataḥ puṇyamahotsāhaṁ dhṛtvā saddharmasādhanam|
sarvān duṣṭagaṇām jitvā saṁvṛtivratamācareḥ||
tataḥ kleśān vinirjitya saṁsāre ratiniḥspṛhaḥ|
dhyātvādioiśvarasaṁbuddhaṁ dhyānavrataṁ samācareḥ||
tataḥ saddharmaśāstrābdhāvavagāhya jagaddhite|
prajñāratnaṁ samāsādya mahāyānavrataṁ careḥ||
tataḥ samādhiguṇāpāyaṁ sarvasattvābhibodhanam|
saddharmasādhanaṁ ratnaṁ dhṛtvā kuryājjagaddhitam||
tataḥ śrīdhāraṇīdyāsiddhisādhanatatparaḥ|
sambodhipraṇidhiṁ dhṛtvā saṁcarethā jagaddhite||
tataḥ śrīguṇasaṁpanno bhadracaryāsamāhitaḥ|
sarvasattvān vaśe sthāpya dharmarājo balī bhaveḥ||
tato māragaṇān jitvā niḥkleśo vimalendriyaḥ|
arhansambodhimāsādya daśabhūmiśvaro bhaveḥ||
tatastvaṁ syā mahābhijñastathāgato munīśvaraḥ|
sarvavidyadhipaḥ śāstā jagannātho vināyakaḥ||
bhasmeśvara iti khyātaḥ sarvatraidhātukeśvaraḥ|
sarvadharmādhirājendraḥ saṁbuddhaḥ sugato bhaveḥ||
lokadhātau vivṛtāyāṁ buddhakṣetram bhavettava|
tatastvaṁ bhagavān sarvaṁ kṛtvā dharmamayaṁ jagat||
254
saṁprāpya saugataṁ kāryaṁ sambuddhālayamāpnuyāḥ||
ityādiṣṭaṁ jagadbhartrā niśamua sa maheśvaraḥ|
muditastaṁ jagannāthaṁ natvā caikāntamāśrayat||
athomāpi mahādevī lokeśasya puro gatā|
pādābje prāṁjalirnatvā stotramevaṁ vyadhānmudā||
name'haṁ bhagavaṁcchāstre'valokiteśvarāya te|
maheśāya jagadbhartre prāṇadāya mahātmane||
pṛthivīdharanetrāya śubhapadmadharāya ca|
padmaśrīparivṛtāya sucetanakarāya ca||
dharmadharāya nāthāya daśabhūmīśvarāya ca|
sunirvṛtimayānasaṁprasthitāy sarvadā||
ityumā sā mahādevī saṁtuṣṭā taṁ jinātmajam|
lokeśvaraṁ punarnatvā saṁprārthyaivaṁ kṛtāṁjaliḥ||
bhagavan māṁ samālokya strībhāvāt parimocaya|
kalimalādhivāsācca garbhāvāsācca mocaya||
kleśaparigrahodvīceḥ samuddhṛtya bhavodadheḥ|
bodhimārge pratiṣṭhāpya prāpaya saugatīṁ gatim||
iti tayā mahādevyā saṁprārthitaṁ niśamya saḥ|
lokeśvara umādevīṁ samālokyaivamādiśat||
bhagini tvaṁ mahādevi nirvṛtiṁ yadi vāṁchasi|
triratnabhajanaṁ kṛtvā pracereḥ poṣadhaṁ vratam||
tatassaṁśuddhapuṇyāptā pariśuddhatrimaṇḍalā|
bhadraśrīguṇasampannā prānte yāyāḥ sukhāvatīm||
tatrāmitābhanāthasya śaraṇe samupāśritā|
sadā dharmāmṛtaṁ pītpā samupāśritā|
sadā dharmāmṛtaṁ pītpā saṁbodhivratamāpnuyāḥ||
tataḥ pāramitāḥ sarvāḥ purayitvā yathākramam|
jagadbhartā jaganātho daśabhūmīśvaro bhaveḥ||
tataḥ saṁbodhimāsādya tathāgato munīśvaraḥ|
255
umeśvara iti khyātaḥ saṁbuddho bhagavān jinaḥ|
sarvavidyādhipaḥ śāstā sarvadharmādhipeśvaraḥ||
dharmarājo jagannāthaḥ saddharmaśrīguṇākaraḥ|
sarvasattvādhirājo'rhansarvatraidhātuke prabhuḥ||
mārajetā mahābhijño vināyako bhaviṣyasi|
himavaddakṣiṇe pārśve buddhakṣetraṁ bhavettava||
ete'pi tīrthikāḥ sarve bhaveyuḥ śrāvakāstava|
ityādiṣṭo jagacchāstrā lokeśena niśamya sā|
umā devī praharṣantī tatraikānte samāśrayat||
atha sa bhagavān sarvān sabhālokān samīkṣya tam|
viṣkambhinaṁ ca saṁpaśyan samāmantraivamādiśat||
dṛṣyatāṁ kulaputromā devī saṁbodhikāminī|
saṁbodhau vyākṛtānena lokeśena jagaddhite||
yūyamapyasya sacchāstuḥ śaraṇe samupāśritāḥ|
saṁbodhipraṇidhiṁ dhṛtvā bhajadhvaṁ sarvadādarāt||
etatpuṇyānubhāvena pariśuddhatrimaṇḍalāḥ|
boddhisattvā mahāsattvā bhaveta śrīguṇākarā||
tataḥ sarvatra sattvānāṁ kṛtvā bhadravṛṣotsavam|
dharmaśrīsukhasaṁpannāḥ prānte predhvaṁ sukhāvatīm||
tatra gatvāmitābhasya muneḥ śaraṇamāśritāḥ|
sadā dharmāmṛtaṁ pītvā saṁcaradhvaṁ jagaddhite||
tataḥ bodhisaṁbhāraṁ pūrayitvā yathākramam|
trividhāṁ bodhimāsādya saṁbuddhapadameṣyatha||
etadbhagavatādiṣṭaṁ niśamya te sabhāśritāḥ|
viṣkambhipramukhāḥ sarve lokāḥ saṁmoditāśayāḥ||
utpāaya samupāsṛtya lokeśasya jagatprabhoḥ|
pādābje prāṁjaliṁ kṛtvā praṇemire yathākramam||
sarveṣāmapi teṣāḥ sa lokanāthaḥ śiraḥ spṛśan|
256
bodhisiddhāśiṣaṁ datvā cetāṁsi prābhyanandayat||
tataḥ śrījagannātha āryāvalokiteśvaraḥ|
bhagavantaṁ munīndraṁ taṁ samālokyaivamabravīt||
bhagavan gantumicchami sukhāvatyāṁ nijāśrame|
tadanujñāṁ pradatvā me'bhinandayatu mānasam||
iti saṁprārthite tena lokeśena sa sarvavit|
divyaratnāmbujaṁ tasmai datvaivaṁ ca samādiśat||
gaccha tvaṁ kulaputremaṁ padmaṁ śāsturmahāmuneḥ|
upahṛtya puraḥ pṛcchaḥ kauśalyaṁ madgirā nameḥ||
tatheti prativijñapya lokeśvaro jinātmajaḥ|
bhagavantaṁ praṇatvā ca sabhāṁ samīkṣya prācarat||
tataḥ saṁprasthito lokanāthaḥ sa puṇyaraśmibhiḥ|
saṁbhāsayan jagallokaṁ sarat sukhāvatīṁ yayau||
tataḥ sa samupāsṛtya śāsturamitarociṣaḥ|
pādābje sāṁjalirnatvā tatpadmaṁ samupāharat||
samīkṣya taṁ samāyātaṁ lokeśvaraṁ sa sarvavit|
amitābho jagacchāstā sampaśyannevamādiśat||
ehi samāgato'si tvam kulaputreha saṁśraya|
siddhāni sarvakāryāṇi kaccittavāpi kauśalam||
kiyanto hi tvayā sattvā samuddhṛtāḥ kutaḥ kutaḥ|
darśito bhagavāṁcchāstā śākyasiṁhaḥ munīśvaraḥ||
iti pṛṣte'mitābhena lokeśvaraḥ sa sāṁjaliḥ|
śāsturagre svavṛttāntaṁ sarvamevaṁ nyavedayat||
bhagavan sarvalokeṣu sarveṣu narakeṣvapi|
nimagnān prāṇinaḥ sarvān samālokya prayatnataḥ||
samuddhṛtya prasannāṁstān bodhayitvā vinodatan|
bodhimārge pratiṣṭhāpya prācārayan jagaddhite||
evaṁ tān sakalān sattvān kṛtvā saṁbodhisādhinaḥ|
257
jetodyāne vihārasthaṁ saṁbuddhaṁ draṣṭumācaram||
tatrāviṣṭo'hamālokya taṁ munīndrasabhāśritam|
sarvāvatīṁ sabhāṁ tān ca saśrāvakajinātmajān||
purataḥ samupāsṛtya śākyamunerjadguroḥ|
padmaṁ pura upasthāpya vanditvā samupāśrayam||
tatra bhagavatāmagre saṁpreṣito maheśvaraḥ|
sa mayā vyākṛto bodhau somāpi vyākṛtā tathā||
tathā sarve'pi lokāśca tatsabhāsamupāśritāḥ|
vinodya bodhisaṁbhāravrate niyojitā mayā||
tatastasya munīndrasya prāpyānujñāṁ pramoditaḥ|
bhavatāṁ darśanaṁ kartuṁ samutsuko'hamāvraje||
bhavatāṁ prahitaṁ tena bhagavatā savandanam|
idaṁ ratmayaṁ padmaṁ kauśalyaṁ cāpi pṛcchyate||
etyanniveditaṁ tena lokeśena niśamya saḥ|
amitabho jagacchāstā prābhyanandat pramoditaḥ||
tataḥ so'mitaprabhastaṁ lokeśvaraṁ samīkṣya ca|
sādhu dhanyo'si satputra ityārādhyābhyanandayet||
ityevaṁ sa jagannātho mahābhijño jinātmajaḥ|
sarvasattvahitādhānaṁ vrataṁ dhṛtvā samācaret||
||iti sarvasattvoddharaṇasaṁbodhimārgasthāpanamaheśvaromādevī-saṁbodhivyākaraṇopadeśaprakaraṇaṁ samāptam||
18. sarva sabhāloka saddharma śravaṇotsāha saṁpramodita svasvālaya pratigamana prakaraṇam
atha sarvanīvaraṇaviṣkambhi sa pramoditaḥ|
bhagavantaṁ tamānamya sāṁjalirevabravīt||
bhagavannadya sa dṛṣṭo lokeśvaro'dhunā mayā|
tadasmi pariśuddhātmā saddharmaprāptavānapi||
adya me janmasāfalyaṁ saṁsiddhaśca manorathaḥ|
258
āśā sampūrṇasiddhā ca sambodhiṁ prāptavān bhave||
bhūyo'pi bhagavannasya lokeśasya mahātmanaḥ|
guṇaviśeṣasatkīrtiṁ śrotumicchāmi sāmpratam||
tadbhavān sarvasattvānāṁ sambodhivratacāriṇām|
manaḥ protsāhanaṁ kartuṁ samupādeṣṭumarhati||
iti saṁprārthite tena viṣkambhinā sa sarvavit|
bhagavāṁstaṁ mahāsattvaṁ saṁpaśyannevamādiśat||
sādhu śṛṇu mahāsattva kulaputra samāhitaḥ|
lokeśaguṇasatkīrtiṁ pravakṣyāmi samāsataḥ||
aprameyasaṁkhyeyaṁ lokeśasya mahātmanaḥ|
puṇyaguṇapramāṇāni kartuṁ na śakyate mayā||
tadyathā sarvalokeṣu sarveṣāmapi bhūbhṛtām|
palasaṁkhayāprāmāṇāni kartuṁ mayāpi śakyate||
saparvatā mahī sarvā kṛtvāyaṇurajomayā|
teṣāṁ saṁkhyāpramāṇāni kartuṁ mayā hi śakyate||
sarveṣāmapi cābdhīnāṁ sarvāsāṁ saritāmapi|
jalabindupramāṇāni saṁkhyātuṁ śakyate mayā||
sarveṣāmapi vṛkṣāṇāṁ sarvatrāpi mahīruhām|
patrasaṁkhyāpramāṇāni prakartuṁ śakyate mayā||
na tvasya lokanāthasya puṇyasaṁbhāramuttamam|
apreyamasaṁkhyeyaṁ saṁkhyātuṁ śakyate mayā||
sarve sattvāśca saṁbuddhān sarvānapi sasāṁghikān|
sarvopakaraṇairnityaṁ saṁbhājeran samādaram||
yāvatteṣāṁ mahatpuṇyaṁ bodhiśrīguṇasādhanam|
tato'pyadhikamaudāryaṁ lokeśabhajanodbhavam||
yadasau trijagannātho bodhisattvo maharddhimān|
sarvasamādhisapannaḥ prakaroti jagaddhite||
īdṛśastrijagannātho bodhisattvo maharddhikaḥ|
259
sarvasamādhisampannastrailokye nāsti kaścana||
tadyathāhaṁ purādrākṣamasya traidhātukaprabhoḥ|
samādhiguṇamāhātmyaṁ sarvajinātmajādhikam||
tadyathābhūtpurā śāstā krakucchandastathāgataḥ|
sarvavidyādhipo dharmarājo'rhat sugato jinaḥ|
tadāhaṁ dānaśūrākhyo bodhisattvo hitārthabhṛt||
tasya śāsturmunīndrasya saddharmaśāsanārataḥ||
tadaikasamaye'sau'pi krakucchando vināyakaḥ|
jetāśrame vihāre'tra vijahāra sasāṁdhikaḥ||
tadā tasya munīndrasya pātuṁ dharmāmṛtaṁ mudā|
brahmādibrāhmaṇāḥ sarve śakrāditridaśādhipāḥ||
sarve lokādhipāścāpi daityendrā rākṣasādhipāḥ|
gandharvāḥ kinnarā yakṣā nāgendrā garuḍādhipāḥ||
sūryādayo grahāḥ sarve candrādayaśca tārakāḥ|
siddhāḥ sādhyāśca rudrāśca sarve vidyādharā api||
rājānaḥ kṣatriyā vaiśyā amātyā mantriṇo janāḥ|
vaṇijaḥ sārthavāhāśca śreṣṭhinaśca mahājanāḥ||
paurajānapadā grāmyāstathānye deśavāsinaḥ|
sarve'pi te samāsṛtya samabhyarcya yathākramam||
krakucchandamunīndraṁ taṁ natvā tasthuḥ sabhāśritāḥ|
tadānekamahāsattvā bodhisattvāḥ samāhitāḥ||
samādhivigrahaṁ cakruḥkrakucchandamuneḥ puraḥ||
yadā samantabhadrākhyo bodhisattvo maharddhimān|
samāpede samādhiṁ tadyaddhvajodgatasaṁjñakam||
tadā lokeśvaraścāsau bodhisattvo maharddhikaḥ|
samāpede samādhiṁ tadyadvikiriṇasaṁjñakam||
yadā samantabhadraśca bodhisattvo jinātmajaḥ|
samāpede samādhiṁ tadyatpūrṇenduvaralocanam||
260
tadā lokeśvaraścāsau mahābhijño jinātmajaḥ|
samāpede samādhiṁ tadyatsuryavaralocanam||
yadā samantabhadraśca mahābhijño jinātmajaḥ|
samādhiṁ tatsamāpede yadvicchuritasaṁjñakam||
tadā lokeśvaraścāpi mahābhijño jinātmajaḥ|
samāpede samādhiṁ yad gaganagaṁjasaṁjñakam||
yadā samantabhadraśca bodhisattvo mahāmatiḥ|
samāpede samādhiṁ tatsarvākārakarābhidham||
tadā lokeśvaraścāpi bodhisattvo mahāmatiḥ|
samāpeded samādhiṁ yadindramatyabhidhānakam||
yadā samantabhadraśca bodhisattvo guṇākaraḥ|
samāpede samādhiṁ yadindrarājo'bhidhānakam||
tadā lokeśvaraścāsau bodhisattvo guṇākaraḥ|
samāpede samādhiṁ yadabdhigambhīrasaṁjñakam||
yadā samantabhadraśca bodhisattvaḥ suvīryavān|
samāpede samādhiṁ yatsihaṁvijṛmbhitāhvayam||
tadā lokeśvaraścāpi bodhisāttvaḥ suvīryavān|
samāpede samādhiṁ yatsihavikrīḍitābhidham||
yadā samantabhadraśca bodhisattvaḥ subuddhimān|
samāpede samādhiṁ yadvaradāyakasaṁjñakam||
tadā lokeścaraścāpi bodhisattvaḥ subuddhimān|
samāpede samādhiṁ tadyadavīcyabhiśoṣaṇam||
yadā samantabhadraśca bodhisattvo vicakṣaṇaḥ|
udghāṭya darśayāmāsa sarvalomavilānyapi||
tadā lokeśvaraścāpi bodhisattvo vicakṣaṇaḥ|
apāvṛṇot sa sarvāṇi lomarandhrāṇyaśeṣataḥ||
tadā samantabhadro'sau lokeśaṁ taṁ mahardhikam|
samīkṣya sāṁjalirnatvā saṁpaśyannevamabravīt||
261
sādhu dhanyo'si lokeśa yadīdṛkpratibhānavān|
kaścinnaivāsti lokeṣu tvādṛksamādhivit sudhiḥ||
evamanyairmahāsattvairbodhisattvairmahaddhikaiḥ|
smādhivigrahe saiva lokeśvaro vijitavān||
tadā sarve mahābhijña bodhisattvāḥ prasāditāḥ|
lokeśaṁ taṁ mahābhijñaṁ samānamyaivamabravan||
sādhu dhanyo'si lokeśa yadīdṛkpratibhānavān|
kaścinnaivāsti looke yattvādṛksamādhisadbalī||
tadā sa bhagavān dṛṣṭvā sarvāṁstān sugatātmajān|
purataḥ samupāmantrya saṁpaśyannevamādiśat||
kulaputrālpamevaitat pratibhānaṁ jagatprabhoḥ|
lokeśasyāsya yuṣmābhirdṛśyate'pīha sāmpratam||
yādṛglokeśvarasyāsya pratibhānaṁ mahattaram|
īdṛksarvamunīndrāṇāmapi naivāsti kasyacit||
evaṁ tasya jagadbhartuḥ pratibhānaṁ mahattaram|
krakucchandamunīndreaṇa samākhyātaṁ mayā śrutam||
atha sarvanīvaraṇaviṣkambhī sa prabodhitaḥ|
bhagavantaṁ munīndraṁ ca samālokyaivamabravīt||
bhagavan yanmahāyānasūtrarājaṁ nigadyate|
tatsamādiśa kāraṇḍavyūhasūtrodbhavaṁ vṛṣam||
yacchrutvāpi vayaṁ sarve sambodhiguṇasādhanaiḥ|
dharmarasaurabhivyāptamānasāḥ pracaremahi||
tacchrutvā bhagavāṁścāpi viṣkambhinaṁ mahāmatim|
sādhu śṛṇu samādhāya vakṣye taditi prādiśat||
ye'pi śroṣyanti kāraṇḍavyūhasūtraṁ subhāṣitam|
teṣāṁ sarvāṇi pāpāni kṣiṇuyurdāruṇānyapi||
daśākuśalapāpāni paṁcātipātakānyapi|
niravaśeṣanaṣṭāni kṣiṇuyuriti niścayam||
262
ityādiṣṭe munīndreṇa viṣkambhī saṁpramoditaḥ|
bhagavantaṁ samālokya punarevamabhāṣata||
bhagavan sarvaviccchāsta jānīmahi kathaṁ vayam|
yatpāpaṁ kurute kṣīṇaṁ kāraṇḍanyūhasūtrakam||
tacchrutvā bhagavān bhūyo viṣkambhinaṁ vibodhitam|
sabhāśritān janāṁścāpi samālokyaivamādiśat||
vidyate kulaputrāsau tīrtho malasunirmalau|
sumerordakṣiṇe pārśve munīndraiḥ parikalpitau||
malatīrthajale kṣiptaṁ śubhravāso'pi nīlitam|
tathā tajjalasaṁspṛṣṭo śuddho'pi nīlito bhavet||
sunirmale jale kṣiptaṁ nīlavāso'pi śuklitam|
tathā tajjalasaṁspṛṣṭaḥ pāpātmāpi bhavecchuciḥ||
evamidaṁ mahāyānasūtrāgraṁ yo'bhinandati|
saddharmalipto'pi kleśaiḥ saṁkliśyate drutam||
śrutvāpīdaṁ mahāyānasūtrāgraṁ yo'bhinandati|
sa mahāpāpalipto'pi niḥkleśaḥ syācchubhāntikaḥ||
yathā śatamukho hīndro vinisṛtya nijālayāt|
dahati sarvabhūjātān tṛṇagulmalatādrumān||
tathedaṁ sarvasūtrāṇāṁ kāraṇḍavyūhamuttamam|
pātakānyapi sarvāṇi niḥśeṣaṁ dahate drutam||
ye śrutvedaṁ mahāyānasūtrarājaṁ subhāṣitam|
anumodyābhinandantaḥ saṁbhajante sadādarāt||
te sarve nirmalātmāno niḥkleśavimalendriyāḥ|
bodhisattvā mahāsattvā bhaveyurnivartikāḥ||
idaṁ sarvamahāyānasūtrarājaṁ mahottamam|
śrutvā naivānumodeyuḥ pṛthagjanā durāśayāḥ||
ye cāpīdaṁ mahāyānasūtrarājaṁ mahottamam|
niśamyābhyanumodantaḥ prabhajante sadādarāt||
263
dhanyāste puruṣāḥ sarve pariśuddhatrimaṇḍalāḥ|
niḥkleśā nirmalātmāno bhaveyuḥ sugatātmajāḥ||
mṛtyukāle'pi teṣāṁ ca dvādaśa sugatā jināḥ|
samupetyābhipaśyanto dadyurevaṁ varottamam||
mā bhaiṣīḥ kulaputra tvaṁ yatkāraṇḍavyūhasūtrakam|
śrutvānumodya satkārairbhajase śraddhayādarāt||
etatpuṇyānuliptātmā bhūyo na saṁsarerbhave|
naiva kleśāgnisaṁtāpaiḥ saṁdhakṣyase kadācana||
yāvajjīvaṁ mahatsaukhyaṁ bhuktā śrīsadguṇānvitam|
bhūyo dharmāmṛtaṁ bhoktuṁ saṁprayāyāḥ sukhāvatīm||
tatra tvamamitābhasya jinasya śaraṇe sthitaḥ|
sadā dharmāmṛtaṁ pītvā saṁcarethāḥ susaṁvare||
tato nirmalaśuddhātmā pariśuddhatrimaṇḍalaḥ|
sarvasattvahitādhanabodhicaryāvrataṁ careḥ||
tataḥ pāramitāḥ sarvāḥ pūrayitvā yathākramam|
niḥkleśo'rhanmahābhijñaścaturbrahmavihārikaḥ||
jitvā māragaṇān sarvān sambodhiniścalāśayaḥ|
trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyāḥ||
iti taiḥ sugataiḥ sarvaiḥ samādiṣṭaṁ niśamya te|
sarve'pyubhyanumodanto nameyustān jinān muhuḥ||
tataste tān jinān smṛtvā prāṇaṁ tyaktvā samāhitāḥ|
taireva sugataiḥ sārdhaṁ saṁprayāyuḥ sukhāvatīm||
tatropetyāmitābhasya śaraṇe samupāśritāḥ|
sadā dharmāmṛtaṁ pītvā saṁcareyurjaddhite||
tataḥ sambodhisaṁbhāraṁ pūrayitvā yathākramam|
niḥkleśā nirmalātmānaḥ pariśuddhatrimaṇḍalāḥ||
jitvā māragaṇān sarvāṁścaturbrahmavihāriṇaḥ|
trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyuḥ||
264
evaṁ mahattaraṁ puṇyaṁ kāraṇḍavyūhasūtrajam|
aprameyamasaṁkhyeyaṁ saṁbodhijñānasādhanam||
yūyaṁ sarve'pi vijñāya saṁbodhiṁ yadi vāṁcchatha|
śṛṇutedaṁ mahāyānasūtrarājaṁ subhāṣitam||
anumodata satkṛtya bhajana sarvadādarāt|
ityādiṣṭaṁ munīndreṇa niśamya te sabhāśritāḥ|
sarve lokāstathetyuktvā prābhyanandan prabodhitāḥ||
tataste sarve sabhālokā brahmādayo maharṣayaḥ|
śakrādayaḥ surendrāśca sarvalokādhipā api||
gandharvakiṁnarā rakṣāḥ siddhāḥ sādhyāḥ surāṁganāḥ|
vidyādharāśca daityendrā nāgendrā garuḍā api||
mahoragāśca daityendra nāgendrā garuḍā api||
mahoragāśca nairṛtyā bhūteśāśca śubhāśayāḥ|
yogino yatinaścāpi tīrthikāśca tapasvinaḥ||
viprarājādayaḥ sarve manuṣyāśca prasāditāḥ|
tridhā pradakṣiṇīkṛya kṛtāṁjalipuṭo mudā||
bhagavantaṁ sasaṁghaṁ taṁ natvā svasvālayaṁ yayuḥ||
||iti sarvasabhālokasaddharmaśravaṇotsāhasaṁpramoditasvasvālayapratigamanaprakaraṇaṁ samāptam||
19. sikṣā saṁvara samuddeśa prakaraṇam
tadānandaḥ samutthāya bhagavataḥ puro gataḥ|
pādābje sāṁjalirnatvā sampaśyannevamabravīmabravīt||
bhagavacchāstarasmākaṁ bhikṣūṇāṁ brahmacāriṇām|
śikṣāsaṁvarasaṁvṛttaṁ samupādeṣṭumarhati||
iti saṁprārthite tena bhagavān sa munīśvaraḥ|
āyuṣmantaṁ tamānandaṁ saṁpaśyannevamādiśat||
265
sādhu śṛṇu tvamānanda bhikṣūṇāṁ brahmacāriṇām|
śikṣāsaṁvarasāṁvṛtaṁ pravakṣāmi samāsataḥ|
ye śuddhaśsyaḥ sattvāḥ pravrajitvā jināśrame|
śikṣāsaṁvaramicchanti dhartuṁ nirvṛtisādhanam||
prathamaṁ te samālokya śuddhakṣetre manorame|
niṣadya svāsane dhyātvā saṁtiṣṭheran samāhitāḥ||
bhasmāsthikeśajambālāvaskarāmedhyasaṁkule|
kṣetre naiva nivāstavyaṁ kadāpi brahmacāribhiḥ||
duḥśīlairbhikṣubhiḥ sārdhaṁ kartavyā naiva saṁgatiḥ|
āalāpo'pi nivāso'pi kartavyā na kadācana||
duḥśīlairbhikṣubhiḥ sārdhaṁ bhoktavyaṁ nāpi kiṁcana|
na sthātavyaṁ na gantavyaṁ krīḍitavyaṁ na ca kvacit||
upasaṁpanne dātavyā na ca jñapticaturthakam|
saddharmassādhanopāyaṁ nāpi deyaṁ durātmanām||
duḥśīlā hi durātmāno bauddhaśāsanadūṣakāḥ|
māracaryānusaṁraktāḥ kleśavyālitendriyāḥ||
teṣāṁ naivābhidātavya āvāsaḥ saugatāśrame|
dātavyo dūratasteṣāmāvāsa āśramādbahiḥ||
saṁghālāpo na dātavyo duḥśīlānāṁ kadācana|
na teṣāṁ sāṁghikī bhūmirnaivārhati kuhāpi hi||
na teṣāṁ vidyate kiṁcidarhatsaṁvṛtticāraṇam|
sarvasattvahitādhānaṁ kutaḥ saṁbodhisādhanam||
ityādiṣṭaṁ munīndreṇa niśamya sa jinātmajaḥ|
ānandastaṁ munīśānaṁ samālokyaivamabravīt||
bhagavan katame kāle duḥśīlā bhikṣavaḥ śaṭhāḥ|
dakṣaṇīyā bhaviṣyanti nāyakāḥ saugatāśrame||
ityānandena saṁpṛṣṭe bhagavān sarvavijjinaḥ|
tamānandaṁ samālokya punarevaṁ samādiśat||
266
trivarṣaśataniryāte sunirvṛtasya me tadā|
duḥśīlā bhikṣavo dakṣāḥ bhaveyuḥ saugatāśrame||
tatra te bhikṣavaḥ sarve bhraṣṭācārā durāśayāḥ|
vihāre samupāsīnāścareyurgṛhicārikam||
bhāryāputrasutābhrātṛjñātibandhusamanvitāḥ|
yathākāmaṁ sukhaṁ bhuktvā saṁcareran pramāditāḥ||
te'nītyāhṛtya saṁghānāṁ sarvopakaraṇānyapi|
sarvāṇi svātmasātkṛtvā bhaviṣyanti nijālayam||
yathecchayā samādāya bhuktvā bhogyān yathepsitam|
kuṭumbasādhanopāye saṁcareran pragalbhitāḥ||
te sāṁghikopacāre'pi kuryurviṇmūtrasarjanam|
śleṣmalālodvamocchiṣṭhaṁ visarjeyuśca sarvataḥ||
etatkarmavipākāni na te jñāsyanti durdhiyaḥ|
unmattā iva durdāntāścareyurduritāratāḥ||
ye sāṁghikopacāreṣu kurtuḥ śleṣmādisarjanam|
śālāṭavyāṁ bhaveyuste pretāḥ sūcīmukhā kila||
viṇmūtrādiparityāgaṁ kuryurye sāṁghikāśrame|
vārāṇasyāṁ bhaveyuste kṛmayo gūthamūtrajāḥ||
dantakāṣṭhādikaṁ hṛtvā prabhuṁ sfūrya ca sāṁghikam||
te syū raktapaśambūkamatsyādijalajantavaḥ|
vrīhidravyāṇi ye hṛtyā bhuṁjyurye sāṁghikāni ca|
te bhaveyurmahāpretāḥ sūcīmukhā nagodarāḥ||
ye'nnapānādikaṁ kṛtva bhuṁjyurye cāpi sāṁghikam|
te syurhīnakule jātā hīnendriyāśca pācakāḥ||
tataścyutāśca te jātā laṁgitakubjadurmukhāḥ|
kuṣthavyādhiparītāṁgā bhaveyuḥ pūtivāhikāḥ||
yadā tatra sthitā yāyuryaṣṭiṁ dhṛtvā śanairbhuvi|
niyateyustadā teṣāṁ sarvāṇi piśitānyapi||
267
evaṁ te bahuvarṣāṇi duḥkhāni vividhāni ca|
bhuktvāpāyikaṁ karma kṛtvā yāyuśca nārakān||
ye cāpi sāṁghikīṁ bhūmiṁ paribhojyanti lobhinaḥ|
te duṣṭāḥ kleśitātmāno yāyu rauravanārake||
tatra teṣāṁ mukhe taptalauhaguḍā niveśayet|
taisteṣāmabhidhakṣyante tālvauṣṭhahṛdudarānyapi||
kaṇṭhahṛdudarāntrādīn dhakṣyante sarvavigrahān|
tathā mṛtāḥ punaste'pi jīveyuḥ karmabhoginaḥ||
yamapālairgṛhītvā ca kṣepsyante ghoranārake|
teṣāṁ karmavaśājjihvā prabhavecca mahattarī||
kṛṣyante halaśataistatra jihvāyāṁ yamakinnaraiḥ|
evaṁ bahūni varṣāṇi duḥkhāni vividhāni te||
bhuktvā mṛtāḥ punaryāyurnāke'gnighaṭe khalu|
tatra teṣāṁ mahajjihvā prodbhavedapi tatra ca||
sūcīśatasahasrāṇi vidhyeyaryumakinnarāḥ|
tathāpi te mṛtā naiva sthāsyanti duḥkhitāściram||
tatasthānagnikhadāyāṁ ca kṣepsyanti yamakinnarāḥ|
tatrāpia te mṛtā naiva sthāsyanti karmabhoginaḥ|
tataścotkṣipya tān pretanadyāṁ kṣepsyanti kinnarāḥ||
tatrāpi bahuvarṣāṇi dukhāni vividhāni te||
bhuktvā sthāsyanti duḥkhārtāḥ suciraṁ karmabhoginaḥ||
evaṁ trikalpavarṣāṇi bhramatāṁ narake sadā|
tatastatkarmavaipākakṣīṇaṁ teṣām bhaveccirāt||
tataścyutvā ca te jaṁbūdvīpe jātāssuduḥkhitāḥ|
daridritāśca jātyandhā bhaveyurduritāśayāḥ||
evaṁ te bahuduḥkhāni prabhuktvā bahujanmasu|
sadā kleśāgnisaṁtaptā bhrameyurbhavasāgare||
tasmādānanda saṁghānāṁ sarvopakaraṇānyapi|
dravyāṇyapi ca sarvāṇi rakṣitavyāni yatnataḥ||
268
anītyā naiva bhoktavyaṁ sāṁghikaṁ vastu kiṁcana|
kenāpi sāṁghikaṁ vastu jīrṇīkartuṁ na śakyate||
tadabhogyamanītyā hi sāṁghikaṁ vastu kiṁcana|
aspṛśyaṁ vahnivattaptaṁ dahanaṁ vastu sāṁghikam||
bhāropamaṁ sadākrāntamabhedyaṁ vajrasannibham|
apathyaviṣavadduṣṭaṁ tīkṣṇāsidhārasannibham||
vaiṣaṁ tejaiḥ samīkartuṁ mantrauṣadhyairhi śakyate|
sāṁghikiṁ vastu hartuṁ na pāpaṁ kenāpi śamyate||
iti matvātra saṁsāre sambodhiśrīsukhepsubhiḥ|
sāṁghikaṁ vastu yatnena rakṣitavyaṁ rakṣitavyaṁ sadādarāt||
evaṁ vijñāya saṁbodhicittaṁ dhṛtvā samahitaḥ|
śikṣāsaṁvaramādhāya sampadrakṣitumarhati||
śikṣāṁ rakṣitukāmena cittīrakṣyaṁ prayatnataḥ|
na śikṣā rakṣituṁ śakyā calaṁ cittamarakṣatā||
adāntā mattamātaṁgā na kurvantīha tāṁ vyathām|
karoti yāmavīcyādau muktaścittamataṁgajaḥ||
baddhaśceccittamātaṁgaḥ smṛtirakṣā samantataḥ|
bhayamastaṁ gataṁ sarvaṁ sadā kalyāṇamāgatam||
vyāghrāḥ siṁhā gajā ṛkṣā sarve ca duṣṭaśatravaḥ|
sarve narakapālāśca ḍākinyo rākṣasāstathā||
sarve baddhā bhavantyete cittasyaikasya bandhanāt|
cittasyaikasya damanāt sarve dāntā bhavantyamī||
yasmādbhayāni sarvāṇi duḥkhāpramitānyapi|
cittādeva samudyānti sarveṣāṁ bhavacāriṇām||
śastrāṇi narake kena ghaṭitāni samantataḥ|
taptāyaḥkuṭṭimaṁ kena kuto jātāśca tāḥ striyaḥ||
pāpaṁ cittasamudbhutaṁ sarvametadbhavālaye|
tasmānna kaścit trailokye citādanyo bhayānakaḥ||
269
adaridraṁ jagat kṛtvā dānapāramitā yadi|
jagaddaridramadyāpi sā kathaṁ pūrvatāyinām||
falena saha sarvasvatyāgacittaṁ janeakhile|
dānapāramitā priktā tasmāt sā cittameva hi||
matsyādayaḥ kva nīyantāṁ mārayeyuryato ratān|
labdhe viraticitte tu śīlapāaramitā matā||
kiyato mārayiṣyanti durjanān gaganopamān|
mārite krodhacitte tu māritāḥ sarvaśatravaḥ||
bhūmiṁ chādayituṁ sarvān kutaścarma bhaviṣyati|
upānaccarmamātreṇa channā bhavati medinī||
bāhyā bhāvāḥ sadā tadvacchakyā vārayituṁ na hi|
svacittameva nivāryaṁ tatkimevānyairnivāritraiḥ||
sahāpi vākcharīrābhyāṁ mandadṛtterna tatfalam|
yatpaṭorekaikasyāpi cittasya brahmatādikam||
japāṁstapāṁsi sarvāṇi dīrghakālakṛtānyapi|
anyacittena mandeana vṛthaiva sidhyate na hi||
duḥkhaṁ hantuṁ sukhaṁ prāptuṁ te bhramanti mudhāmbare||
yairetaddharmasarvasvaṁ cittaṁ guhyaṁ na bhāvitam|
tasmāt svadhiṣṭhitaṁ cittam sadā kāryaṁ surakṣitam||
cittarakṣāvrataṁ tyaktvā bahubhiḥ kiṁ tapovrataiḥ|
yathā capalamadhyasthā rakṣati vraṇamādarāt||
evaṁ durjanamadhyasthā rakṣeccittaṁ prayatnataḥ|
vraṇaduḥkhalavādvītā rakṣet svaṁ vraṇamādarāt||
saṁghātaparvatāghātādbhītaścittaṁ balaṁ na kim|
anena hi vihārena viharan durjaneṣvapi||
pramadājanamadhye'pi yatirdhīro na khaṇdate||
lābhā naśyantu saṁpattiḥ satkāraḥ kāyajīvitam|
naśyatvanyacca kauśalyaṁ mā tu cittaṁ na kasyacit||
270
cittameva sadā rakṣyaṁ saṁbodhijñānasādhanam|
smṛtiṁ ca saṁprajanyaṁ ca sarvayatnena rakṣayet||
vyādhyākulo naro yadvanna kṣamaḥ sarvakarmasu|
tathābhyāṁ vyākulaṁ cittaṁ na kṣamaṁ bodhisādhane||
asaṁprajanyacittasya śrutacintitabhāvitam|
jalavacchidrite kumbhe smṛtau naivābhitiṣṭhate||
aneke śrutavanto'pi śraddhāyatnaparā api|
asaṁprajanyadoṣeṇa bhavantyāpattikaśmalāḥ||
asaṁprajanyacaureṇa smṛtimoṣānusāriṇā|
upacityāpi puṇyāni muṣitā yānti durgatim||
kleśataskarasaṁgho'yameva tāraṇaveṣakaḥ|
prāpyāvatāraṁ muṣṇāti hanti sadgatiṁ jīvitam||
tasmāt smṛtirmanodvārānnāpaneyā kadācana|
gatāpi pratyupasthāpyā saṁsmṛtyā pāpikīṁ vyathām||
upādhyāyānuśāsinyā bhītyāpyādaracāriṇām|
dhanyānāṁ gurusaṁvāsāt sukaraṁ jāyate smṛtiḥ||
buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ|
sarvo'pyayaṁ jagallokasteṣāmagre sadā sthitaḥ||
iti dhyātvā sadā tiṣṭhet trapādarabhayānvitaḥ|
buddhānusmṛtirapyevaṁ bhavettasya muhurmuhuḥ||
saṁprajanyaṁ tadā yāti naiva yātyāgataṁ punaḥ|
smṛtiryadā manodvāre rakṣārthamavatiṣṭhate||
pūrvaṁ tāvadidaṁ cittaṁ sadopasthāpyamīdṛśam|
sadā nirindrayeṇaiva sthātavyaṁ kāṣṭhavat sadā||
niṣfalā netravikṣepā na kartavyāḥ kadācana|
nidhyāyantīva sadāpi kāryā dṛṣṭiradhogatā||
dṛṣṭiviśrāmahetostu diśaḥ paśyet kadāacana|
ābhāsamātramālokya svāgatārthaṁ vilokayan||
271
mārgādau bhayabodhārthaṁ muhuḥ paśyeccaturdiśam|
diśo viśramya vikṣate parāvṛtyaiva pṛṣṭhataḥ||
saredapasaredvāpi puraḥ paścānnirupya ca|
evaṁ sarvāsvavasthāsu kāryaṁ buddhvā samācaret||
kāyenaivamavastheyamityākṣipya kriyāṁ punaḥ|
kathaṁ kāyaḥ sthita iti draṣṭavyaḥ punarantarā||
nirupya sarvayatnena cittamattadvipastathā|
dharmacitto mahāstambhe yathāa baddho na mucyate||
kutra me vartata iti pratyavekṣyaṁ tathā manaḥ|
samādhānadhuraṁ naiva kṣaṇamapyutsṛjedyathā||
bhayotsavādisambandhe yadyasakto yathāsukham|
dānakāle tu śīlasya yasmāduktamupekṣaṇam||
yadbuddhvā kartumārabdhaṁ tato'nyatra vicintayet|
tadeva tāvanniṣpādyaṁ tadgatenāntarātmanā||
evaṁ hi sukṛtaṁ sarvamanyathā nobhayaṁ bhavet|
asaṁprajanyakleśo'pi vṛddhiṁ caiva gamiṣyati||
nānāvidhapralāpeṣu vardhamāneṣvanekadhā|
kautūhaleṣu sarveṣu hanyādautsukyamāgatam||
mṛṇmardanatṛṇacchedane khādyafalamāgatam|
smṛtvā tathāgatīṁ śikṣāṁ tatkṣaṇādbhīta utsṛjet||
yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet|
svacittaṁ pratyavekṣyādau kuryāddhairyaṁ yuktimat||
anunītaṁ pratihataṁ yadā paśyet svakaṁ manaḥ|
na kartavyaṁ na vaktavyaṁ sthātavyaṁ kāṣṭhavattadā||
uddhataṁ sopahāsaṁ vā yadā mānamadānvitam|
sotprasātiśayaṁ vaktraṁ vaṁcakaṁ ca mano bhavet||
yadātmotkarṣaṇābhāsaṁ parapaṁśanameva ca|
sādhikṣepaṁ sasaṁrambhaṁ sthātavyaṁ kāṣṭhavattadā||
272
lābhasatkārakīrtyarthi parikārārthi vā yadā|
upasthānārthi vā cittaṁ tadāa tiṣṭhecca kāṣṭhavat||
parārtharukṣaṁ svārthārthi parisatkāmameva vā|
vaktumicchati sakrodhaṁ tadā tiṣṭhecca kāṣṭhavat||
asahiṣṇulasaṁbhītaṁ pragalbhaṁ mukharaṁ yadā|
svapakṣābhiniviṣṭaṁ vā tadā tiṣṭhecca kāṣṭhavat||
evaṁ saṁkliṣṭamālokya niṣfalārambhi vā manaḥ|
nigṛhṇīyāddṛdhaṁ śūraḥ pratipakṣeṇa tatsadā||
suniścitaṁ suprasannaṁ dhīraṁ sādaragauravam|
salajjaṁ sabhayaṁ śāntaṁ parārādhanatatparam||
parasparaviruddhābhirbālecchābhirakhaṇḍitam|
kleśotpādādikaṁ hyetadeṣāmiti dayānvitam||
ātmasattvavaśaṁ nityamanavadyeṣu ca vastuṣu|
nirmāṇamiva nirmāṇaṁ dhārayenmānasaṁ sadā||
cirāt kṣaṇavaraṁ prāptaṁ smṛtvā smṛtvā muhurmuhuḥ|
dhārayedīdṛśaṁ cittamaprakampyaṁ sumeruvat||
gṛddhairāmiṣasaṁgṛddhaiḥ karṣyamāṇa itastataḥ|
na karotyanyathā kāyaḥ kasmādatra pratikriyām||
kāyanau buddhimādhāya gatyāgamananiśrayāt|
yathākāmaṁ gamaṁ kāryaṁ kuryāt sarvārthasiddhaye||
evaṁ vaśīkṛtasvātmā nityaṁ smitamukho bhavet|
tyajed bhṛkuṭisaṁkocaṁ pūrvābhāṣī jagatsuhat||
sa śabdapātaṁ sahasā na piṭhādīn vikṣipet|
nāsfālayet kapāṭaṁ ca syānniḥśabdaruciḥ sadā||
bako viḍālaścauraśca niḥśabdo nibhṛtaścaran|
prāpto hyabhimataṁ kāryamevaṁ nityaṁ yatiścaran||
paracodanadakṣāṇāmanadhīṣṭopakāriṇām|
pratīcchecchirasā bāhyaṁ sarvaśiṣyaḥ sadā bhavet||
273
subhāṣiteṣu sarveṣu sādhukāramudīrayet|
puṇyakāriṇamālokya stutibhiḥ saṁpraharṣayet||
parokṣe ca guṇān śrūyādanuśrūyācca toṣataḥ|
svavarṇabhāṣyamāṇe ca bhāvayettadguṇajñatām||
sarvārambhā hi tuṣṭyarthāḥ sa cittairapi durlabhā|
bhuṁjyāttuṣṭisukhaṁ tasmāt paraśramakṛtairguṇaiḥ||
na cātrāpi vyayaḥ kaścit paratra ca mahatsukham|
dveṣairaprītiduḥkhaṁ tu mahaddukhaṁ paratra ca||
viśvastavinyastapadaṁ vispaṣṭārthaṁ manoramam|
śrutisaukhyaṁ kṛpāmūlaṁ mṛdumandasvaraṁ vadet||
ṛju paśyet sadā sattvāṁścakṣaṇā saṁpibanniva|
yasmādetān samāśritān saṁbuddhatvamavāpnuyāt||
sātatyābhiniśotthaṁ pratipakṣotthameva ca|
guṇopakārikṣitre ca duḥkhite ca mahacchubham||
dakṣa utthānasampannaḥ svayaṁkārī sadā bhavet|
nāvakāśaḥ pradātavyaḥ kasyacit sarvakarmasu||
utarottarataḥ śreṣṭhā dānapāramitādayaḥ|
naitarārthaṁ tyajecchreṣṭhāmanyatrācārasetutaḥ||
evaṁ buddhvā parārtheṣu bhavet satatamutthitaḥ|
niṣiddhamapyajñātaṁ kṛpālorarthadarśinaḥ||
vinipātagatānāthān vratasthān saṁvibhajya ca|
bhuṁjīta madhyamāṁ mātrāṁ tricīvarabahistyajet||
saddharmasevakaṁ kāyamitarārthaṁ na pīḍayet|
evameva hi sattvānāmāśāmāśu prapūrayet||
tyajenna jīvitaṁ tasmādaśuddhe'karuṇāśaye|
tulyāśaye tu tattyājyamitthaṁ na parihīyate||
dharmaṁ nigaurave'svasthe na śiroveṣṭhite vadet|
sachatradaṇḍaśastraṁ ca nāvaguṇṭhitamastake||
274
gambhīrodāramalpeṣu na strīṣu puruṣaṁ vinā|
hīnotkṛṣṭeṣu dharmeṣu samaṁ gauravamācaret||
nodāradharmapātraṁ ca hīnadharme niyojayet|
na cācāraṁ parityajya sūtramantraiḥ pralobhayet||
dantakāṣṭhasya kheṭasya visarjanamapāvṛtam|
neṣṭaṁ jale sthale bhogye mūtrādeśacāpi garhitam||
mukhapūraṁ na bhuṁjīta saśabdaṁ prasṛtānanam|
pralambapādaṁ nāsīta na bāhū mardayet samam||
naikayānyā striyā kuryādyānaṁ śayanamāsanam|
lokāprasāditaṁ sarvaṁ dṛṭvā pṛṭvā sa varjayet||
nāṁgulyā kārayet kiṁciddakṣiṇena tu sādaram|
samastenaiva hastena mārgamapyevamādiśet||
navāhnakṣepakaṁ kiṁcicchabdayedalpasaṁbhrame|
acchatādiṁ tu kartuvyanyathā syādasaṁhṛtaḥ||
nāthanirvāṇaśayyāvacchayītepsitayā diśā|
saṁprajānan laghūtthānaṁ prāgavaśyaṁ niyogataḥ||
ācāro bodhisattvānāmaprameyamudāhṛtam|
cittaśodhanamācāraṁ niyatam tāvadācarec||
rātriṁ divaṁ ca triskandhaṁ trikālaṁ ca pravartayet|
śeṣāpattisamastena bodhicittajināśayān||
yo avasthāḥ prapadyate svayaṁ paravaśo'pi vā|
tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ|
na hi tadvidyate kiṁcidyanna śikṣyaṁ jinātmajaiḥ||
na tadasti na yatpuṇyameva viharataḥ sataḥ|
pāraṁparyeṇa sākṣādvā sattvārthānnānyadā caret||
sattvānāmeva cārthāya sarvaṁ bodhāya nāmayet|
sadā kalyāṇamitraṁ ca jīvītārthe'pi na tyajet||
bodhisattvavratadharaṁ mahāyānārthakovidam|
etadeva samāsena saṁprajanyasya lakṣaṇam||
275
yatkāyacittavasthāyāḥ pratyavekṣya muhurmuhuḥ|
yato nivāryate yatra yadeva ca niyujyate||
tallokacittarakṣārthaṁ śikṣām dṛṣṭvā samācaret|
sarvametat sucaritaṁ dānaṁ sugatapūjanam|
kṛtaṁ kalpasahastrairyatpratigha pratihanti tat||
na ca dveṣasamaṁ pāpaṁ na ca kṣāntisamaṁ tapaḥ|
tasmātkṣāntiṁ prayatnena bhāvayedvividhairnayaiḥ||
manaḥ śamaṁ na gṛhṇāti na prītisukhamaśnute|
na nidrāṁ na dhṛtiṁ yāti dveṣaśasye hṛdi sthite||
pūjayatyarthamānairyān ye'pi cainaṁ samāśritāḥ|
te'pyenaṁ hantumicchanti svāminaṁ dveṣadurbhagam||
suhṛdo'pyudvijante'smāddadāti na ca sevyate|
saṁkṣepānnāsti tatkiṁcit krodhano yena susthitaḥ||
evamādīni duḥkhāni karotītyarisaṁjñayā|
yaḥ krodhaṁ hanti nirbandhāt sa sukhīha paratra ca||
tasmāt krodhabalaṁ hatvā ratnatrayaprabhāvataḥ|
buddhvā kṣāntiṁ prayatnena bhāvayedvividhairnayaiḥ||
naivaṁ dviṣaḥ kṣayaṁ yānti yāvajjīvamapi ghnataḥ|
krodhamekaṁ tu yo hanyāttena sarvadviṣo hatāḥ||
[alpaniṣṭhāgamenāpi natotpāmuditā sadā|
daurmanasye'pi nāstīṣṭaṁ kuśalaṁ tvavahīyate||
yadyeva pratīkāro'sti daurmanasyena tatra kim|
atha nāsti pratīkāro daurmanasyena tatra kim||
duḥkhāpakārapāruṣyamayaśaścetyanīpsitam|
priyānāmātmanā vāpi śatroścaitadviparyayāt||
kathaṁcillabhyate saukhyaṁ duḥkhaṁ sthitamayatnataḥ|
duḥkhena bahiḥ niḥsārastatkāryaṁ mano dṛḍham|
sattvakṣetraṁ jinakṣetramityākhyātaṁ munīśvaraiḥ|
etā ārādhya saṁbuddhāḥ sarve nirvṛtimāgatāḥ||]
276
[sattvebhyaśca jinebhyaśca buddhadharmāgame saḥ|
jineṣu gauravaṁ yadvannaṣviti kaḥ kramaḥ||
ātmīkṛtaṁ sarvamidaṁ jagattaiḥ kṛpātmabhiḥ naiva hi saṁśayo'sti|
dṛśyanta ete nanu sattvarupāsta eva nāthāḥ kimanādanātra||
tathāgatārādhanametadeva lokasya duḥkhāpahametadeva|
svārthasya saṁsādhanametadeva tat sācaradhvaṁ tamevedam||]
yasmānnarakapālāśca kṛpāvantaśca tadbalam|
tasmādārādharet sattvān bhṛtyaścaṇḍanṛpaṁ yathā||
kupitaḥ kiṁ nṛpaḥ kuryādyena syānnarakavyathā|
yatsattvadaurmanasyena kṛtena hyanubhūyate||
tuṣṭaḥ kiṁ nṛpatirdadyādyadbuddhatvaṁ samaṁ bhavet|
yatsattvasaumanasyena kṛtena hyanubhūyate|
āstāṁ bhaviṣyabuddhatvaṁ sattvārādhanasaṁbhavam|
ihāpi saubhāgyayaśaḥsausthityaṁ labhate kṣamī||
prāsādikatvaprāmodyamārogyaṁ cirajīvitam|
cakravartisukhasthānaṁ kṣamī prāpnoti saṁsaran||
evaṁ kṣamo bhavedvīryaṁ vīrye boddhiryataḥ sthitaḥ|
na hi vīryaṁ vinā puṇyaṁ yathā vāyu vinā gatiḥ||
kiṁ viryaṁ kuśalotsāhastadvipakṣaḥ ka ucyate|
ālasyakutsitā śaktirviṣādātmāvamanyatā||
avyāpārasukhāsvādanidrayāśrayatṛṣṇayā|
saṁsāraduḥkhānudvegādālasyamupajāyate||
tasmādālasyamutsṛtja dhṛtvā vīryaṁ samāhitaḥ|
sarvasattvahitādhānaṁ bodhicaryāvrataṁ caret||
vīryaṁ hi sarvaguṇaratnanidhānabhūtaṁ sarvāpadastarati vīryamahāplavena|
naivāsti tajjagati vicintyamānaṁ nāvāpnuyādyadiha vīryasthādhiruḍhaḥ||
yaddheṣu yatkarituraṁgapadātimatsu nārācatomaraśvadhasaṁkuleṣu|
hatvā ripūn jayamanuttamamāpnuvanti visfurjitaṁ tadiha vīryaṁ mahābhaṭasya||
277
ambhonidhīn makaravṛndavighaṭṭitāmbutuṁgokulākulataraṁgavibhaṁgabhīmān|
vīryeṇa goṣpadamiva pravilaṁghya śūrāḥ kurvantyanarghaguṇaratnadhanārjanāni||
rāgādīnuragānivogravapuṣo viṣkambhavīryānvitāḥ
śīlaṁ sajjanacittanirmalataraṁ samādāya yanmartyāḥ|
kāntatare sumeruśikharopānte vīryānvitāstiṣṭhante
surasiddhasaṁghasahitāḥ saṁbodhisattvāḥ sukham||
yaddevā viyati vimānavāsino'nye nirdvandvāḥ samanubhavanti saumanasyam|
atyantavipulafalaprasūtihetorvīryasthiravihitasya sā vibhūtiḥ||
iti matvā sadotsāhaṁ dhṛtvā saṁbodhisādhane|
sarvasattvahitādhāne bodhicaryāvrate caret||
laghu kuryāttathātmānamapramādakathāṁ smaran|
karmāgamādyathā pūrvaṁ sajjaḥ sarvatra ca tu te||
yathaiva tūlikaṁ vāyorgamanāgamane vaśam|
tathotsāhavaśaṁ yāyādṛddhiścaivaṁ samṛdhyati||
vardhayitvaivamutsāhaṁ samādhau sthāpayenmanaḥ|
vikṣiptacittastu naraḥ kleśaṁ daṁṣṭrāntare sthitaḥ||
kāyacittavivekena vikṣepasya na saṁbhavaḥ|
tasmāllokān parityajya vitarkān parivarjayet||
snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā|
tasmādetatparityāge vidvānevaṁ vicārayet||
śamathena vipaśyanayā suyuktaḥ kurute kleśavināśamityavetya|
śamathaḥ prathamaṁ gaveṣaṇīyaḥ sa ca loke nirapekṣayabhiratyā||
kasyānityeṣvanityasya sneho bhavitumarhati|
yena janmasahastrāṇi draṣṭavyo na punaḥ priyaḥ||
apaśyannaratiṁ yāti samādhau na ca tiṣṭhati|
na ca tṛpyati dṛṣṭvāpi pūrvavadbādhate tṛṣā||
na paśyati yathābhutaṁ saṁvegādavahīyate|
dahyate tena śokena priyasaṁgamakāṁkṣayā||
278
taccintayā mudhā yāti hrasvamāyumuhurmuhuḥ|
aśāśvatena mitreṇa dharmo bhraśyati śāśvataḥ||
bālaiḥ sabhāgacarito niyataṁ yāti durgatim|
neṣyate viṣabhāgaśca kiṁ prāptaṁ bālasaṁgamāt||
kṣaṇādbhavanti suhado bhavanti ripavaḥ kṣaṇāt|
toṣasthāne prakupyanti durārādhyāḥ pṛthagjanāḥ||
atha na śrūyate teṣāṁ kupitā yānti durgatim|
īrṣyotkṛṣṭātsamādvandvā hīnātmānaḥ stutermadaḥ||
avarṇātpratighaśceti kadā bālāddhitaṁ bhavet||
ātmotkarṣaḥ parāvarṇaḥ saṁsāraratisaṁkathā|
ityādyamavaśyamaśubhaṁ kiṁcidbālasya bālatā||
evaṁ matvā yatirdhīmānvihāya bālasaṁgamam|
bālāddūraṁ palāyet prāptamārādhayetpriyaiḥ||
na saṁstavānubandheta kiṁbhūdāsīnasādhuvat|
ekākī viharennityam sukhamakliṣṭamānasaḥ||
dharmārthamātrādāya bhṛṁgavat kusumān madhuḥ|
apūrva iva sarvatra viharedapyasaṁstutaḥ||
evaṁ yatirmahāsattvaḥ saṁsāraratiniḥpṛhaḥ|
samādhisatsukhāsakto viharedbodhimānasaḥ||
kleśārivargānabhibhūya vīrāḥ saṁbodhilakṣmīpadamāpnuvanti|
bodhyaṁgadānaṁ pradiśantiṁ sadbhyo dhyānaṁ hi tatra pravadanti hetum||
janmaprabandhakarṇaikanimittabhūtān rāgādidoṣanicayān pravidārya sarvān|
ākāśatulyamanasaḥ samaloṣṭahemādhyānādbhavanti manujā guṇahetubhūtāḥ||
jitvā kleśārivṛndaṁ śubhabalamathanaṁ sarvathā labdhalakṣam|
prāptaḥ saṁbodhilakṣmīṁ pravaraguṇamayīṁ durlabhāmanyabhūtaiḥ||
sattve jñānādhipatyaṁ vigataripubhayāḥ kurvate yannarendrāḥ|
dhyānaṁ tatraikahetuṁ sakalaguṇanidhiṁ prāhuḥ sarve narendrāḥ||
mohāndhakāraṁ pravidāryaṁ śaśvajjñānāvabhāsam kurete samantāt|
saṁbuddhasuryassūramānuṣāṇāṁ hetuḥ sa tatra pravarassamādhiḥ||
279
iti matvā samādhāya kleśāvaraṇahānaye|
vimārgāccittamākṛṣya samādhau sthāpya prācaret||
imaṁ parikaraṁ samādhau sthāpya prācaret||
imaṁ parikaraṁ sarvaṁ prajñārthaṁ hi jagaddhite|
tasmādutpādayet prajñāṁ duḥkhanirvṛtikāṁkṣayā||
saṁvṛttiḥ paramārthaśca satyadvayamidaṁ matam|
buddheragocaraṁ tattvaṁ buddhisaṁsmṛtirucyate||
tatra loko dvidhādṛṣṭo yogī prākṛtakastathā|
tatra prākṛtako loko yagilokena bādhyate||
bādhyante dhīviśeṣeṇa yogino'pyattarottaraiḥ|
dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ||
lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ|
na tu māyāvadityatra vivādo yogilokayoḥ||
iti matvā yatirdhimān sarvaṁ māyābhirnirmitam|
prajñāratnaṁ samāsādya saṁcareta jagaddhite||
prajñādhanena vikulaṁ tu narasya rupamālekhya rupamiva sāravihīnamantaḥ|
buddhayānvitasya falamiṣṭamudeti vīryādvīryaṁ hi buddhirahitaṁ svavadhāya śatruḥ||
yo'nekajanmāntaritaṁ svajanmabhūtaṁbhaviṣyatkulanāmagotraiḥ|
madhyāntamādyapi janaḥ pravetti prajñābalaṁ tatkathayanti tajjñāḥ||
yadbuddho martyaloke malatimiragaṇaṁ dārayitvā mahāntam|
jñānālokaṁ karoti praharati ca sadādoṣavṛndaṁ narāṇām||
ādeṣṭā cendriyāṇāṁ paramanujamano vetti sarvaiḥ prakāraiḥ|
prajñāṁ tatrāpi nityaṁ śubhavarajananīṁ hetumutkīrtayanti||
kāryārṇave'pi dṛḍhaṁ nimagnāḥ saṁgrāmamadhye manujāḥ pradhānāḥ|
prajñāvaśātte vijayaṁ labhante prajñā hyataḥ sā śubhahetubhūtāḥ||
prajñābalenaiva jināḥ jayanti ghoraṁ suduṣṭaṁ ca mārasainyam|
prajñāviśeṣeṇa janā vibhānti prajñā hi khyātā jananī jinānām||
tasmāt sarvaguṇārthasādhanakarī prajñaiva saṁvardhyatām|
yatprajñāvikalā vibhānti puruṣāḥ prātaḥpradīpā iti||
280
svargāpavargaguṇaratnanidhanabhūtā etāḥ ṣaḍeva bhuvi pāramitā narāṇām|
jñātvā naraḥ svahitasādhanatatparaḥ syātkuryādataḥ satatamāśu dṛḍhaṁ prayatnam||
etaddhi paramaṁ śikṣāsaṁvaraṁ bodhicāriṇām|
mayā prajñaptamānanda dhātavyaṁ bodhiprāptaye||
ya etatparamācāraṁ dhṛtvā sambodhimānasāḥ|
triratnaśaraṇe sthitvā saṁcarante jagaddhite||
te bhadraśrīguṇādhārāḥ śīlavantaḥ śubhendriyāḥ|
kṣāntisaurabhyasaṁvāsāḥ sadotsāhā hitāśayāḥ||
niḥkleśā nirmalātmāno mahāsattvā vicakṣaṇāḥ|
prajñāvanto mahābhijñā arhanto brahmacāriṇaḥ||
trividhāṁ bodhimāsādya saṁbuddhālayamāpnuyuḥ|
etacchāstrā samādiṣṭaṁ śrutvānando'bhibodhitaḥ||
bhagavantaṁ munīndraṁ ca samālokyaivamabravīt|
bhagavan bhavatājñaptaṁ saṁbuddhapadasādhanam|
śikṣāsaṁvaramādhāya ye caranti sadā śubhe||
ta eva subhagā dhanyāḥ śikṣāsaṁvṛtikauśalāḥ|
vinayābhimukhāḥ santaḥ saddharmakośadhāriṇaḥ||
jinātmajā mahābhijñāḥ arhanto nirmalendriyāḥ|
bodhisattvā mahāsattvā bhavanti bodhilābhinaḥ||
teṣāmeva sadā bhadraṁ sarvatrāpi bhaved dhruvam|
saddharmasādhanotsāhaṁ nirutpātaṁ nirākulam||
teṣāṁ bhūyāt sadā bhadraṁ bodhuiśrīġuṇasādhanam|
triratnaśaraṇe sthitvā ye caranti jagaddhite||
ityānandasamākhyātaṁ śrutvā sa bhagavan mudā|
āyuṣmantaṁ tamānandaṁ samālokyaivamādiśat||
evameva sadā teṣām bhadram saṁbodhisādhanam|
dharmaśrīguṇasampanna bhavennunaṁ bhavālaye||
iti satyaṁ parijñāya yūyaṁ sarve'bhibodhitāḥ|
triratnabhajanaṁ kṛtvā saṁcaradhvaṁ jagaddhite||
281
evaṁ mayoktamādāya caradhve yadi sarvadā|
nūnaṁ sambodhimāsādya saṁbuddhapadamāpsyatha||
ityādiṣṭaṁ munīndreṇa śrutvā sarve'pi sāṁghikāḥ|
tatheti prativijñapya prābhyanandan prabodhitāḥ||
atha te sāṁghikāḥ sarve ānandapramukhāḥ mudā|
natvā pādau munīndrasya svasvadhyānālayaṁ yayuḥ||
bhagavānapi tān vīkṣya sarvān dhyānālayāśrītān|
gatvā dhyānālayāsīnastasthau dhyānasamāhitaḥ||
ityevaṁ me samākhyātaṁ guruṇā śāṇavāsinā|
śrutaṁ mayā tathākhyātaṁ śrutvānumoda bhūpate||
prajā api mahārāja śrāvayitvā prabodhayan|
triratnabhajanotsāhe cārayitvānupālaya||
tathā cette sadā rājan dharmaśrīguṇasaṁyutam|
śubhotsāhaṁ nirātaṁkaṁ bhaved dhruvaṁ samantataḥ||
tvamapi bodhisaṁbhāraṁ purayitvā yathākramam|
jitvā māragaṇānarhan bodhiṁ prāpya jino bhaveḥ||
iti śāstrā samādiṣṭaṁ śrutvāśokaḥ sa bhūpatiḥ|
tatheti prativijñapya prābhyanandat sapārṣadaḥ||
||iti śikṣāsaṁvarasamuddeśaprakaraṇaṁ samāptam||
20. phalaśrutiḥ
atha bhūyaḥ sa rājendro bhūpo'śokaḥ kṛtāṁjaliḥ|
upaguptaṁ tamarhantaṁ natvālokyedamabravīt||
bhadanta lokanātho'sau yadāvalokiteśvaraḥ|
iti nāmnā prasiddho'bhūttatkena samupādiśa||
282
iti saṁprārthite rājñā yatiḥ so'rhanmahāmatiḥ|
aśokaṁ taṁ mahārājaṁ samālokyaivamādiśat||
śṛṇu rājan mahābhāga yathā me guruṇoditam|
tathāhaṁ te pravakṣyāmi śrutvānubodhito bhava||
ṣaḍgatisambhavā lokāstraidhātubhuvanāśritāḥ|
teṣāṁ ye duḥkhitā duṣṭāḥ kleśāgniparitāpitāḥ||
tān sarvān sa jagannāthaḥ kṛpādṛṣṭyāvalokayat|
tenāvalokiteśākhyaḥ prasiddhastrijagatsvapi||
ye ye sattvā jagadbhartrā kṛpādṛṣṭyāvalokitāḥ|
te te sarve vikalmāṣā bhaveyurvimalāśayāḥ||
ye'pyasya trijagacchāstuḥ śṛṇuyurnām sādaram|
vimuktapātakāste syurniḥkleśā vimalendriyāḥ||
duḥkhāgnau patito yo'pi smṛtvā lokeśvaraṁ bhajet|
tadā taṁ sa mahāsattvaḥ kṛpādṛṣṭyāvalokayan||
tadā sa sahasā tasmādduḥkhāgneḥ parimuktitaḥ|
śuddhendriyo viśuddhātmā bhavet saṁbodhimānasaḥ||
yo nadyā prohyamāṇo'pi krandellokeśvaraṁ smaran|
tadā sa bodhisattvastaṁ kṛpādṛṣṭyāvalokayet||
tadā dadyānnadī tasya gādhaṁ santaraṇārthinaḥ|
tataḥ sa sahasottīrya smṛtvā dharmarato bhavet||
yadā ca vaṇijaḥ sārthā naukāruḍhā mahāmbudhau|
ratnārthino mahotsāhaiḥ saṁkrameyuryathākramam||
tatra nauḥ kālikāvātaiḥ preryamāṇām vilolitā|
tarasā rākṣasīdvīpasamīpaṁ samupācaret||
tadā teṣāṁ mahādhīraḥ smṛtvā lokeśvaraṁ namet|
lokeśastānstadā sarvān kṛpādṛṣṭyāvalokayan||
tatastāḥ kālikā vātā na careyuḥ prasāditāḥ|
tato nau savaṇiksārthā svasti ratnākaraṁ vrajet||
283
tatra te vaṇijaḥ sarve labdharatnāḥ pramoditāḥ|
svasti pratyāgatāḥ svasti samiyuḥ svapuraṁ laghu||
yadi daivādvipattiḥ syāt sarvatīrthajalāśraye|
mṛtāste śoṣitātmānaḥ saṁprayāyuḥ sukhāvatīm||
yaśca duṣṭo vadhāt sṛṣṭo gṛhīto vadhyaghātakaiḥ|
bhīto lokeśvaraṁ smṛtvā dhyātvā nāmāpyudāharet||
tadā lośeśvarastaṁ sa kṛpādṛṣṭyāvalokayet|
tataste ghātakāḥ sarve taṁ hantuṁ nābhiśaknuyuḥ||
yadi vighātito daivāt tyaktvā pāpāśrayāṁ mṛtaḥ|
śuddhāśayo viśuddhātmā saṁprayāyāt sukhāvatīm||
sarve yakṣāśca gandharvāḥ kumbhāṇḍā rākṣasā api|
kinnarā garuḍā nāgā bhūtāḥ pretāḥ piśācikāḥ||
lokeśvarasya bhaktāraṁ dhyātāraṁ smṛtibhāvinam|
nāmoccāraṇakartāraṁ draṣṭumapi na śaknuyuḥ||
yaścāpi nigaḍairbaddhā sthāpito bandhanālaye|
smṛtvā lokeśvaraṁ dyātvā tiṣṭhennāmāpyudāharet||
tatkṣaṇe lokanāthastaṁ kṛpādṛṣṭyāvalokayet|
tadā sa bandhanānmukto dharmābhiratato bhavet||
yaścāraṇye gṛhe vāpi caurairdhūtairupadrute|
smṛtvā lokeśvaraṁ dhyātvā namennāmāpyudāharet||
tatkṣaṇe lokanāthastaṁ kṛpādṛṭyāvalokayet|
tadā te dhūrtakāścaurāḥ sarve yāyuḥ parāṅmukhāḥ||
yaśca rogī sadā duṣṭaḥ kuṣṭhavyādhyācitāśrayaḥ|
smṛtvā lokeśvaraṁ dhyātvā namennāmāpyudāharet||
tatkṣeṇe lokanāthastaṁ kṛpādṛṣṭyāvalokayet|
tadā sa vyādhito mukto nīrogī puṣṭitendriyaḥ||
śuddhāśayo viśuddhātmā bhavet saṁbodhimānasaḥ|
yadi daivādvipattiḥ syāddhitvā duḥkhāśrayaṁ tanum|
śuddhāśayo viśuddhātmā saṁprayāyāt sukhāvatīm||
284
yaśca daridrito duḥkhī dīno'nātho durāśrayaḥ|
smṛtvā lokeśvaraṁ dhyātvā namennāmāpyudāharet||
tatkṣaṇe lokanāthastaṁ kṛpādṛṣṭyāvalokayet|
tadā sa śrīguṇotpanno bhavet sāadhuḥ śubhendriyaḥ||
yaśca saṁgrāmamadhye'pi śatrubhiḥ pariveṣṭita|
smṛtvā lokādhipaṁ dhyātvā namennāmāpyudāaharet||
tatkṣaṇe lokanāthastaṁ kṛpādṛṣṭyāvalokayet|
tadā so'rīnvinirjitya labdhvā ramejjayaśriyam||
yaścāpi dahyamāneṣu gṛhodyānāśrameṣvapi|
smṛtvā lokādhipaṁ dhyātvā nāma proccārayannamet||
tatkāle lokanāthastaṁ kṛpādṛṣṭyāvalokayet|
tadā sa sahasā vahniskandhaḥ śāmyennirākulaḥ||
vivāde kalaye vāpi paribhūte'pi durjanaiḥ|
smṛtvā lokeśvaraṁ dhyātvā nāma proccārayannamet||
tatkṣaṇe lokaśāstā taṁ kṛpādṛṣṭyāvalokayet|
tadā sa vijayan sarvān saṁsthāpayennije vaśe||
yaśca kleśāgnisaṁtapto vyākulendriyamānasaḥ|
smṛtvā lokaprabhuṁ dhyātvā namennāmāpyudāharan||
tatkṣaṇe taṁ mahāsattvo dayādṛṣtyāvalokayet|
tadā niḥkleśabhadrātmā bhavedbhadrendriyaḥ sudhīḥ||
yo'putraḥ putraratnārthī taṁ lokeśaṁ śaraṇaṁ gataḥ|
smṛtvā dhyātvā yathāśakti bhajennāmānyudāharan||
tadā sa trijagadbhartā kṛpādṛṣṭyāvalokayet|
dadyāttasmai putraratnaṁ mahāsattvaṁ jagatpriyam||
sutārthine'pi satputrīṁ ramākārāṁ śubhendriyām|
sarvasattvapriyāṁ kāntāṁ sādhvīṁ dadyājjagatprabhuḥ||
vidyārthī labhate vidyāṁ dhanārthi labhate dhanam|
rājyārthī labhate rājyaṁ lokeśabhaktimānapi||
285
dravyārthī labhate dravyaṁ guṇārthī labhate guṇam|
bhogyārthī labhate bhojyaṁ gṛhārthī labhate gṛham||
evamanyāni vastūni sarvopakaraṇānyapi|
yathābhivāṁchitaṁ sarvaṁ labhellokeśabhaktimān||
tenāsau trijagannātha āryāvalokiteśvaraḥ|
iti prakhyāpitaḥ sarvairdharmarājaimunīśvaraiḥ||
evaṁ mahattaraṁ puṇyaṁ lokeśabhaktibhāvinām|
aprameyamasaṁkhyeyaṁ saṁbuddhapadasādhanam||
ityevaṁ sugataiḥ sarvaiḥ samādiṣṭaṁ samantataḥ|
bodhisattvairmahābhijñaiḥ sarvaiścāpi praśaṁsyate||
iti matvā mahārāja lokanāthasya sarvadā|
śaraṇe samupāśritya bhajasva śraddhayā mudā|
yasya lokeśvare bhaktistasya pāpaṁ na kiṁcana|
duṣṭakleśabhayaṁ nāpi nirvighnaṁ satsukhaṁ sadā||
sarve duṣṭagaṇā mārāḥ kṣīyante sarvataḥ sadā|
yamadūtādayaścāpi palāyeyuḥ parāṅmukhāḥ||
lokeśabhktibhājāṁśca puṇyadhārā nirantarā|
apreyā asaṁkhyeyāḥ pravardhante divāniśam||
etatpuṇyānubhāvaistu saddharmastena labhyate|
tatsaddharmānubhāvena saṁbuddho dṛśyate'grataḥ||
tato buddhānubhāvena bodhicittaṁ sulabhyate|
bodhipraṇidhicittena caryante bodhicārikāḥ||
kramāt saṁbodhisaṁbhāraṁ pūrayitvā yathākramam|
sarvān kleśān vinirjityāacaturmāragaṇānapi||
sarvatra vaśitā prāptā dhāraṇīguṇasaṁyutā|
daśabhūmīśvaro bhūtvā saṁbodhiṁ samavāpnuyāt||
iti matvā mahābhijño lokeśvaro jinātmajaḥ|
bhajanīyaḥ sadā sadbhiḥ saṁbuddhapadavāṁchibhiḥ||
286
ye bhajanti sadā nityaṁ lokeśvaraṁ jagatprabhum|
teṣāṁ naiva bhayaṁ kiṁcitsarvatra sarvadāpi hi||
rakṣeyustaṁ samālokya brahyādayo maharṣayaḥ|
śakrādayaḥ surendrāśca sarvalokādhipā api||
rakṣeyuragnayo'pyenaṁ lokeśabhaktibhāvinam|
dharmarājādayaḥ pretāḥ sarve niśācarā api||
varuṇāśca hi rājāśca sarve vāyugaṇā api|
sarve śrīdādayo yakṣāḥ sarve bhūtādhipā api||
sūryādayo grahāḥ sarve candrādayaśca tārakāḥ|
sarve siddhāśca sādhyāśca rudrā vidyādharā api||
dhṛtarāṣṭrādayaḥ sarve gandharvā api sarvadā|
viruḍhakādikumbhāṇḍā rakṣeyustaṁ sadānugāḥ||
virupākṣādayaḥ sarve nāgendrā garuḍā api|
kuverapramukhāḥ sarve yakṣā api samādarāt||
drumādikinnarāḥ sarve vemacitrādayo'surāḥ|
sarve paiśācikāścāpi rakṣeyustaṁ samāhitaḥ||
sarve mātṛgaṇāścāpi sakumāragaṇādhipāḥ|
sarve'pi bhairavāḥ sarve mahākālagaṇā api||
saḍākaḍākinīsaṁghāḥ sarve kāpālikā api|
sarve vaitāḍikāścāpi dṛṣṭvā ceyustamādarāt||
tathā ca yoginaḥ siddhā avikalpā jitendriyāḥ|
dūrāddṛṣṭvābhirakṣeyustaṁ lokeśaśaraṇāśritam||
vajrapāṇyādayo vīrāḥ sarvamantrārthasādhakāḥ||
rakṣeyustaṁ samālokya lokeśabhakticāriṇam||
yatayastīrthikāścāpi tāpasā brahmacāriṇaḥ|
vaiṣṇavā api śaivāśca liṁgino vratino'pi ca||
dūrādapi tamālokya bhaktimantaṁ jagatprabhoḥ|
praṇatvā prāṁjaliṁ dhṛtvā praśaṁseyuḥ samādarāt||
287
arhanto bhikṣavaścāpi dṛṣṭgā taṁ dūrato mudā|
dhanyo'sīti samārādhya prakuryurabhinanditam||
śrāvakāścailakāścāpi vratinaścāpyupāsakāḥ|
dūratastaṁ mahābhāgaṁ dṛṣṭva nameyurānatāḥ||
sarve cāpi mahāsattvā bodhisatvā jinātmajāḥ|
varadānaistamārādhya cārayeyurjagaddhite||
pratyekasugataścāpi dṛṣṭvā taṁ bodhibhāginam|
samālokya samāśvāsya prerayeyuḥ susaṁvare||
saṁbuddhā api sarve taṁ saṁbuddhapadalābhinam|
dṛṣṭvābhinandya saddharme niyujyāveyurābhavam||
evamasya jagadbharturlokeśasya mahātmanaḥ|
saddharmaguṇamāhātmyaṁ sarvabuddhaiḥ praśaṁsyate||
evaṁ mahattaraṁ puṇyaṁ lokeśabhajanodbhavam|
matvā sadānumoditvā śrotavyam bodhivāṁchibhi||
idaṁ sarvaṁ mahāyānasūtraratnaṁ subhāṣitam|
śṛṇvanti śraddhayā ye'pi kalau paṁcakaṣāyite||
durgatiṁ te na gacchinta kadācana kathaṁcana|
sadā sadgatisaṁjātā bhavanti bhadracāriṇaḥ||
lokeśasya jagacchāstuḥ sarvadā śaraṇe sthitāḥ|
dhyātvā nāma samuccārya smṛtvā bhajeyurābhavam||
etatpuṇyānuliptāste bhadraśrīsadguṇālayāḥ|
saddharmasukhasaṁpattiṁ bhuktvā yāyuḥ sukhāvatīm||
enaṁ yaḥ sakalāṁllokāṁcchrāvayati prabodhayan|
so'pi na durgatiṁ yāti yāti sadgatimeva hi||
etatpuṇyaviśuddhātmā bhadraśrīsadguṇāśrayaḥ|
saddharmasukhasaṁpattiṁ bhuktvā yāyāt sukhāvatīm||
yaścāpīdaṁ kalau kāle nirapekṣāḥ svajīvite|
sabhāmadhye samāsīno bhāṣet sūtrasubhāṣitam||
288
so'pyetatpuṇyaśuddhātmā yāyānna durgatiṁ kvacit|
sadā sadgatisaṁjāto bhadraśrīsadguṇāśrayaḥ||
sarvasattvahitādhānaṁ saddharmameva sādhayan|
śubhiotsāhasahatsaukhyaṁ bhuktvā yāyāt sukhāvatīm||
tatrāmitaruceḥ śāstuḥ sarve śaraṇe sthitāḥ|
sadā dharmāmṛtaṁ pītvā careyurbodhisaṁvaram||
tataste bodhisaṁbhāraṁ pūrayitvā yathākramam|
bhaveyuḥ sarve lokeśā daśabhūmīśvarā api||
tataste nirmalatmāno bodhisattvā jinātmajāḥ|
bhaveyuyustriguṇābhijñā mahāsattvāḥ śubhendriyāḥ||
kleśān māragaṇān sarvān jitvārhanto niraṁjanāḥ|
trividhāṁ bodhimāsādya saṁbuddhapadamāpnuyuḥ||
ye'pi vedamahāyānasūtrarājaṁ likhenmudā|
tenāpi likhitaṁ sarvamahāyānasubhāṣitam||
lekhāpitaṁ ca yenedaṁ sūtrarājasubhāṣitam|
tena lekhāpitaṁ jñānaṁ sarvaṁ mahāyānasubhāṣitam||
likhitaṁ vāpi yenedaṁ prātiṣṭhāpya yathāvidhi|
śuddhasthāne gṛhe sthāpya pūjāṁgaiḥ sarvadārcitam||
tenārhanto jināḥ sarve pratyekasugatā api|
sasaṁghā bodhisattvāśca bhavanti pūjitāḥ khalu||
yaścāpīdaṁ svayaṁ dhṛtvā parebhyo'pi samādiśet|
bhāvayet satataṁ smṛtvā dhyātvāpi praṇayen mudā||
tasya sarve munīndrāśca pratyekasugatā jināḥ|
arhanto bodhisattvāśca tuṣṭā dadyuḥ samīhitam||
yaścaitadupadeṣṭāraṁ sarvāṁśca śrāvakānapi|
yathāvidhi samabhyarcya bhojanaiḥ paritoṣayet||
tena sarve'pi saṁbuddhāḥ pratyekasugatā api|
arhanto bhikṣavaḥ sarve yogino brahmacāriṇaḥ||
289
bodhisattvāśca sarve'pi vratino yatayo'pi ca|
abhyarcya bhojanairnityaṁ bhaveyuḥ paritoṣitāḥ||
kimevaṁ bahunoktena sarve buddhāḥ munīśvarāḥ|
sarvāḥ pāramitā devyaḥ sarve saṁghā jinātmajāḥ||
nityaṁ teṣāṁ samālokya kṛpādṛṣṭyānumoditāḥ|
rakṣāṁ vidhāya sarvatra varaṁ dadyurjagaddhite||
lokapālāśca sarve'pi sarve devāśca dānavāḥ|
rakṣāṁ kṛtvā varaṁ dadyusteṣāṁ saddharmasādhinām||
rājāno'pi sadā teṣāṁ rakṣāṁ kṛtvānumoditāḥ|
yathābhivāṁchitaṁ kṛtvā pālayeyuḥ samāadarāt||
mantriṇo'pi sadā teṣāṁ sāmātyasacivānugāḥ|
sabhṛtyasainyabhaṭṭāśca bhaveyurhitakāriṇaḥ||
sarve vaiśyāśca sarvārthabhartāraḥ syuḥ suhṛtpriyāḥ|
śreṣṭhimahājanāḥ sarve bhaveyurhitakāriṇaḥ||
dviṣo'pi dāsatāṁ yāyurduṣṭāśca syurhitāśayāḥ|
evamanye'pi lokāśca sarve syurmaitramānasāḥ||
paśavaḥ pakṣiṇaścāpi sarve kīṭāśca jantavaḥ|
naiva teṣāṁ viruddhāḥ syurbhaveyurhitaśaṁsinaḥ||
evaṁ sarvatra lokeṣu teṣāṁ saddharmasādhinām|
nirutpātaṁ śubhotsāhaṁ saumāṁgalyaṁ sadā bhavet||
evaṁ bhadrataraṁ puṇyaṁ lokeśabhajonodbhavam|
matvā taṁ trijagannāthaṁ bhajasva sarvadā smaran||
ye tasya śaraṇe sthitvā dhyātvā samāhitāḥ|
nāmāpi ca samuccārya bhajanti śraddhayā sadā||
teṣāṁ syuḥ suprasannāni triratnānyapi sarvadā|
kṛpādṛṣṭyā samālokya kṛtvā ceyuḥ śubhaṁ sadā||
etacchāstrā samādiṣṭamupāguptena bhikṣuṇā|
śrutvāśokaḥ sa bhūmīndraḥ prābhyananadan prabodhitaḥ||
290
sabhā sarvāvatī sāpi śrutvaitat saṁprasāditā|
tatheti prativanditvā prābhyanandat prabodhitā||
tataste sakalā lokāḥ samutthāya pramoditāḥ|
upaguptaṁ tamarhantaṁ natvā svasvālayaṁ yayuḥ||
tataḥ prabhṛti rājā sa lokeśaṁ sarvadā smaran|
dhyātvā nāma samuccārya prāabhajat pālayan prajāḥ||
tadā tasya narendrasya viṣaye tatra sarvadā|
nirutpātaṁ śubhotsāhaṁ prāvartata samantataḥ||
iti jayaśriyādiṣṭaṁ niśamya sa sasāṁghikaḥ|
jinaśrīrāja ātmajñaḥ prābhyanandat prabodhitaḥ||
tataścāsau mahābhijño jayaśrīḥ sugarātātmajaḥ|
sarvān saṁghān samālokya punarevaṁ samādiśat||
yatredaṁ sūtrarājendraṁ prāvartayet kalāvapi|
bhāṣedyaḥ śṛṇuyādyaśca śrāvayedyaśca pracārayet||
eteṣāṁ tatra sarveṣāṁ saṁbuddhāḥ sakalāḥ sadā|
kṛpādṛṣṭyā samālokya kurvantu bhadramābhavam||
sarvāḥ pāramitādevyasteṣāṁ tatra sadā śivam|
kurvantyā bodhisaṁbhāraṁ pūrayantu jagaddhite||
sarve'pi bodhisattvāśca pratyekasugatā api|
arhanto yoginasteṣāṁ bhadraṁ kurvantu sarvadā||
brahmadilokapālaśca sarve cāpi maharṣayaḥ|
tatra teṣāṁ ca sarveṣāṁ kurvantu maṁgalaṁ sadā||
kāle varṣantu meghāśca bhūyācchasyavatī mahī|
nirutpātaṁ mahotsāhaṁ subhikṣaṁ bhavatu dhruvam||
bahukṣīrapradā gāvo vṛkṣāḥ puṣpafalānvitāḥ|
auṣadhyo rasavīryādyā bhūyātsustatra sarvadā||
bhavantu prāṇinaḥ sarve ārogyacirajīvinaḥ|
sarvadravyasamāpannāḥ śrīmanto bhadracāriṇaḥ||
291
rājā bhavatu dharmiṣṭho mantriṇo nīticāriṇaḥ|
sarve lokāḥ suvṛttisthā bhavantu dharmasādhinaḥ||
mā bhutkaściddurācāraścauro duṣṭaśca vaṁcakaḥ|
daridro durbhago dīno madamānābhigarvitaḥ||
sarve sattvāḥ samācārāḥ pariśuddhatrimaṇḍalāḥ|
svasvakulavratārakṣāḥ pracarantu jagaddhite||
sarve bhadrāśayāḥ santaḥ saṁbodhivratacāriṇaḥ|
triratnabhajanaṁ kṛtvā saṁcarantāṁ sadā śubhe||
iti jayaśriyākhyātaṁ śrutvā sarve'pi sāṁghikāḥ|
evamastviti vijñapya prābhyanandan pramoditāḥ||
||iti jinaśrīrājaparipṛṣṭajayaśrīsaṁprabhāṣita-
śrīmadāryāvalokiteśvaraguṇakāraṇḍavyūhasūtrarājaṁ samāptam||
ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat |
teṣāṁ ca yo nirodhaṁ evaṁvādī mahaśramaṇaḥ ||
||śubhamastu||
Links:
[1] http://dsbc.uwest.edu/node/7614
[2] http://dsbc.uwest.edu/node/4193
[3] http://dsbc.uwest.edu/node/4194
[4] http://dsbc.uwest.edu/node/4195
[5] http://dsbc.uwest.edu/node/4196
[6] http://dsbc.uwest.edu/node/4197
[7] http://dsbc.uwest.edu/node/4198
[8] http://dsbc.uwest.edu/node/4199
[9] http://dsbc.uwest.edu/node/4200
[10] http://dsbc.uwest.edu/node/4201
[11] http://dsbc.uwest.edu/node/4202
[12] http://dsbc.uwest.edu/node/4203
[13] http://dsbc.uwest.edu/node/4204
[14] http://dsbc.uwest.edu/node/4205
[15] http://dsbc.uwest.edu/node/4206
[16] http://dsbc.uwest.edu/node/4207
[17] http://dsbc.uwest.edu/node/4208
[18] http://dsbc.uwest.edu/node/4209
[19] http://dsbc.uwest.edu/node/4210
[20] http://dsbc.uwest.edu/node/4211
[21] http://dsbc.uwest.edu/node/4212
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 13.59.252.174 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập